2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२४-२५ प्रीमियरलीग्-सीजनस्य प्रथमपरिक्रमे म्यान्चेस्टर-युनाइटेड्-क्लबः स्वगृहक्रीडाङ्गणे फुल्हम्-क्लबस्य पीके-क्रीडां कृतवान् ।
अन्तिमवारं द्वयोः पक्षयोः साक्षात्कारः अभवत् तदा फुल्हम् अतिथिरूपेण म्यान्चेस्टर-युनाइटेड्-सङ्घस्य पराजयं कृतवान् अतः अयं क्रीडा म्यान्चेस्टर-युनाइटेड्-क्लबस्य प्रतिशोधस्य युद्धम् अस्ति ।
प्रथमे अर्धे द्वयोः अपि पक्षयोः किमपि उपलब्धिः नासीत् तस्मिन् एव समये बेन्चः २ निमेषेभ्यः अनन्तरं विकल्परूपेण आगतः । म्यान्चेस्टर युनाइटेड् इत्यनेन प्रतिस्थापनं कृत्वा तस्य चमत्कारिकः प्रभावः अभवत् । ८८ तमे मिनिट् मध्ये विकल्परूपेण आगतः गार्नाचो बेन्चे आगत्य अद्भुतं ओवरहेड् पासं प्रेषितवान्, दण्डक्षेत्रे कन्दुकं मिलित्वा म्यान्चेस्टर-युनाइटेड्-क्लबस्य विजयप्रदर्शनस्य मञ्चनार्थं सफलतया गोलं कृतवान् टेन् हग् इत्यस्य प्रतिस्थापनं वास्तवमेव आश्चर्यजनकम् आसीत्, बेन्चतः आगत्य जिर्कजी च ज्वारं परिवर्त्य म्यान्चेस्टर युनाइटेड् रक्षितवन्तौ।
अन्ते म्यान्चेस्टर-युनाइटेड्-क्लबः अपेक्षितरूपेण फुल्हम्-क्लबं पराजितवान्, २४-२५ इति ऋतुस्य उत्तमं आरम्भं च कृतवान् । म्यान्चेस्टर युनाइटेड् कृते अभिनन्दनम्! सम्पूर्णे क्रीडने म्यान्चेस्टर-युनाइटेड्-क्लबस्य कन्दुक-कब्जे, शॉट्-सङ्ख्या, लक्ष्ये शॉट्-सङ्ख्या च अधिकः आसीत् । क्रीडायाः अग्रिमे दौरे म्यान्चेस्टर-युनाइटेड्-क्लबः ब्राइटन्-नगरं गमिष्यति!