2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कालस्य अपराह्णे नगरस्य अनेकेषु मण्डलेषु विकीर्णवज्रवृष्टिः अभवत्, स्थानीया अल्पकालीनवृष्टिः च तुल्यकालिकरूपेण प्रबलः अभवत् । बीजिंग-जलनिकासी-समूहेन कालमेव चतुर्थ-स्तरीय-जलप्रलय-नियन्त्रण-प्रतिक्रियायाः आरम्भः कृतः, यत्र आपत्कालीन-एककानां १६८ समूहाः प्रेषिताः । अपेक्षा अस्ति यत् १७ दिनाङ्कात् २० दिनाङ्कपर्यन्तं नगरे अद्यापि वज्रपातः भविष्यति, विशेषतः सप्ताहान्ते (१७ दिनाङ्कात् १८ दिनाङ्कपर्यन्तं) अधिका स्पष्टा वर्षा भविष्यति कृपया वर्षासामग्री आनेतुं सावधानाः भवन्तु। नगरीयजलकार्याणां ब्यूरो, नगरपालिकामौसमविज्ञानब्यूरो च कालस्य अपराह्णे आकस्मिकजलप्रलय-आपदानां कृते नीलवर्णीय-चेतावनी जारीकृतवन्तः, नागरिकाः पर्वतीयक्षेत्रेषु यात्रां परिहरन्तु, भूवैज्ञानिक-आपदानां घटनायाः विषये सावधानाः भवेयुः, तथा च nowcast तथा चेतावनी-सूचनासु ध्यानं दातव्यम्।
अन्तिमकालं प्रविश्य ग्रीष्मकालीनतापः क्रमेण धारं नष्टं करोति । कालः प्रातः दक्षिण उपनगरवेधशालायां न्यूनतमं तापमानं २६.४°C (६:१२) आसीत् तत् स्फूर्तिदायकं सुखदं च आसीत्, शरदस्य प्रारम्भिकस्य स्वरः वायुना अस्पष्टरूपेण अनुभूयते स्म यद्यपि दिवा कृशमेघाः आसन् तथापि आकाशस्य उत्साहं न मन्दं कृतवान् अधिकतमं तापमानं ३१°C परिधितः आसीत् न्यूनतमसापेक्षिक आर्द्रतायाः सह युग्मितः अपराह्णे तापः स्पष्टः आसीत् अवगम्यते यत् बीजिंग-नगरे वर्षभरि (समासे १९९१ तः २०२० पर्यन्तं) १३ सेप्टेम्बर्-दिनाङ्के शरदऋतुः आरभ्यते । सम्प्रति ग्रीष्मकालस्य मनोभावः न न्यूनीकृतः, शरदस्य मनोभावः परीक्षितः अस्ति, ग्रीष्मकालस्य अन्ते शरदस्य आरम्भस्य च आकर्षणे दिवसाः निरन्तरं प्रचलन्ति सम्प्रति नगरं जलप्रलयऋतौ अस्ति, श्वः अपराह्णात् रात्रौ यावत् नगरस्य अनेकेषु मण्डलेषु विकीर्णवज्रवृष्टिः अभवत्, स्थानीया अल्पकालीनवृष्टिः च तुल्यकालिकरूपेण प्रबलः आसीत् अस्मिन् सप्ताहान्ते आगामिदिनद्वये अपि महती वर्षा भविष्यति।
बीजिंग-मौसम-वेधशाला कालस्य १६:०० वादने नीलवर्णीय-वृष्टि-तूफानस्य चेतावनीम् अयच्छत् । १६ दिनाङ्के रात्रौ १७ दिनाङ्के मध्याह्नपर्यन्तं विकीर्णवज्रवृष्टिः अपेक्षिता अस्ति। १७ दिनाङ्के अपराह्णतः १८ दिनाङ्कपर्यन्तं नगरे महती वर्षा भविष्यति, प्रतिघण्टां वर्षा तीव्रता ३० मि.मी., ६ घण्टायाः वर्षा ५० मि.मी. मियुन्, पिङ्गु, शुन्यी इत्यादीनि स्थानानि १०० मिलीमीटर् अधिकं भविष्यन्ति, गौणविपदाः यथा आकस्मिकजलप्रलयः, मलिनप्रवाहः, प्रचण्डवृष्ट्या प्रेरिताः भूस्खलनानि च पर्वतीय-अतल्लीनपर्वतीयक्षेत्रेषु भवितुं शक्नुवन्ति, जलसञ्चयः च निम्नक्षेत्रेषु भवितुम् अर्हति