समाचारं

हरित-उत्थानम् : चीनदेशः ऊर्जायाः नूतनयुगस्य कथं नेतृत्वं करिष्यति ?

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"हरित-उत्थानम् : ऊर्जा-क्रान्तिः नव-विश्व-व्यवस्था च" ।
झांग रुई के जीवन·पठन·नव ज्ञान Sanlian Bookstore
वर्तमान समये ऊर्जाप्रौद्योगिकीक्रान्तिः, वैश्विककार्बनतटस्थतायाः प्रवृत्तिः, रूस-युक्रेन-सङ्घर्षः इत्यादिभिः कारकश्रृङ्खलाभिः प्रभाविता विश्व ऊर्जा-व्यवस्था न केवलं वैश्विक-ऊर्जा-प्रतिमानस्य समायोजनस्य त्वरणस्य ऐतिहासिकं परिवर्तनं प्राप्नोति तथा च अधिकाधिकं न्यून-कार्बन-ऊर्जा-विकासः उपभोगः च, परन्तु ऊर्जा-विपण्यं अपि दर्शयति तीक्ष्ण-उतार-चढावस्य मञ्चित-परिदृश्यं च तीव्र-अन्तर्राष्ट्रीय-ऊर्जा-भूराजनीतिक-प्रतिस्पर्धायाः च। एकतः ऊर्जाक्रान्तिः मानवजातेः कृते ऊर्जां अधिकसुलभतया, विविधतया, पर्यावरणसौहृदरूपेण च प्राप्तुं, तस्य उपयोगं च कर्तुं व्यापकसंभावनाः प्रदत्तवती अस्ति, अपरतः भूराजनीतिकसङ्घर्षाः, वैश्विकजनस्वास्थ्यसंकटाः, चरममौसमः अन्ये च आपत्कालाः, तथा च केषुचित् देशेषु क्षेत्रेषु च महामारीस्थितिः, ऊर्जापरिवर्तनस्य प्रवर्धने अतिआक्रामकदृष्टिकोणैः अन्तर्राष्ट्रीयऊर्जाविपण्ये आवधिक अशान्तिः अधिका अभवत् वैश्विक ऊर्जायाः प्रमुखपरिवर्तनानां सम्मुखे चीनदेशस्य ऊर्जासुरक्षायाः पुरातनपश्चात्तापसंकल्पनाभ्यः मुक्तिं कृत्वा ऊर्जाव्यवस्थायाः वास्तविकआवश्यकतासु विश्वस्य ऊर्जाव्यवस्थायाः विकासप्रवृत्तौ च ध्यानं दत्त्वा नूतना अवधारणा स्थापयितुं तत्काल आवश्यकता वर्तते ऊर्जासुरक्षायाः अन्तर्राष्ट्रीयसहकार्यस्य च।
डॉ. झाङ्ग रुई बहुवर्षेभ्यः अन्तर्राष्ट्रीय ऊर्जाराजनीतेः विदेशेषु विद्युत्निवेशस्य च विषये शोधकार्यं कुर्वन् अस्ति ।"ग्रीन उथल-पुथल: ऊर्जा-क्रान्तिः, नवीन-विश्व-व्यवस्था च" इति पुस्तकं तस्य शैक्षणिक-चिन्तनस्य कार्य-अभ्यासस्य च, स्थानीय-दृष्टिकोणस्य, वैश्विक-दृष्टिकोणस्य च संयोजनं करोति ।
प्रथमं वैश्विक ऊर्जाराजनीतेः अत्याधुनिकचर्चा अस्ति।विगतशताब्द्यां वा विश्व ऊर्जायाः उपभोगे प्रायः एकेन ऊर्जास्रोतेन, २० शताब्द्याः प्रथमार्धे अङ्गारः, १९७० तमे दशके अनन्तरं तैलस्य च प्रधानता वर्तते कार्बन-तटस्थतायाः युगे मानवजातिः अत्यन्तं विविध-ऊर्जा-वर्गैः सह विश्वे जीविष्यति, येन अन्तर्राष्ट्रीय-ऊर्जा-राजनीत्यां गहन-समायोजनं अनिवार्यतया भविष्यति |. अयं पुस्तकः वैश्विक ऊर्जाराजनीतेः स्थूलप्रवृत्तेः तुल्यकालिकं व्यापकं विस्तृतं च विश्लेषणं करोति, "कमात् अधिकं वर्धयितुं" विभिन्नदेशानां नूतनं अनुसरणं चित्रयति, अन्तर्राष्ट्रीयप्रतिस्पर्धायाः सहकार्यस्य च नूतनं सामान्यं, भिन्न ऊर्जासंसाधनानाम् अपि प्रतीक्षां करोति, भिन्न-भिन्न ऊर्जा-प्रौद्योगिकीनां उद्योगानां च अन्तर्राष्ट्रीय-राजनैतिक-प्रभावः ।
