४० वर्षाणाम् अधिकं यावत् जहाजस्य परिकल्पने विकासे च प्रवृत्तः सः जननौसेनाम् "गहननीलम्" इति प्रति धकेलितवान् ।
2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"गहरे नीले जहाजानां निर्माणम् - पान जिंगफू इत्यस्य जीवनी" वाङ्ग यान्मिंग् तथा यू जिंग् इत्येतयोः कृते
पान जिंगफू इत्यस्य शैक्षणिकवृद्धिदत्तांशसङ्ग्रहपरियोजनया आयोजितम्
झेजियांग विश्वविद्यालय प्रेस
अस्माकं देशे बृहत्पृष्ठजहाजानां परिकल्पने निर्माणे च आश्चर्यजनकाः उपलब्धयः प्राप्ताः, मार्गदर्शितक्षेपणास्त्रविनाशकानां विकासेन च विश्वव्यापी ध्यानं आकर्षितम् एषा विशाला उपलब्धिः न केवलं चीनीयजनं आश्चर्यचकितं करोति, अपितु अस्माकं देशस्य समुद्रीयनिवारकशक्त्या चीनीयराष्ट्रस्य विज्ञानप्रौद्योगिक्यां च आत्मनिर्भरतायाः भावनायाः च सामरिकविरोधिनां च आघातं जनयति।
अर्धशतकपूर्वं अस्माकं देशे स्वयमेव परिकल्पितं निर्मितं च मार्गदर्शितं क्षेपणास्त्रविध्वंसकं नासीत् । परन्तु अर्धशतकस्य परिश्रमस्य परिश्रमस्य च अनन्तरं अन्ततः अस्माकं पूर्वजाः एतादृशीः उपलब्धयः प्राप्तवन्तः ये समग्रविश्वस्य कृते अविश्वसनीयाः सन्ति ।एषा चमत्कारिक उपलब्धिः कथं प्राप्ता इति अन्वेष्टुं प्रयतमाना वयं ज्ञातवन्तः यत् पान जिंगफू इत्यस्य नाम अनेकेषु दस्तावेजेषु दृश्यते ।मम देशे प्रसिद्धः जहाजनिर्माणविशेषज्ञः, चीनीय-इञ्जिनीयरिङ्ग-अकादमीयाः शिक्षाविदः, मार्गदर्शित-क्षेपणास्त्र-विध्वंसकानां विकासस्य, डिजाइनस्य च संस्थापकानाम् एकः च पान-जिंग्फुः मम देशे मार्गदर्शित-क्षेपणास्त्र-विध्वंसकानां स्वतन्त्र-निर्माणस्य निर्माणस्य च अग्रणीः अभवत् सः अथकं कार्यं कृतवान्, अनेकानि कष्टानि अतिक्रान्तवान्, नवीनतां कर्तुं च दृढनिश्चयः अभवत् सः प्रौद्योगिक्यां सफलतां कृत्वा प्रबन्धने नवीनतां कृतवान्, अन्ततः चीनदेशीयानां कृते स्वतन्त्रतया मार्गदर्शित-क्षेपणास्त्र-विनाशकानां परिकल्पना, निर्माणं च कर्तुं मार्गं प्राप्नोत्
चतुर्थप्रकारस्य मार्गदर्शितक्षेपणास्त्रविध्वंसकस्य द्वयोः पीढयोः परिकल्पने निर्माणे च पान जिंगफू इत्यनेन महत्त्वपूर्णं योगदानं दत्तम् । ११९७८ तमे वर्षे पान जिंगफू इत्यनेन प्रथमपीढीयाः मार्गदर्शितस्य क्षेपणास्त्रविध्वंसकस्य विकासाय राष्ट्रियविज्ञानसम्मेलनपुरस्कारः प्राप्तः, १९९२ तमे वर्षे टाइप् ०५१जेड् इत्यस्य आधुनिकीकरणाय परिवर्तनाय च राष्ट्रियविज्ञानप्रौद्योगिकीप्रगतिपुरस्कारस्य द्वितीयः पुरस्कारः प्राप्तः; सा टाइप् ०५१जी मार्गदर्शितस्य क्षेपणास्त्रविध्वंसकस्य समग्रस्य डिजाइनस्य कृते राष्ट्रियविज्ञानपुरस्कारं प्राप्तवती, १९९८ तमे वर्षे सः चीनीय-अकादमीयाः शिक्षाविदः इति पुरस्कारं प्राप्तवान् राष्ट्रीयरक्षायाः विज्ञान-प्रौद्योगिकी-उद्योग-आयोगेन "उत्कृष्ट-योगदान-युक्तः प्रौद्योगिकी-विशेषज्ञः" इति उपाधिः १९९९ तमे वर्षे सः प्रकार-०५२ मार्गदर्शित-क्षेपणास्त्र-विध्वंसकस्य विकासाय राष्ट्रिय-विज्ञान-प्रौद्योगिकी-प्रगति-पुरस्कारस्य विशेषपुरस्कारं प्राप्तवान् २००१ तमे वर्षे घरेलुमार्गदर्शितक्षेपणास्त्रविध्वंसकानां परिकल्पने निर्माणे च कृतानां उपलब्धीनां कृते हो लेउङ्ग हो ली फाउण्डेशन प्रौद्योगिकीविज्ञानपुरस्कारं प्राप्तवान् ।
