समाचारं

दक्षिणे यमनदेशे आत्मघाती आक्रमणेषु मृतानां संख्या ३४ यावत् वर्धिता

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, कुवैत सिटी, 16 अगस्त (रिपोर्टर यिन वी) एडेन्तः समाचारः : यमनस्य दक्षिणसंक्रमणपरिषद् 16 दिनाङ्के एकं वक्तव्यं जारीकृतवती यत् दक्षिणे अब्यानप्रान्ते "अल कायदा" संस्थायाः आत्मघाती कारबम्बप्रहारः तस्मिन् दिने देशे न्यूनातिन्यूनं षोडशसैनिकाः मृताः, १८ सैनिकाः च घातिताः, केचन गम्भीररूपेण घातिताः ।

यमनस्य एकः सुरक्षाधिकारी यः नाम न ज्ञातुम् इच्छति स्म सः तस्मिन् दिने पूर्वं सिन्हुआ न्यूज एजेन्सी-सञ्चारकर्तृभ्यः अवदत् यत् एषः आक्रमणः स्थानीयसमये प्रायः ७:०० वादने अभवत् "अल कायदा"-सङ्गठनेन सह सम्बद्धः इति शङ्कितः आत्मघाती आक्रमणकारी सः वाहनेन पूर्णं वाहनं चालितवान् explosives. अयं विद्यालयः मुडियानगरे दक्षिणसंक्रमणपरिषदः सशस्त्रसेनानां अस्थायी आधाररूपेण कार्यं करोति ।

तस्मिन् दिने पश्चात् "अरबद्वीपसमूहे अल कायदा" इत्यनेन सामाजिकमाध्यमेषु घोषितं यत् अब्यान् प्रान्ते "सैन्यकेन्द्रे" आत्मघाती आक्रमणस्य उत्तरदायी सः एव अस्ति।

वर्षेषु यमनदेशस्य संघर्षेण अरबद्वीपसमूहे अलकायदा, इस्लामिक स्टेट् इत्यादीनां अतिवादीनां समूहानां कार्यानुष्ठानार्थं स्थानं प्राप्तम्

२०१४ तमस्य वर्षस्य सेप्टेम्बर्-मासे हौथी-सशस्त्रसेना यमन-राजधानी सना-नगरं गृहीतवान्, अनन्तरं दक्षिण-यमेन्-देशं कब्जितवान् । २०२० तमस्य वर्षस्य डिसेम्बर्-मासे यमन-सर्वकारेण दक्षिण-संक्रमण-परिषदः च गठबन्धन-सर्वकारस्य निर्माणं कृतवन्तौ । अस्मिन् क्षणे दक्षिणयमेन्-देशस्य अधिकांशः भागः नाममात्रेण एकीकृतः अस्ति । २०२२ तमस्य वर्षस्य एप्रिलमासे यमनस्य राष्ट्रपतिः हादी सऊदी अरबस्य राजधानी रियाद्-नगरे राष्ट्रपतिपदस्य सत्तां नवस्थापितायाः राष्ट्रपतिपरिषदः हस्तान्तरणं करिष्यति इति घोषितवान्, या यमनसर्वकारस्य प्रबन्धने तस्य उत्तराधिकारी भविष्यति, हुथीसशस्त्रसेनैः सह शान्तिवार्तालापं च निरन्तरं करिष्यति . पश्चात् हौथी-दलेन राष्ट्रपतिपरिषदः वैधतां न स्वीकुर्वन् वक्तव्यं प्रकाशितम् । (उपरि)