2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[Global Times Comprehensive Report] कोरिया हेराल्ड् इति पत्रिकायाः १६ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं दक्षिणकोरियादेशस्य पूर्वराष्ट्रपतिस्य मून जे-इन् इत्यस्य पत्नी च पूर्वजामातुः कारणात् बैंकखातानां अन्वेषणं क्रियते।
"द कोरिया हेराल्ड्" इत्यनेन कानूनी उद्योगस्य सूत्राणां उद्धृत्य उक्तं यत् जेओन्जु-जिल्ला-अभियोजककार्यालयेन अद्यैव न्यायालयात् अन्वेषण-वारण्टं प्राप्तम् यत् मून-जे-इन्-इत्यस्य तस्य पत्नी च वित्तीयलेखानां अन्वेषणं कर्तुं शक्नोति यत् मून-जे-इन्-इत्यस्य पत्नी च इति अन्वेषणं कर्तुं शक्नोति वा इति तेषां पूर्वजामाता जू इत्यस्य सम्बद्धतायाः शङ्का आसीत् "थाई इकोस्टार एयरवेज इत्यत्र सम्मिलितस्य विशेषस्य छूटस्य आनन्दं लभते" इति प्रकरणे सहायतां दत्तवान् । अभियोजकस्य अन्वेषणस्य उद्देश्यं मुख्यतया अवगन्तुं भवति यत् मून जे-इन् तस्य पत्नी च कदा स्वपुत्र्याः मून डा-ह्ये इत्यस्याः परिवाराय जीवनव्ययस्य व्यवस्थां कर्तुं आरब्धवन्तौ, कदा च तत् प्रदातुं त्यक्तवन्तः।
चन्द्रः जे-इन् तस्य पत्नी च, सञ्चिकाचित्रम्
कोरिया हेराल्ड्-पत्रिकायाः कथनमस्ति यत् २०१८ तमस्य वर्षस्य मार्चमासे कोरिया-देशस्य डेमोक्रेटिक-पक्षस्य पूर्वसदस्यः ली-साङ्ग-जिक् कोरिया-सर्वकारेण वित्तपोषितस्य लघु-मध्यम-उद्यमस्य, स्टार्ट-अप-उद्यम-एजेन्सी-इत्यस्य च प्रमुखत्वेन नियुक्तः तस्मिन् एव वर्षे जुलैमासे विमानन-उद्योगे कोऽपि अनुभवः नासीत्, सः ली-साङ्ग्-जिक्-इत्यस्य नेतृत्वे स्थापिते थाई-वायुसेवायां वरिष्ठकार्यकारीरूपेण प्रवेशं कृतवान् । तया प्रश्नाः उत्पन्नाः यत् विमानसेवायाः जू इत्यस्य नियुक्तौ राष्ट्रपतिकार्यालयः सम्बद्धः अस्ति वा इति।
दक्षिणकोरियादेशस्य अभियोजकाः मन्यन्ते यत् मून जे-इन् इत्यस्य पत्नी च तस्याः परिवारस्य च पुत्री मून डा-ह्ये इत्यस्याः परिवारस्य च किञ्चित्कालं यावत् नियतं आयं नासीत्, मून जे-इन् तस्य पत्नी च एकदा स्वपुत्र्याः परिवारस्य जीवनव्ययस्य व्यवस्थां कृतवन्तौ . परन्तु पूर्वजामाता थाई इकोस्टारविमानसेवायां सम्मिलितः ततः परं जू जीवनव्ययस्य व्यवस्थां त्यक्तवान् । अभियोजकाः मन्यन्ते यत् यदि मूलतः मातापितृभिः प्रदत्तः जीवनव्ययः थाई ईस्टर-विमानसेवायां स्थानान्तरितः भवति यदा बालकाः स्वतन्त्रतया जीवनयापनं कर्तुं असमर्थाः भवन्ति तर्हि तत् धनं ली-साङ्ग-जिक्-तः मून-जे-इन्-पर्यन्तं घूसरूपेण गणयितुं शक्यते
समाचारानुसारं तत्कालीनमुख्यविपक्षदलेन नेशनल् पावरपार्टी इत्यनेन २०२० तमस्य वर्षस्य सितम्बरमासे अभियोजकस्य समक्षं मुकदमस्य अन्वेषणं दाखिलम् आसीत् । यदा मुकदमा दाखिलः अभवत् तदा आरभ्य अभियोजकाः अन्वेषणं कुर्वन्ति यत् ली साङ्ग-जिकस्य सार्वजनिकनियुक्तेः विमानसेवायां सेओ इत्यस्य कार्यस्य च मध्ये लाभस्य आदानप्रदानं जातम् वा इति। कोरिया हेराल्ड्-पत्रिकायाः उल्लेखः अस्ति यत् मून-जे-इन्-इत्यस्य पूर्वजामाता जू-इत्यस्य अस्मिन् वर्षे त्रिवारं साक्षीरूपेण प्रश्नोत्तरं कृतम्, परन्तु प्रत्येकं समये सः साक्ष्यं दातुं न अस्वीकृतवान् दक्षिणकोरियादेशस्य अभियोजकाः जू इत्यस्य परिचयं संदिग्धरूपेण परिवर्तयितुं विचारयन्ति। (झियाओ टोङ्ग) ९.