समाचारं

रक्षाविभागः - अमेरिकादेशः विश्वस्य बृहत्तमः परमाणुसंकटः अस्ति

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्ररक्षामन्त्रालयस्य सूचनाब्यूरो इत्यस्य उपनिदेशकः राष्ट्ररक्षामन्त्रालयस्य प्रवक्ता च कर्णेल झाङ्ग क्षियाओगाङ्गः कालमेव (१६ तमे) अवदत् यत् अद्यतनकाले अमेरिकादेशः जापानदेशश्च तथाकथितानां "चीनी" इत्यस्य कृते कोलाहलं कुर्वन्तौ स्तः military threat" इति सैन्यसाझेदारी तीव्रीकरणाय बहानानि निर्मातुं । अमेरिकादेशः विश्वस्य बृहत्तमः परमाणुधमकी अस्ति अन्तिमेषु वर्षेषु परमाणुशस्त्राणां लघुकरणस्य व्यावहारिकप्रयोगस्य च प्रवर्धनार्थं बहुधा निवेशं कृतवान् अस्ति वर्चस्वं स्थापयितुं विश्वं भयभीतं कर्तुं च परमाणुशस्त्राणि उजागरितानि सन्ति।

तस्मिन् एव दिने झाङ्ग क्षियाओगाङ्ग इत्यनेन अद्यतनसैन्यसम्बद्धविषयेषु वार्ताः प्रकाशिताः । अमेरिकी-जापान-विदेशमन्त्रिणां रक्षामन्त्रिणां च "२+२"-समागमस्य विषये झाङ्ग-जियाओगाङ्ग्-इत्यनेन उपर्युक्तं प्रतिक्रिया दत्ता, यस्मिन् जापानदेशे अमेरिकी-सैन्य-मुख्यालयस्य पुनर्गठनस्य घोषणा कृता, चीन-देशस्य परमाणु-शस्त्रागारस्य निरन्तरं द्रुत-विस्तारस्य विषये चिन्ता अपि प्रकटिता सः अपि अवदत् यत् जापानदेशः एकमात्रः देशः यः परमाणु-आक्रमणं प्राप्तवान् अस्ति, सः ऐतिहासिक-पाठात् न शिक्षते, तस्य स्थाने अमेरिका-देशस्य तथाकथितस्य "परमाणु-निवारणस्य" अनुसरणस्य पूर्तिं करोति, यत् केवलं क्षेत्रीय-तनावान् उत्तेजयिष्यति, वर्धयिष्यति च परमाणुप्रसारस्य परमाणुसङ्घर्षस्य च जोखिमः।

अधुना एव अमेरिकादेशेन फिलिपिन्स्-देशाय ५० कोटि-अमेरिकीय-डॉलर्-रूप्यकाणां सैन्यसहायतायोजना घोषिता, तस्य उपयोगः चीन-तट-रक्षक-सैनिक-सैनिक-सङ्घस्य "समुद्री-सैनिक-सङ्घस्य" च सह व्यवहारे फिलिपिन्स्-देशस्य साहाय्यं कर्तुं भविष्यति इति दावान् कृतवान् झाङ्ग क्षियाओगाङ्गः अवदत् यत् क्षेत्रात् बहिः केचन देशाः यथा अमेरिका, जापान च दक्षिणचीनसागरस्य स्थिरतायाः विषये चिन्तिताः सन्ति तथा च निरन्तरं उपद्रवं प्रेरयन्ति, स्थितिं च बाधन्ते प्यादा, यः प्रदेशे सर्वैः देशैः अवहेलितः । दक्षिणचीनसागरद्वीपेषु, तत्समीपस्थेषु जलेषु च चीनस्य निर्विवादं सार्वभौमत्वं वर्तते इति सः बोधितवान् । ये जानी-बुझकर उल्लङ्घनं कुर्वन्ति ते कानूनानुसारं स्व-अधिकारस्य रक्षणं करिष्यन्ति, ये अयुक्त-उत्तेजनं जनयन्ति, ते तर्क-आधारितं दृढतया प्रतिहत्यां करिष्यन्ति, स्वस्य प्रादेशिक-सार्वभौमत्वस्य, समुद्रीय-अधिकारस्य, हितस्य च दृढतया रक्षणं करिष्यन्ति |.