समाचारं

ज़ेलेन्स्की इत्यस्य सामरिकद्यूतं प्रारम्भे फलं ददाति ।

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युक्रेनदेशेन अगस्तमासस्य ६ दिनाङ्के रूसदेशस्य आक्रमणं आरब्धम् अस्ति तथा च प्रतिआक्रमणं द्वितीयसप्ताहे प्रविष्टम् युक्रेनदेशेन प्रायः १,००० वर्गकिलोमीटर् भूमिः ७४ स्थानीयनगराणि च नियन्त्रितानि इति दावान् अकरोत्

कुर्स्क्-नगरस्य अनन्तरं बेल्गोरोड्-देशः रूसदेशे आपत्कालस्य घोषणां कृतवान् द्वितीयः प्रदेशः अभवत्, एतावता एतयोः प्रदेशयोः लक्षशः निवासिनः निष्कासिताः सन्ति बेल्गोरोड्-राज्यस्य गवर्नर् व्याचेस्लाव् ग्लाड्कोव् इत्यनेन उक्तं यत् अस्मिन् क्षेत्रे स्थितिः "अत्यन्तं कठिनं तनावपूर्णं च" अस्ति ।

युक्रेन-सेनायाः सफलः उच्च-रोलर-स्नीक्-आक्रमणः

गतवर्षे द्वयोः प्रमुखयोः प्रतिआक्रमणयोः असफलतायाः अनन्तरं युक्रेनदेशेन गहनं सामरिकं चिन्तनं कृतम्, युक्रेनदेशस्य राष्ट्ररक्षामन्त्रालयेन द्वयोः विश्वयुद्धयोः सर्वेषां युद्धानां अध्ययनं कृत्वा विजयस्य एकं समानं वस्तु अस्ति, अर्थात् राजनैतिकनेतृत्वेन रणनीतिः अवश्यं पालितव्या इति यावत् लक्ष्यं न सिद्ध्यति तावत् सर्वथा गोपनीयम्।

युक्रेनदेशस्य गोपनीयताकार्यम् अस्मिन् समये अतीव उत्तमम् आसीत् । सेनायाः वरिष्ठसेनापतयः आक्रमणस्य त्रयः दिवसाः पूर्वं यावत् छापा-मिशनं न प्राप्तवन्तः, यदा तु क्रियायाः २४ घण्टापूर्वं युद्धयोजनया सह सामान्यसैनिकाः न नियोजिताः आसन्

अस्मिन् समये युक्रेनदेशे प्रथमं आक्रमणार्थं ड्रोन्-समूहस्य उपयोगः कृतः, येन रूसीसेनायाः रक्षाः शीघ्रं लकवाग्रस्ताः अभवन्, तदनन्तरं यन्त्रसैनिकानाम् उच्चवेगेन उन्नतिः अभवत् रूसः केवलं उत्पीडनविरोधीसैनिकाः नियोजितवान्, तथा च सः पूर्णतया अप्रमत्तः अभवत् तथा च राजमार्गनिरीक्षणव्यवस्थां प्रत्यक्षतया युक्रेन-सेनायाः कृते त्यक्तवती फलतः रूसी-सुदृढीकरणानि पूर्णतया युक्रेन-सेनायाः दृष्टौ आसन् युद्धम् एतावत् लज्जाजनकम् आसीत् यत् सहस्राधिकाः रूसीसैनिकाः "उच्चमूल्यानां" बन्दिनः अभवन् । भवन्तः जानन्ति, रूस-युक्रेन-देशयोः मध्ये सार्धद्वयवर्षेभ्यः युद्धस्य अनन्तरं युक्रेनदेशे केवलं द्विसहस्राधिकाः रूसीसैनिकाः एव गृहीताः ।

कुर्स्क-क्षेत्रं मूलतः रूसी-युक्रेन-युद्धक्षेत्रस्य पृष्ठभागस्य आसीत्, अतः एतत् एकं स्थानं जातम् यत्र बहवः रूसीसैनिकाः सैन्य-पुण्यं अर्जयितुं गच्छन्ति स्म यद्यपि सैनिकानाम् अनेके युद्धक्षमता नष्टा अस्ति तथापि तेषां पृष्ठभूमिः, सम्पर्कः च अस्ति, तेषां नाम प्रत्यक्षतया रूसीसङ्घीयसुरक्षासेवा अस्ति तथा च रूस-युक्रेनयोः मध्ये अन्तिम-बन्दी-आदान-प्रदानस्य समये युक्रेन-देशेन एतेषां नामकरणं कृतम् आसीत् जनाः "अजोव बटालियन" इत्यस्य सदस्यान् परिवर्तयन्ति स्म ।

पुटिन् इत्यस्य क्रोधः

२०२२ तमस्य वर्षस्य फरवरीमासे रूस-युक्रेन-युद्धस्य आरम्भात् परं युक्रेन-देशस्य रूस-विरुद्धं गहनतमं महत्त्वपूर्णं च प्रति-आक्रमणं भवति । पुटिन् प्रतिज्ञां कृतवान् यत् युक्रेनदेशः "निश्चयेन मूल्यं दास्यति"!