पान जिंगफू बाल्यकालात् एव पठनं प्रेम्णा सांस्कृतिकज्ञानं ज्ञातुं प्रबलरुचिं च धारयति । यद्यपि सः अशांतवर्तमानस्थित्याः कारणात् कठिनतया अध्ययनार्थं बहुषु स्थानेषु गतः तथापि सः कठिनतया अध्ययनं कृत्वा उत्तमं परिणामं प्राप्तवान् । आक्रमणकारिणां हिंसायाः व्यक्तिगतरूपेण अनुभवं कृत्वा सः विज्ञानस्य प्रौद्योगिक्याः च माध्यमेन देशस्य उद्धाराय, सुदृढीकरणाय च स्वस्य विश्वासं सुदृढं कृतवान्, अन्ततः स्वप्नस्य साकारीकरणार्थं अध्ययनार्थं समर्पयितुं झेजियांग विश्वविद्यालयस्य विद्युत् अभियांत्रिकीविभागे प्रवेशं प्राप्तवान्
अस्मिन् पुस्तके जापानविरोधीयुद्धकाले युद्धात् पलायनार्थं लघुनौकातः पश्चात् चीनस्य प्रथमपीढीयाः मार्गदर्शितक्षेपणास्त्रविध्वंसकस्य उपरि आरुह्य पानजिंगफू इत्यस्याः विकासमार्गः अभिलेखितः अस्ति यस्य अध्यक्षतां सा कृतवती, तस्य डिजाइनं च कृतवती मातृभूमिः ।
१९३० तमे वर्षे जनवरीमासे २० दिनाङ्के झुआङ्ग युफेन् इत्यनेन स्वस्य ज्येष्ठं पुत्रं जातम् । पितामहः झुआङ्ग यूक्सियनः अतीव हर्षितः सन् तत्क्षणमेव तस्याः नाम "जिंग्फु" इति कृतवान् । एकदा लेखकः प्राचीनचीनीसंस्कृतेः विषये अतीव ज्ञातां विद्वान् "दर्पणकमलम्" इति शब्दस्य सल्लाहं पृष्टवान् सः अवदत् यत् यद्यपि "दर्पणकमलम्" इति शब्दः "मानवदर्पणकमलम्" इति मुहावरणात् आगतः तथापि तस्य अन्यः अर्थः अपि अस्ति प्राचीनकाले मम देशे जनाः मन्यन्ते स्म यत् हिबिस्कसदर्पणस्य दुष्टात्मनः परिचयः, अवरोधः च भवति इति "दर्पणकमलस्य" अपि तात्पर्यं आसीत् यत् दुष्टात्मभिः भ्रमः न भवति, दर्पणवत् शान्तः भवति, सुस्पष्टं नौकायानं च भवति
महाविद्यालयस्य चत्वारि वर्षाणि नेत्रनिमिषेण गतानि १९५२ तमे वर्षे ग्रीष्मकालस्य अन्ते पान जिंगफू तस्याः सहपाठिभिः सह महाविद्यालयस्य अध्ययनं समाप्तं कृत्वा स्वस्वकार्यं कर्तुं प्रवृत्तौ आस्ताम् । एकीकृतवितरणात् पूर्वं विद्यालयः विद्युत्यन्त्रविभागस्य दलसङ्गठना च स्नातकवर्गस्य युवालीगसदस्यान् एकत्र कृत्वा कियन्ताङ्गनद्याः ज्वारं द्रष्टुं नदीतीरे भ्रमणं कृतवन्तः। स्वस्य उदयकाले ते गुप्तरूपेण मनः निर्माय, संस्थायाः कार्यानुष्ठानस्य दृढतया पालनम् अकरोत्, स्वस्वस्थानेषु कियन्ताङ्गनद्याः ज्वारवत् करियरं योगदानं च कृतवन्तः
पान जिंगफू इत्यस्य आवंटनयोजनायाः घोषणा १९५२ तमे वर्षे सितम्बरमासस्य आरम्भे अभवत् ।सः शाङ्घाईनगरस्य पूर्वचीन-उद्योगमन्त्रालयस्य विद्युत्-उद्योग-प्रशासन-ब्यूरो-इत्यत्र (पूर्व-चीन-विद्युत्-इञ्जिनीयरिङ्ग-ब्यूरो इति उच्यते) नियुक्तः विद्युत्विभागस्य अन्यैः दशाधिकैः सहपाठिभिः सह। वितरणयोजनायाः घोषणायाः किञ्चित्कालानन्तरं वर्गलीगशाखायाः सचिवः पान जिंग्फुः प्रभारीव्यक्तिरूपेण निर्दिष्टः, ततः हाङ्गझौतः शाङ्घाईपर्यन्तं दशाधिकानां छात्राणां नेतृत्वं कृत्वा मातृभूमिनिर्माणे महता उत्साहेन भागं गृहीतवान्