द्वितीयं प्रमुखशक्तीनां मध्ये ऊर्जाक्रीडायाः गहनविश्लेषणम् अस्ति ।अस्मिन् पुस्तके महाशक्तयः मध्ये क्रीडायाः नवीनप्रवृत्तयः नूतनाः च लक्षणाः सन्ति, यत्र रूस-युक्रेन-सङ्घर्षस्य सन्दर्भे अन्तर्राष्ट्रीय-ऊर्जा-आपूर्ति-शृङ्खलायाः त्वरितं भङ्गं पुनर्निर्माणं च पश्चिमस्य वर्चस्वं भवति, ऊर्जा-शासनं च प्रमुखखनिजसंसाधनानाम् भूराजनीतिः;स्वच्छ ऊर्जा-उद्योगस्य वर्चस्वम् इत्यादीनां प्रमुखानां विषयाणां नियन्त्रणार्थं संयुक्तराज्यस्य प्रयत्नाः विस्तरेण विश्लेषिताः सन्ति
तृतीयः उत्तरदक्षिणयोः विकासस्य अन्तरं प्रति निकटतया ध्यानं दातव्यम् ।अस्य पुस्तकस्य एकं प्रमुखं वैशिष्ट्यम् अस्ति यत् एशिया-आफ्रिका-लैटिन-अमेरिका-देशानां महान् ऊर्जा-परिवर्तनेषु स्थितिं संघर्षं च केन्द्रीकृत्य बहु-पक्षीयं, असन्तुलितं, प्रच्छन्नं च उत्तर-दक्षिणं प्रस्तुतं करोति वैश्विक ऊर्जासंक्रमणे भेदं दर्शयति, तथा च केषाञ्चन विकसितदेशानां मध्ये भेदं प्रकाशयति, तथा च एताः चर्चाः अन्ततः न्यायस्य, न्यायस्य, सार्वभौमिकलाभस्य, समावेशीत्वस्य च सिद्धान्तान् सूचयन्ति ये वर्तमानकाले वैश्विक ऊर्जाराजनीत्यां गम्यन्ते परन्तु भवितुमर्हन्ति आश्रितः भवतु।
चतुर्थः चीनस्य ऊर्जाकूटनीतिविषये नवीनचिन्तनम् अस्ति ।यथा चीनदेशः ऊर्जाक्रान्तिं अनुसृत्य गच्छति तथा मुक्तपरिस्थितौ ऊर्जासुरक्षां प्राप्तुं समर्थकस्य "कूटनीतिकक्रान्तिस्य" आवश्यकता अनिवार्यतया भविष्यति । अस्मिन् पुस्तके एकः केन्द्रबिन्दुः अस्ति यत् चीनदेशः अन्तर्राष्ट्रीय ऊर्जाप्रतियोगितायाः आज्ञाकारी ऊर्ध्वतां कथं धारयितुं शक्नोति तथा च ऊर्जासंक्रमणस्य युगे नूतनानां कूटनीतिकलाभानां आकारं दातुं शक्नोति इति। यथा लेखकः अवदत्, चीनदेशः कार्बन-तटस्थ-युगे विश्वस्य आपूर्तिं कुर्वन् ऊर्जा-उत्पादक-शक्तिः भवति, "ऊर्जा-तण्डुल-कटोरा" स्वहस्ते दृढतया धारयितुं आधारेण चीन-देशः स्वस्य जीर्ण-पश्चात्ता-संकल्पनाभ्यः मुक्तिं प्राप्नुयात् | ऊर्जासुरक्षायाः अधिकमहत्वाकांक्षीपरिचयस्य स्थापनां च अधिकसटीकसहकार्ययोजनानां अनुसरणं कार्यान्वयनञ्च, नूतन ऊर्जाव्यवस्थायाः नेतारं अभ्यासकर्तृत्वेन च कार्यं कर्तुं, व्यापकतरं, गहनतरं, अधिकसमावेशीं च अन्तर्राष्ट्रीयऊर्जासहकार्यस्य माध्यमेन अधिकशान्तिलाभांशं विकासलाभांशं च सृजति।