पुटिन् इत्यस्य क्रोधस्य कल्पनां कर्तुं शक्यते यत् कुर्स्क-प्रदेशस्य गवर्नर्-महोदयस्य सम्मुखे यः मन्त्रवत् प्रतिवेदनं ददाति स्म, रूसीसेना-प्रमुखस्य जनरल् स्टाफ् गेरासिमोवः च यः गतवर्षे मे-मासस्य क्रोधं त्यजति स्म वा? नेता प्रिगोझिन् तस्य विरुद्धं "विद्रोहं" कृतवान् । भवन्तः अवश्यं ज्ञातव्यं यत् अयं "पाककर्त्ता" यः व्यञ्जनानि न पठति स्म किन्तु युद्धस्य कलां पश्यति स्म, सः तस्मिन् समये पुटिन् इत्यस्मै प्रस्तावम् अयच्छत् यत् यथाशीघ्रं खार्कोव-प्रान्तं कब्जयन्तु, अत्र सैन्यबफरक्षेत्रं स्थापयन्तु cannot be captured, retreat यदि वयं अग्रिमं उत्तमं वस्तु अन्विष्यामः तर्हि कुर्स्क-स्बेर्गोरोड्-प्रदेशेषु सैन्यरक्षाक्षेत्रमपि स्थापयितव्यम्: उद्देश्यं युक्रेन-सेनायाः चोरी-आक्रमणं निवारयितुं वर्तते।

स्पष्टतया पाककर्तुः सुझावः न स्वीकृतः, हेलिकॉप्टरतः "सङ्घटनरेखातः अवतरत्" एकवर्षेण अनन्तरं रूसदेशः युक्रेन-सेनायाः सफलतया "चोरितः" द्वितीयविश्वयुद्धानन्तरं प्रथमवारं विदेशीयसैनिकाः रूसीक्षेत्रं गृहीतवन्तः । अपि च, युक्रेन-सेना अपि ब्लिट्ज्क्रीग्-इत्यस्य उपयोगं कृतवती ।

जनरल् गेरासिमोवः गतसप्ताहे बहुवारं अवदत् यत् युक्रेनदेशस्य आक्रमणं स्थगितम् अस्ति, परन्तु कुर्स्कक्षेत्रस्य ग्रामेषु युक्रेनदेशस्य सैनिकाः रूसीध्वजं अवतारयन्ति इति भिडियो, रूसीसैनिकानाम् ग्रहणस्य भिडियो च पुटिन् इत्यस्य मुखं प्रचण्डं प्रहारं कृतवान्

ज्ञातव्यं यत् गेरासिमोवः पुटिन्-अध्यक्षतायां रूसीसुरक्षापरिषदः अद्यतनतमायां सत्रे उपस्थितः नासीत्, यत् विशेषतया संकटस्य समाधानार्थं आहूता आसीत् पुटिन् इत्यस्य निकटतमसहयोगिषु अन्यतमः, रूसीसुरक्षासेवायाः प्रमुखः च अलेक्जेण्डर् बोर्ट्निकोवः अस्मिन् सत्रे उपस्थितः आसीत् ।

आन्तरिकरूपेण वयं प्रत्यक्षतया अस्माकं अधीनस्थानां अक्षमतायाः दोषं दातुं न शक्नुमः पुटिन् एतां स्थितिं पाश्चात्यदेशानां कृते आरोपितवान् यत् "शत्रवः स्पष्टतया पाश्चात्यस्वामिनः समर्थनेन स्वलक्ष्यं प्राप्तवन्तः। पश्चिमदेशः अस्माभिः सह व्यवहारं कर्तुं युक्रेनदेशस्य हस्तान् प्रयुङ्क्ते। इदं प्रतीयते यत् शत्रवः भविष्ये वार्तायां उत्तमाः सौदामिकीचिप्स् प्राप्तुं प्रयतन्ते” इति ।

