३६ कक्षाः योजनाकृताः सन्ति, शिजियाझुआङ्ग-नगरे नूतनं प्राथमिकविद्यालयं निर्मितं भविष्यति!
2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १४ दिनाङ्के शिजियाझुआङ्ग् नगरपालिकायाः प्राकृतिकसंसाधनयोजनाब्यूरो इत्यस्य जालपुटेन लान्यी रोड् प्राथमिकविद्यालयनिर्माणपरियोजनायाः डिजाइनयोजनायाः पूर्वानुमोदनघोषणायां नवीनतमसूचना प्रकाशिता प्रचारकालः १० दिवसाः अस्ति।
इयं परियोजना लिआन्हे रोड् इत्यस्य दक्षिणे, लिआन्क्सी स्ट्रीट् इत्यस्य पश्चिमे, वेस्ट् सेकेंड रिंग रोड् इत्यस्य पूर्वदिशि, शिजियाझुआङ्ग् नगरस्य सिन्हुआ मण्डलस्य लान्यी रोड् इत्यस्य उत्तरदिशि स्थिता अस्ति भूमिः प्राथमिकविद्यालयानाम् कृते उपयुज्यते तथा च सामान्यप्रक्रियायाः अधीनम् अस्ति प्राथमिकविद्यालयस्य निर्माणार्थम्।
समग्रपरियोजनायोजना तथा आर्थिकतकनीकीसूचकसारणी दर्शयति यत् लान्यी रोड् प्राथमिकविद्यालयनिर्माणपरियोजनायाः कुलनियोजितभूमिक्षेत्रं २३,१९१.१ वर्गमीटर् (३४.७९ एकर्) अस्ति कुलनिर्माणक्षेत्रं १५,७५४.५८ वर्गमीटर् अस्ति, यत्र १३,०६५.३५ वर्गमीटर् शिक्षणभवनानि, २,३०१.३ वर्गमीटर् व्यापकभवनानि, ८,१२१.०३ वर्गमीटर् हरितस्थानं च अस्ति तलक्षेत्रस्य अनुपातः ०.६६, हरितीकरणस्य दरः ३५.०२% च अस्ति ।
६ पटलेषु ३६ वर्गाः सन्ति, यत्र १६२० छात्राः, ८६ संकायः, कर्मचारी च योजनाकृता अस्ति । मोटरवाहनानां कृते ५२ पार्किङ्गस्थानानि, अमोटरवाहनानां कृते ३४२ पार्किङ्गस्थानानि योजनाकृतानि सन्ति ।
तदतिरिक्तं परियोजनायाः समग्रयोजनायां ज्ञायते यत् लान्यी रोड् प्राथमिकविद्यालयस्य मुख्यप्रवेशद्वारं निर्गमं च अभिभावकानां पिकअप-ड्रॉप्-ऑफ्-क्षेत्रं च लान्यी-मार्गे स्थितम् अस्ति, तथा च विद्यालयस्य माध्यमिक-प्रवेश-निर्गम-स्थानम् अस्ति संघ मार्ग। शिजियाझुआङ्ग मेट्रो लाइन ३ क्षिसान्झुआङ्ग-स्थानकं समीपे अस्ति ।
स्रोतः : हेबेई युवा दैनिकः, शिजियाझुआङ्ग नगरपालिका प्राकृतिकसंसाधनं योजना ब्यूरो वेबसाइट्
सम्पादकाः : फांग शुजिंग, झाओ पेंग, चेन झाओयुए
सम्पादकः : वू युनहुआन