2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
युक्रेन-सेनायाः सह व्यवहारःच-16युद्धे भागं गृहीत्वा रूसीसैनिकाः युक्रेनदेशस्य विमानस्थानकेषु बहुवारं आक्रमणं कृतवन्तः
अगस्तमासस्य ५ दिनाङ्के रूसीमाध्यमानां समाचारानुसारं युक्रेनदेशस्य निकोलायेव् ओब्लास्ट्-नगरस्य मार्टिनोव्का-विमानस्थानकस्य उपरि आक्रमणं जातम्, अनेके विस्फोटाः च अभवन् रूसीस्रोताः अवदन् यत् मार्टिनोव्का-विमानस्थानकं युक्रेनदेशस्य एफ-१६ युद्धविमानानाम् पारगमनविमानस्थानकेषु अन्यतमम् अस्ति ।
रूसीसैन्यः युक्रेनदेशे निकटतया ध्यानं ददातिएफ-१६ युद्धविमानपरिनियोजनस्य स्थितिः
ग्लोबल टाइम्स् इति पत्रिकायाः पूर्वं रूसीमाध्यमानां समाचारानाम् उद्धृत्य उक्तं यत् यूक्रेनदेशे प्रवेशस्य एफ-१६ विमानस्य प्रतिक्रियारूपेण रूसीसैन्येन अद्यैव पश्चिमे युक्रेनदेशस्य पुरातनस्य कोन्स्टन्टिनोव्काविमानस्थानकस्य मध्ये स्थितस्य मिर्गोरोड्-विमानस्थानकस्य, द्निप्रोपेट्रोव्स्क्-ओब्लास्टस्य डोर्गिन्त्सेवो-विमानस्थानकस्य च लक्ष्यं कृत्वा "इस्काण्डर्" इति सामरिकक्षेपणास्त्रस्य उपयोगः कृतः अनेकपरिक्रमणानि प्रहारं कृतवान् ।
पाश्चात्य-रक्षा-उद्योगस्य एकः स्रोतः अवदत् यत् पुरातनः कोन्स्टन्टिनोव्का-वायुस्थानकः यूक्रेन-सेनायाः कृते एफ-१६-विमानानाम् परिनियोजनाय आदर्शः विकल्पः अस्ति । रूसी-आक्रमणानां उत्तमं प्रतिक्रियां दातुं सोवियत-काले निर्मितैः बङ्कर्-भिः सुसज्जितम् अस्ति ।
रूसीसैन्यविशेषज्ञः विक्टर् लिटोव्किन् इत्यनेन उक्तं यत् रूसीसेनायाः पुरातनकोन्स्टन्टिनोव्का इत्यादिषु युक्रेनदेशस्य वायुसेनास्थानकेषु निरन्तरं आक्रमणानां अर्थः अस्ति यत् मास्कोनगरस्य शीर्षाधिकारिणः यूक्रेनस्य एफ-१६ युद्धविमानानाम् अभिप्रायस्य विषये अवगताः सन्ति तथा च एतेषां विमानस्थानकानां गतिशीलतायाः विषये निकटतया ध्यानं ददति।
युक्रेनदेशः रूसदेशं प्रति विदेशेषु एफ-१६ विमानं नियोक्तुं शक्नोतिनाटोचेतावनी जारीयन्तु
केचन रूसीस्रोताः अवदन् यत् युक्रेनदेशस्य वायुसेनायाः आक्रमणस्य प्रतिक्रियारूपेण युक्रेनदेशस्य सेना पोलैण्ड्, रोमानिया इत्यादिषु तृतीयेषु देशेषु एफ-१६ विमानं नियोक्तुं शक्नोति, युक्रेनदेशस्य वायुसेनायाः उपयोगः युद्धविमानानाम् इन्धनं पूरयितुं गोलाबारूदं च पुनः पूरयितुं च उपयुज्यते .
युक्रेन-वायुसेनायाः विमानन-दलस्य प्रमुखः सर्गे-गोलुब्त्सोवः अपि अस्मिन् वर्षे जूनमासे सार्वजनिकरूपेण उल्लेखितवान् यत् युक्रेन-देशः युक्रेन-देशात् बहिः केचन एफ-१६-विमानाः संगृहीताः येन ते रूसीसैन्यस्य लक्ष्यं न भवेयुः इति। रूसीपक्षः तस्मिन् समये चेतावनीम् अयच्छत् यत् यदि युक्रेनदेशस्य सैन्यविमानानि नाटो-विमानस्थानकानाम् उपयोगं युद्धकार्यं कर्तुं कुर्वन्ति तर्हि एते विमानस्थानकानि रूसस्य कानूनी लक्ष्यं भविष्यन्ति इति