परन्तु अस्मिन् समये रूसीसेना दुर्लभं दृढनिश्चयं दर्शितवती । यद्यपि अमेरिकी-अधिकारिणः सीएनएन-सञ्चारमाध्यमेन अवदन् यत् रूसीसेना अस्मिन् समये युक्रेन-सेनायाः कब्जितभूमिं पुनः प्राप्तुं युक्रेन-अग्ररेखायां स्थितानां केषाञ्चन अभिजातसैनिकानाम् पुनः मुख्यभूमिं प्रति निवृत्ता अस्ति परन्तु युक्रेन-सेनायाः पूर्व-दक्षिण-मोर्चा-रेखायाः समाचारानुसारम् : रूस-देशः पूर्व-अग्रपङ्क्तौ मुख्य-बलं न संयोजितवान् यत् सः स्थितिं रक्षितुं पुनः आगन्तुं शक्नोति, अपितु पूर्वीय-युक्रेन-देशस्य डोनेट्स्क-मोर्चायां आक्रमणं निरन्तरं कृतवान्

सम्प्रति चेचेनदेशस्य राष्ट्रपतिः रमजान् कदिरोवस्य मते कुर्स्कनगरे चेचेनयोद्धाभिः सह रूसीसेना नियोजिता अस्ति । तदतिरिक्तं रूसीसेना सुदूरपूर्वदेशेभ्यः मध्यप्रदेशेभ्यः च सैन्यसङ्ग्रहणं निरन्तरं कुर्वती अस्ति । तदतिरिक्तं रूसस्य मित्रराष्ट्रेण बेलारूस्-देशेन युक्रेन-सीमायाः समीपे पदाति-वायुसेना, वायु-रक्षा-व्यवस्था, क्षेपणास्त्र-प्रणाली च इत्यादीनां सैन्य-सुदृढीकरणस्य आदेशः दत्तः

बीबीसी-संस्थायाः अग्रपङ्क्ति-सम्वादकस्य मते - "पुटिन् पुनः एकवारं अन्यं परिचालन-तरङ्गं प्रक्षेपयितुं शक्नोति, यत्र लक्षशः सैनिकाः स्वस्य सशस्त्रसेनेषु एकीकृताः भवेयुः" इति

युक्रेनदेशः किमर्थं सुड्जा इति लघुनगरस्य नियन्त्रणं कृतवान् ?

सुड्जा इति बृहत्तमं नगरं यत् युक्रेनदेशेन आक्रमणे नियन्त्रणं कर्तुं प्रयतितम् अस्ति । अस्मिन् नगरस्य जनसंख्या प्रायः ५,००० जनाः सन्ति, अद्यापि नगरस्य मध्यचतुष्कस्य सोवियतसंस्थापकस्य व्लादिमीर् लेनिनस्य प्रतिमा अस्ति । तदतिरिक्तं अस्मिन् नगरे एकं गैस-स्थानकम् अस्ति, यत् अद्यापि यूरोप-देशं प्रति विशेषतया युक्रेन-मार्गेण स्लोवाकिया-हङ्गरी-देशयोः गैसस्य आपूर्तिं कुर्वन् अन्तिमः अस्ति ।

युक्रेनदेशस्य समाचारमञ्चस्य आरबीसी इत्यस्य अनुसारं रूसदेशेन २०२३ तमे वर्षे सुजा मार्गेण १४.६५ अरब घनमीटर् प्राकृतिकवायुः परिवहनं कृतम्, यत् रूसस्य यूरोपदेशं प्रति कुलप्राकृतिकवायुनिर्यातस्य प्रायः आधा भागः अस्ति

यद्यपि युद्धस्य आरम्भात् आरभ्य यूरोपदेशेन गैस-आपूर्ति-कृते रूस-देशस्य उपरि निर्भरतां बहुधा न्यूनीकृता अस्ति तथापि २०१९ तमस्य वर्षस्य अन्ते कीव-देशेन सह पञ्चवर्षीयसौदान्तरेण मास्को-नगरं सुद्या-माध्यमेन गैस-पाइप्-प्रवाहं निरन्तरं कुर्वन् अस्ति २०२४ तमे वर्षे समाप्तस्य सौदान्तस्य विस्तारं न करिष्यामि इति युक्रेनदेशेन उक्तम्।

रूसीराज्यस्य ऊर्जाविशालकायः गैज्प्रोम् वर्तमानयुद्धस्य उपयोगं बहानारूपेण करिष्यति यत् सौदान्तात् पूर्वं सुड्जाद्वारा गैसस्य वितरणं स्थगयिष्यति इति आशङ्का वर्तते। अग्रपङ्क्तौ गृहीतस्य भिडियोमध्ये यूक्रेनदेशस्य सैनिकाः नगरस्य समीपे गैज्प्रोम्-सुविधायाः सम्मुखे राइफलं ध्वजं च वहन्तः दृश्यन्ते ।

रूस-युक्रेन-युद्धे स्थितिः विपर्यस्तं भविष्यति वा ?

