2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
व्हिप् बुल्समैन् इत्यनेन ज्ञापितं यत् अगस्तमासस्य १७ दिनाङ्के विदेशीयसमाचारानुसारं शुक्रवासरे पञ्जीकृता नम्बरप्लेट् युक्तः कारःटेस्ला चीनदेशस्य तियानजिन्-नगरे साइबर्टरुक्-इत्येतत् प्रादुर्भूतं यत् देशे प्रथमवारं अस्य मॉडलस्य कानूनानुसारं अनुज्ञापत्रं प्राप्तम् ।
जुलैमासस्य आरम्भे चीनदेशे २०२४ तमे वर्षे विश्वकृत्रिमबुद्धिसम्मेलने साइबर्ट्ट्रक्, टेस्ला इत्येतयोः मानवरूपस्य रोबोट् ऑप्टिमस् जेन् २ इत्येतयोः अनावरणं कृतम् ।
यद्यपि विगतमासेषु देशे सर्वत्र अनेकाः साइबर्ट्ट्रक्-वाहनानि दृष्टानि सन्ति तथापि शुक्रवासरे आविष्कृतं वाहनम् चीनदेशे प्रथमं सफलतया पञ्जीकृतं साइबरट्रक्-वाहनम् अस्ति
सामाजिकमाध्यमेषु प्रसारितस्य विडियोमध्ये दृश्यमानं एतत् कारं सम्प्रति चीनीयमञ्चे ३५ लक्षं युआन् अथवा प्रायः ४८८,५०० डॉलरं मूल्येन सूचीकृतम् अस्ति ।
मञ्चे स्वामिना उक्तं यत् एतत् वाहनम् देशस्य प्रथमं साइबर्ट्ट्रक् इति, एतत् वाहनं नूतनं पञ्जीकृतं च इति च अवदत् ।
"अस्मिन् वर्षे देशे एतत् एकमेव। एतत् एकमेव नूतनं वाहनम् अस्ति। कः इच्छति? मूल्यं ३५ लक्षं भवति। यदि भवान् रुचिं लभते तर्हि कृपया मां निजीसन्देशं प्रेषयतु।
अनुज्ञापत्रप्रक्रियायाः भागरूपेण साइबर्टरुक् इत्यनेन वाहनस्य कृते 3C (China Compulsory Product Certification) प्रमाणीकरणं सफलतया प्राप्तम्, यत् चीनदेशे कानूनीरूपेण विक्रेतुं संचालितुं च मॉडलस्य प्रमुखं कदमम् अस्ति
3C प्रमाणीकरणं सर्वेषां वाहनानां तथा वाहनभागानाम् अनिवार्यः आवश्यकता अस्ति, यत् चीनस्य सख्तसुरक्षागुणवत्तामानकानां अनुपालनं सुनिश्चितं करोति।