अहं मन्ये यत् नूतनस्थितौ अस्माकं देशस्य अन्तर्राष्ट्रीय-ऊर्जा-विकासस्य सामान्य-प्रवृत्तिः ग्रहीतुं, ऊर्जा-सुरक्षायाः नूतन-अवधारणायाः कार्यान्वयनस्य, प्रभावी-उपायानां, अन्तर्राष्ट्रीय-ऊर्जा-क्षेत्रे प्रमुख-परिवर्तनानां च शान्ततया सामना कर्तुं आवश्यकता वर्तते: प्रथमं, अस्माभिः ध्यानं दातव्यम् | the "double carbon" goal, continue to steadily promote energy transformation, and use energy परिवर्तनं ऊर्जासुरक्षां जनयति, अङ्गारस्य मुख्याधाररूपेण स्वच्छाङ्गारस्य, तैलस्य, गैसस्य च सह-अस्तित्वस्य कृते स्थानान्तरणं कृत्वा, नवीकरणीय ऊर्जायाः परमाणु ऊर्जायाः च सह-अस्तित्वं प्रति स्थानान्तरणं करोति, अन्ते च एकस्य... ऊर्जा उपभोगसंरचना नवीकरणीय ऊर्जा मुख्यशरीररूपेण, मौलिकरूपेण जीवाश्म ऊर्जा युगस्य "ऊर्जा क्षुधा लक्षणम्" " तथा "ऊर्जा चिन्ता" इत्यस्मात् मुक्तिं प्राप्नोति;द्वितीयं, अस्माभिः ऊर्जा आयातविविधीकरणरणनीतिं दृढतया प्रवर्तनीया।अन्तर्राष्ट्रीयतैलरूपेण तथा गैस-विपण्यं "विक्रेतुः विपण्यात्" "क्रेतुः विपण्यं" परिवर्तते, विशालः ऊर्जा-उपभोग-विपण्यः अस्माकं हस्ते महत्त्वपूर्णं वस्तु भवति।" "संरचनात्मक-शक्तिः" विदेशीय-ऊर्जा-सहकार्यस्य महत्त्वपूर्णं सौदामिकी-उपकरणं महत्त्वपूर्णं साधनं च भवितुम् अर्हति ऊर्जासुरक्षां सुनिश्चित्य चीनस्य ऊर्जासुरक्षायाः समर्थनार्थं ऊर्जाप्रौद्योगिक्याः नवीनतां प्रवर्धयितुं ऊर्जाप्रौद्योगिक्याः आज्ञाकारी ऊर्ध्वतां ग्रहीतुं प्रयत्नः करणीयः, तथा च कोयलायाः स्वच्छं कुशलं च उपयोगं प्राप्तुं प्रयत्नः करणीयः यथा शेलतैलं गैसं च प्राकृतिकवायुः च अन्वेषणं विकासं च हाइड्रेटं कुर्वन्ति, नवीकरणीय ऊर्जा, उन्नतपरमाणुशक्तिः, वितरिता ऊर्जा, उन्नत ऊर्जाभण्डारणं, स्मार्टशक्तिः ऊर्जा च अन्तर्जालः, अस्माभिः ऊर्जाव्यवस्थायाः सुधारं निरन्तरं गभीरं कर्तव्यम्, प्रभावी निर्माणं कर्तव्यम् प्रतिस्पर्धी विपण्यसंरचना तथा विपण्यव्यवस्था, तथा च एकं तन्त्रं निर्माति यस्मिन् ऊर्जामूल्यानि मुख्यतया विपण्यद्वारा निर्धारितानि भवन्ति पञ्चमम्, वैश्विक ऊर्जायाः उन्नयनार्थं विविधं बहुस्तरीयं ऊर्जाआपूर्तिजालं निर्मातुं अस्माभिः घरेलु-अन्तर्राष्ट्रीय-बाजारयोः सदुपयोगः करणीयः | शासनम् ।
(लेखकः पेकिङ्ग् विश्वविद्यालये प्राध्यापकः अस्ति)
प्रतिवेदन/प्रतिक्रिया