युक्रेनदेशस्य कृते रूसदेशस्य प्रतिआक्रमणं सुलभं दृश्यते, परन्तु समग्रदृष्ट्या अस्य अर्थः न भवति यत् युद्धस्य शीघ्रमेव समाप्तिः भविष्यति।

रूसदेशस्य विशेषज्ञः प्रोफेसरः गैलेओट्टी इत्ययं कथयति यत् "इदं प्रायः ५० माइल बाय २० माइलपर्यन्तं क्षेत्रं वर्तते, यत् रूसस्य युक्रेनस्य च परिमाणं दृष्ट्वा तुच्छम् अस्ति। परन्तु राजनैतिकप्रभावः बहु महत्त्वपूर्णः अस्ति।

युक्रेनदेशः स्वस्य पाश्चात्यसहयोगिनां विशेषतः अमेरिकादेशं दर्शयितुं उत्सुकः अस्ति यत् तेषां सैनिकाः युद्धं कुर्वन्तः भवितुम् अर्हन्ति इति। इदं कीवस्य वार्ताकारशक्तिं न्यूनातिन्यूनम् अस्थायीरूपेण अपि सुदृढां करोति: रूसस्य अन्तः ३० किलोमीटर् दूरे स्थितैः स्वसैनिकैः सह मास्को-नगरं युद्धरेखाः वर्तमानस्थानेषु जमेन स्थापनीयाः इति सुझावं स्वीकुर्वितुं असम्भाव्यम्

युक्रेनस्य रणनीतिः अतीव कार्यकुशलः गुप्तः च अस्ति, परन्तु तस्य सामरिकाः अभिप्रायः खलु अतीव स्पष्टाः सन्ति ।
प्रथमं : रूसीसैनिकानाम् विकीर्णनं युक्रेनसैनिकानाम् उपरि अग्रपङ्क्तिदबावस्य न्यूनीकरणं च ।
द्वितीयम् : युद्धं रूसदेशं प्रति स्थानान्तरयन्तु, राष्ट्रपतिपुटिन्-शासनं कम्पयितुं युक्रेन-देशस्य जनाः यत् युद्धं आस्वादितवन्तः तस्यैव युद्धस्य स्वादनं कुर्वन्तु ।
तृतीयम् : भविष्ये कस्यापि सम्भाव्यवार्तायां निवृत्तेः विनिमयरूपेण मास्कोनगरे स्वसैनिकानाम् निष्कासनस्य दबावः।

परन्तु वर्तमानस्थितेः आधारेण यावत् यावत् पुटिन्-सैनिकाः अल्पकाले एव अस्मिन् प्रदेशे युक्रेन-सैनिकाः निष्कासयितुं वा पराजयितुं वा शक्नुवन्ति तावत् एते त्रयः सामरिकाः अभिप्रायाः न भविष्यन्ति

ज़ेलेन्स्की इत्यनेन किमर्थम् एतत् जोखिमपूर्णं कदमः कृतः ?

यद्यपि युक्रेनदेशे एतत् सफलं आक्रमणं अल्पकाले एव युक्रेनदेशीयानां मनोबलं वर्धयिष्यति तथापि सम्पूर्णे पूर्वीययुक्रेनक्षेत्रे अधिकं प्रादेशिकहानिः भवितुम् अर्हति, यतः एतेषु क्षेत्रेषु अग्रपङ्क्तियुद्धम् अद्यापि भयंकरं वर्तते, तथा च निष्कासनस्य अभ्यासः कड़ाहीतलात् ईंधनम्, तस्य कारणेन युक्रेनदेशः शिरः-सङ्घर्षे पतनं कर्तुं शक्नोति।

सैन्यविशेषज्ञः व्लादिस्लाव शूरिकिन् इत्यनेन उक्तं यत् रूसीक्षेत्रे प्रवेशस्य पृष्ठे सैन्यलक्ष्यं नास्ति, परन्तु राजनैतिकलक्ष्यम् अस्ति, यत् मनोवैज्ञानिकयुद्धस्य श्रेण्यां पतति, तस्य उद्देश्यं डोन्बास्-नगरे पराजयात् जनान् विचलितुं केषाञ्चन जागरूकतां वर्धयितुं च आसीत् युक्रेनियनाः मनोबलं क्षीणम्।

परन्तु सामरिकस्तरात् अस्य आक्रमणस्य जेलेन्स्की इत्यस्य कृते त्रयः महत्त्वपूर्णाः अर्थाः सन्ति ।