१९९५ तमे वर्षे ११२ जहाजस्य कैबमध्ये पान जिंगफू इत्यनेन फोटो गृहीतः
१९५५ तमे वर्षे आधारखानस्वीपरस्य स्थानान्तरणं अनुकरणं च कृत्वा १९६७ तमे वर्षे प्रथमपीढीयाः प्रकारः ०५१ स्वदेशीयरूपेण उत्पादितस्य मार्गदर्शितक्षेपणास्त्रविध्वंसकस्य परिकल्पनस्य विकासस्य च उत्तरदायी आसीत्, ततः १९६७ तमे वर्षे नूतनपीढीयाः प्रकारः ०५२ विध्वंसकस्य मुख्यनिर्माता अभवत् 1984. 1997 तमे वर्षे सः द्वितीयपङ्क्तौ अवरोहितः जिंगफू 40 वर्षाणाम् अधिकं कालात् जहाजस्य डिजाइनं विकासं च कुर्वन् अस्ति । सः न केवलं महतीं शक्तिं कृते एकं शक्तिशालीं शस्त्रं निर्मितवान्, अपितु जननौसेनायाः दुर्बलात् बलवत्, "पीतजलात्" "कृष्णनीलवर्णे" परिवर्तनं अपि दृष्टवान्, अस्माकं देशाय विश्वस्य सह समानसंवादं कर्तुं आत्मविश्वासं दत्तवान् | सैन्यशक्तयः सः स्वतन्त्रतया विश्वस्य उच्चस्तरीयबृहत्-परिमाणस्य सतह-जहाजानां वैचारिक-आधारं, अभियांत्रिकी-प्रौद्योगिकी-आधारं, प्रबन्धन-आधारं, सैन्य-औद्योगिक-आधारं च स्थापितवन्तः
मम देशस्य बृहत्पृष्ठीययुद्धपोतानां परिकल्पने विकासाय च ४० वर्षाणाम् अधिकं समयं समर्प्य, तथा च टाइप ४ स्वदेशीयरूपेण उत्पादितानां मार्गदर्शित-क्षेपणास्त्र-विध्वंसकानां द्वयोः पीढयोः डिजाइन-विकासयोः उत्तरदायी, पान जिंगफुहाओ इत्यनेन व्यापकं कठिनं च अन्वेषणं कृत्वा श्रृङ्खलां प्राप्तवती फलदायी परिणामानां प्रमुखपुरस्कारानाञ्च।
१९६० तमे दशके मध्यभागात् पूर्वं अस्माकं देशस्य १,००० टनतः उपरि बृहत्पृष्ठजहाजानां परिकल्पनानिर्माणस्य च अनुभवः कदापि नासीत् । १९७० तमे वर्षे प्रथमपीढीयाः प्रकारः ०५१ विध्वंसकः प्रक्षेपितः, येन चीनस्य इतिहासः पूर्णतया परिवर्तितः यत् स्वतन्त्रतया बृहत् जहाजानां डिजाइनं कृत्वा निर्माणं च न कृतम् विदेशं गन्तुं नौसेना अस्य युद्धक्षमता अस्ति यत् १९८८ तमे वर्षे मम देशस्य स्वतन्त्ररूपेण डिजाइनं कृतं विध्वंसकं गुणात्मकं कूर्दनं प्राप्तवती, बृहत्तरविस्थापनस्य, अधिक आधुनिकविध्वंसकस्य डिजाइनं निर्माणं च सम्भवं कृत्वा सम्भवतः १९९३ तमे वर्षे टाइप् ०५२ विध्वंसकस्य नूतना पीढी प्रक्षेपिता अभवत् . प्रकारः ०५२ विध्वंसकः प्रशान्तसागरस्य परितः सफला अन्तरमहाद्वीपीययात्रायाः माध्यमेन जननौसेनाम् यथार्थतया "नीलजलस्य" नौसेनाम् अकरोत्, अतः "चीनस्य प्रथमक्रमाङ्कस्य जहाजः" इति सम्मानितः अस्ति
४० वर्षाणाम् अधिकं कालपर्यन्तं नेत्रनिमिषे एव एताः उपलब्धयः पान जिंगफू इत्यस्य नेतृत्वे अस्माकं देशेन प्रशिक्षितैः वैज्ञानिक-प्रौद्योगिकी-कर्मचारिभिः परिश्रमेण, परिश्रमेण च प्राप्ताः |. पान जिंग्फुः "डीप् ब्लू" इति प्रति गन्तुं जननौसेनायाः प्रचारं कुर्वन् चीनस्य बृहत्पृष्ठजहाजानां परिकल्पने निर्माणे च फलप्रदं परिणामं त्यक्तवान्
(लेखकस्य सम्पादनं झेजिआङ्ग विश्वविद्यालयस्य मुद्रणालयेन कृतम् अस्ति)