2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
लाइव प्रसारण, अगस्त १७ दिनाङ्कः : म्यान्चेस्टर युनाइटेड् इत्यनेन फुल्हम् इत्यस्य १-० इति स्कोरेन पराजयः कृतः, नूतनस्य प्रीमियरलीगस्य सत्रस्य च उत्तमः आरम्भः अभवत्! जिर्कजी विकल्परूपेण पदार्पणं कृत्वा विजेतारं गोलं कृतवान्! म्यान्चेस्टर-युनाइटेड्-क्लबस्य प्रशिक्षकः टेन् हैग्-इत्यस्य साक्षात्कारः क्रीडायाः अनन्तरं स्काई-स्पोर्ट्स्-संस्थायाः कृते अभवत्
पर्याय
दश हाग्: "विकल्पानां महत्त्वं सर्वदा भवति तथा च प्रथमे क्रीडने यः विकल्पः आगतः सः विजयलक्ष्यं करोति इति दृष्ट्वा अतीव उत्तमं भवति। सर्वे विकल्पानां महत्त्वं पश्यन्ति तथा च तेषां सर्वदा सज्जता भवितुमर्हति।
फुल्हम्
दश हाग्: "फुल्हम्-विरुद्धाः क्रीडाः सर्वदा कठिनाः भवन्ति, परन्तु वयं रक्षणं कृतवन्तः, अतीव सुन्दरं दबावं च कृतवन्तः। १० निमेषेभ्यः अनन्तरं वयं क्रीडायाः लयं प्राप्य प्रतिद्वन्द्वस्य उपरि दबावं निरन्तरं कृतवन्तः। वयं बहवः अवसराः निर्मितवन्तः, पूर्वं गोलं कर्तव्यम् आसीत्, तत् एव केवलं दलस्य आलोचना - दण्डक्षेत्रे अधिकं घातकं भवितुं!"
रक्षा
टेन् हग्: "द्वयोः ऋतुयोः पूर्वं वयं प्रीमियरलीग्-क्रीडायां सर्वाधिकं स्वच्छपत्राणि स्थापितवन्तः। यदा अस्माकं स्थिरपृष्ठचतुष्टयं भवति तदा वयं प्रभावीरूपेण रक्षणं कर्तुं शक्नुमः। यदि अस्माकं स्थिरपृष्ठचतुष्टयं नास्ति तर्हि छिद्राणि तत्रैव भविष्यन्ति। प्रकटितं भविष्यति” इति ।