प्रथमं आगामिनि अमेरिकीनिर्वाचनम्।

अधुना अमेरिकीनिर्वाचनं उष्णपदे प्रविष्टम् अस्ति, निर्वाचनस्य स्थितिः सम्प्रति गतिरोधे अस्ति । निर्वाचने ट्रम्पः हैरिस् च अतीव समीपस्थौ स्तः, उभयोः उम्मीदवारयोः व्हाइट हाउस्-विजयस्य सम्भावना अस्ति ।
परन्तु युक्रेननीते ट्रम्पः हैरिस् च सर्वथा भिन्नौ स्तः। यदि ट्रम्पः निर्वाचने विजयं प्राप्नोति तर्हि सः शीघ्रमेव स्वस्य प्रचारप्रतिज्ञां पूरयिष्यति, रूस-युक्रेनयोः मध्ये शान्तिसम्झौतेः प्रचारं च करिष्यति। अस्य अर्थः अस्ति यत् सः ज़ेलेन्स्की-महोदयं परित्यज्य वार्तायां युक्रेन-देशं किञ्चित् क्षेत्रं त्यक्तुं प्रवृत्तः भवेत्, यत्र क्रीमिया-द्वीपसमूहः, रूस-देशेन कब्जितानि चत्वारि पूर्वीय-राज्यानि च सन्ति एतत् ज़ेलेन्स्की इत्यस्य कृते अस्वीकार्यं असफलता भविष्यति।
अतः नवम्बरमासे अमेरिकीनिर्वाचनात् पूर्वं यदि युक्रेनसेना रूसीक्षेत्रस्य भागं दीर्घकालं यावत् नियन्त्रयितुं शक्नोति तर्हि युक्रेनदेशस्य विजयस्य सामर्थ्यं वर्तते इति सिद्धं करिष्यति, सैन्यरूपेण च १०० अरब अमेरिकीडॉलराधिकं धनं भवति इति अपि सिद्धं करिष्यति डेमोक्रेटिकपक्षेण दत्तं उपकरणं "धनस्य मूल्यं" अस्ति एतेन स्पष्टतया हैरिस् विजये साहाय्यं भविष्यति ।

द्वितीयं, पश्चिमेभ्यः विशेषतः यूरोपीयसहयोगिभ्यः अधिकं समर्थनं प्राप्तुं भवति ।

अमेरिकनजनाः युक्रेनदेशं त्यक्तुम् अर्हन्ति, परन्तु यूरोपीयाः सहजतया न त्यक्ष्यन्ति। अस्मिन् युक्रेन-देशस्य ब्लिट्ज्-कार्यक्रमे रूस-देशे जर्मन-पैन्थर-टङ्कस्य, ब्रिटिश-चैलेन्ज्-२-टङ्कस्य च प्रादुर्भावः पूर्वमेव दृष्टः अस्ति । परन्तु यदा विमानं, क्षेपणास्त्रं च इत्यादीनां महत्त्वपूर्णानां सामरिकशस्त्राणां विषयः आगच्छति तदा ब्रिटेन-जर्मनी-देशयोः रूसीनां पूर्णतया क्रुद्धतायाः भयात् अतीव सावधानता वर्तते फाइनेन्शियल टाइम्स् इति वृत्तपत्रेण पूर्वं ज्ञापितं यत् रूसदेशेन युक्रेनदेशेन सह युद्धं प्रारभ्य पूर्वं रेतपेटिकायां परमाणुप्रहारस्य अभ्यासः कृतः आसीत् ।

तृतीयम्, वार्तामेजस्य उपरि ज़ेलेन्स्की इत्यस्य सौदामिकी चिप्

इदानीं युक्रेनदेशेन रूसदेशस्य क्षेत्रं गृहीतं चेत् रूसस्य कृते लज्जाजनकम् अस्ति । युक्रेनदेशः एतस्य लज्जायाः भावस्य उपयोगं कृत्वा अधिकानि रूसी-सौदामिकी-चिप्स-उपयोगं कर्तुं शक्नोति तथा च रूस-देशेन सह वार्तालापस्य मार्गं परिवर्तयितुं शक्नोति, तस्मात् स्वस्य कृते अधिकं वार्ता-स्थानं प्राप्तुं शक्नोति
 
परन्तु ज़ेलेन्स्की इत्यस्य कृते एतत् सर्वस्य आधारः अस्ति यत् अस्य आक्रमणस्य अल्पकालीनलाभाः स्थायि-रणनीतिक-लाभे परिणतुं शक्यन्ते : युक्रेन-सेना यथार्थतया रूस-देशे पदं प्राप्तवती अस्ति


अनुशंसित ऐतिहासिक लेख