2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यत्वे यथा यथा समुद्रयुद्धस्य महत्त्वं भवति तथा तथा नौसेना राष्ट्रियसुरक्षायाः महत्त्वपूर्णः स्तम्भः अस्ति, तस्याः उपकरणानां प्रौद्योगिक्याः च उन्नतिः देशस्य समुद्रीयाधिकारैः सुरक्षायाश्च प्रत्यक्षतया सम्बद्धा अस्ति जहाजस्य हृदयत्वेन इञ्जिनस्य कार्यक्षमता प्रत्यक्षतया जहाजस्य युक्तिक्षमता, युद्धत्रिज्या, निरन्तरयुद्धक्षमता च निर्धारयति अतः देशस्य नौसेनायाः बलस्य उन्नयनार्थं इञ्जिनप्रौद्योगिक्याः विकासस्य अप्रमेयमूल्यं भवति
१९९० तमे दशके आरम्भे अन्तर्राष्ट्रीयसैन्यप्रौद्योगिकी परिदृश्यं तीव्रगत्या परिवर्तमानं आसीत् अस्माकं देशस्य नौसेना द्रुतगतिना विकासस्य महत्त्वपूर्णकालस्य मध्ये आसीत् समुद्रीयसुरक्षायाः वर्धमानानाम् आवश्यकतानां सम्मुखीभूय उन्नतइञ्जिनप्रौद्योगिक्याः आरम्भः स्थानीयकरणं च तात्कालिकं आवश्यकता अभवत् अस्याः पृष्ठभूमितः एव अस्माकं देशः युक्रेनदेशात् UGT-25000 गैस-टरबाइनं सफलतया प्रवर्तयति स्म, एतेन कदमेन न केवलं अस्माकं नौसेनायाः उन्नत-विद्युत्-प्रणाली-क्षेत्रे अन्तरं पूरितम्, अपितु अस्माकं नौसेनायाः २० वर्षाणि यावत् उन्नतिः अपि अभवत्, तथा च... अस्माकं नौसेनायाः उपकरणानां आधुनिकीकरणस्य द्वारम् एकः नूतनः अध्यायः।
UGT-25000 गैस टरबाइनः अन्तर्राष्ट्रीयविपण्ये उत्तमतकनीकीप्रदर्शनस्य डिजाइनसंकल्पनायाश्च उच्चप्रतिष्ठां प्राप्नोति । अस्य प्रकारस्य गैस-टरबाइनस्य अधिकतमशक्तिः दशकशः मेगावाट् भवति तथा च उच्चदक्षता, न्यून-इन्धन-उपभोगः च इत्यादयः महत्त्वपूर्णाः लाभाः सन्ति