समाचारं

"The Next Uncertain Era": आर्थिकविवर्तनिकशक्तयः आश्चर्यजनकशक्तिं मुक्तयन्ति

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यतो हि आर्थिकसंरचनात्मकशक्तयः गतिशीलपरिवर्तने सन्ति, आर्थिकसञ्चालनस्य सम्भाव्यजटिलता प्रायः आर्थिकपरिणामेषु अनिश्चिततां जनयति । अस्मिन् पुस्तके अद्यत्वे विश्व-अर्थव्यवस्थायाः कार्यक्षमतां प्रभावितं कुर्वन्तः पञ्च दीर्घकालीन-विवर्तनिक-शक्तयः परीक्षिताः सन्ति : जनसंख्यावृद्धिः, प्रौद्योगिकी-प्रगतिः, वर्धमान-आय-असमानता, ऋणवृद्धिः, जलवायुपरिवर्तनं च एतानि बलानि वैश्विकप्रकृत्या व्याप्तेः च सन्ति । अस्मिन् अर्थे ते पृथिव्याः पृष्ठभागस्य अधः कार्यं कुर्वतां विवर्तनिकबलानाम् अत्यन्तं सदृशाः सन्ति ।

जनसंख्यावृद्धिः प्रथमं आर्थिकसंरचनात्मकं बलम् अस्ति । वैश्विकजनसंख्यायाः वृद्धत्वं यद्यपि प्रसिद्धं तथ्यं तथापि अद्यतनव्यापारजगति सर्वाधिकं न्यूनानुमानं बलं अपि भवितुम् अर्हति । यतो हि जनसंख्यावृद्धिः क्रमेण भवति, अतः अस्य बलस्य विशिष्टव्यापारयोजनासु भौतिकप्रभावः भवितुं असम्भाव्यम् । आर्थिकवृद्धिः श्रमशक्तिवृद्धिः उत्पादकतावृद्धिः च इति द्वयोः कारकयोः उपरि निर्भरं भवति । अतः आर्थिकवृद्धिः श्रमप्रदायेन बाधिता भवति । वयम् अधुना तुल्यकालिकरूपेण मन्दश्रमबलवृद्धेः अतः मन्दतरस्य आर्थिकवृद्धेः प्रवृत्तेः युगे प्रविशन्तः स्मः । वृद्धजनसंख्यायाः व्याजदरेषु अपि प्रभावः भवति । यदा अर्थव्यवस्था स्थिरावस्थायां भवति, यत्र तनावः वा विकारः वा नास्ति तदा आर्थिकवृद्धेः औसतव्याजदरस्तरस्य च मध्ये स्वाभाविकः सम्बन्धः भवति महङ्गानि प्रभावं बहिष्कृत्य मूल्यद्वयं मोटेन समानं भविष्यति ।

प्रौद्योगिकीप्रगतिः द्वितीया आर्थिकसंरचनात्मकशक्तिः अस्ति, प्रौद्योगिकीप्रगतिः एव अर्थशास्त्रापेक्षया पूर्वमेव प्रादुर्भूता । पञ्चसु आर्थिकसंरचनात्मकबलेषु एतत् एकमेव सकारात्मकं बलम् अस्ति । इतिहासे आर्थिकसञ्चालनस्य पृष्ठे प्रौद्योगिकीप्रगतिः सर्वदा भूमिकां निर्वहति, आर्थिकवृद्धिं च प्रवर्धयति । समये समये मानवसभ्यता एतादृशी प्रौद्योगिकी विकसयति यस्याः प्रयोगः सर्वेषु आर्थिकक्षेत्रेषु कर्तुं शक्यते । सार्वभौमिकप्रौद्योगिक्याः आविष्कारं कृतवन्तः घटनाः आर्थिक-इतिहासस्य एतावन्तः महत्त्वपूर्णाः आसन् यत् ते औद्योगिकक्रान्तिः इति नाम्ना प्रसिद्धाः सन्ति । प्रत्येकं प्रौद्योगिकी-उत्प्लवः जीवनस्य गुणवत्ता, उत्पादकता, निवासिनः आयः च इति दृष्ट्या समाजाय महत् लाभं जनयति । अनेकवर्षेभ्यः क्रमशः आर्थिकवृद्धिः दीर्घकालीनप्रवृत्तिवृद्धिदरं अतिक्रमति, येन राष्ट्रियआयस्य स्तरः स्थायिरूपेण वर्धते ।