"सीमापार-भुगतानस्य वैश्विक-इतिहासः": सीमापार-भुगतानस्य परिवर्तनस्य नूतनः दौरः प्रचलति
2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सीमापार-देयता-क्रियाकलापाः मानवजातेः आरम्भे एव प्रादुर्भूताः, प्राचीनकाले विभिन्नानां जनजातीनां, जनजातीनां च मध्ये आर्थिक-आदान-प्रदानं, वस्तूनाम् आदान-प्रदानं च सम्भवतः प्रारम्भिकानि सीमा-पार-देयताः आसन् तस्मिन् समये एकदा सीमान्तर-देयता-उपकरणरूपेण कार्यं कुर्वन्ति स्म विविधाः वस्तूनि हिन्दमहासागरस्य द्वीपदेशात् मालदीव-देशात् प्राप्ताः समुद्र-शैलाः सम्भवतः शाङ्ग-झोउ-वंशयोः चीनदेशे प्रयुक्ताः सीमापार-देयता-उपकरणाः आसन् मध्ययुगात् आरभ्य सीमापारं भुक्तिक्षेत्रे अनेकाः प्रमुखाः नवीनताः, उच्छ्वासाः च अभवन् । चीनस्य ताङ्गवंशस्य "उड्डयनधनात्" मेडिची परिवारस्य निजीबहुराष्ट्रीयबैङ्कपर्यन्तं, अन्तर्राष्ट्रीयनिपटनस्य बैंकात् विश्वव्यापी अन्तरबैङ्कवित्तीयदूरसञ्चारस्य सोसायटीपर्यन्तं,मोबाईल-भुगतानात् आरभ्य डिजिटल-मुद्रापर्यन्तं वैश्विक-सीमा-पार-भुगतान-क्षेत्रे प्रत्येकं परिवर्तनं अस्मिन् विकास-प्रक्रियायां नवीनता-प्रेरितं नवीनं च नेतृत्वं यत् अनिवार्यं भूमिकां निर्वहति तत् सजीवरूपेण प्रतिबिम्बयति |.विशेषतः एकविंशतिशतकस्य वैश्वीकरणस्य त्वरणेन, डिजिटलप्रौद्योगिक्याः तीव्रविकासेन च, विशेषतः संजालस्य संचारप्रौद्योगिक्याः च उदयेन, भुक्तिविधयः सीमापारं भुक्तिः च प्रमुखानां ऐतिहासिकपरिवर्तनानां नूतनं दौरं गच्छन्ति, वैश्विकं च प्रचारं निरन्तरं कुर्वन्ति अर्थव्यवस्थायाः वित्तस्य च अग्रे एकीकृतविकासः।
प्रथमं, सीमापारं भुक्तिः आर्थिकविकासाय, व्यापारसुविधायै च ठोससमर्थनं प्रदाति । वैश्विक औद्योगिकशृङ्खलायाः स्थापनायाः विस्ताराय च कुशलं सुरक्षितं च अन्तर्राष्ट्रीयभुगतानव्यवस्थायाः आवश्यकता वर्तते, तथा च सीमापारभुगतानस्य सुविधा कार्यक्षमता च उद्यमानाम् व्यक्तिनां च अन्तर्राष्ट्रीयव्यापारक्रियाकलापं प्रत्यक्षतया प्रभावितं करोति, वैश्विक आर्थिकवृद्धिं सहकार्यं च प्रवर्धयितुं अपूरणीयभूमिकां निर्वहति । भूमिका। द्वितीयं, वित्तीयव्यवस्थायाः मूलघटकरूपेण भुक्तिः सीमापारं भुक्तिः च वैश्विक-अर्थव्यवस्थां वैश्विकवित्तं च निकटतया सम्बध्दयन्ति, तेषां स्थिरता च वैश्विकवित्तीयव्यवस्थायाः स्वास्थ्येन सह प्रत्यक्षतया सम्बद्धा अस्तिवैश्विक अर्थव्यवस्थायां प्रमुखकडिः इति नाम्ना वैश्विक अर्थव्यवस्थायां भुगतानस्य सीमापारस्य च भुक्तिः अधिकाधिकं महत्त्वपूर्णा अस्ति ।अन्ते सीमापारं भुक्तिः अन्तर्राष्ट्रीयमुद्राणां स्थितिं प्रति प्रत्यक्षः दूरगामी च प्रभावं जनयति ।
ऐतिहासिकदृष्ट्या पाउण्ड्-अमेरिकीय-डॉलर-योः मूल्यं २० शताब्द्याः प्रथमार्धे २० शताब्द्याः उत्तरार्धे च महत्त्वपूर्णं अन्तर्राष्ट्रीयमुद्रास्थानं प्राप्तम्, यत् द्वयोः देशयोः घरेलु-सीमापार-भुगतानस्य तीव्रविकासात् अविभाज्यम् आसीत् अद्यतनजगति चीनदेशः विश्वस्य बृहत्तमेषु व्यापारिकदेशेषु अन्यतमः अस्ति तथा च एकः प्रमुखः अन्तर्राष्ट्रीयभुगतानसन्तुलनदेशः भविष्ये आरएमबी-संस्थायाः विश्वस्य अर्थव्यवस्थायां व्यापारे च अधिका भूमिका भवितुम् अर्हति आरएमबी-अन्तर्राष्ट्रीयकरणस्य विकासस्य प्रक्रियायां चीनस्य सीमापार-भुगतान-उद्योगस्य महान् विकासः अन्तर्राष्ट्रीय-आर्थिक-व्यवस्थायां आरएमबी-इत्यस्य व्यापक-उपयोगस्य प्रवर्धने अवश्यमेव प्रमुखा भूमिकां निर्वहति |.
महत्त्वपूर्णपदवीयुक्तः उदयमानः उद्योगः इति नाम्ना सीमापारभुगतानस्य घरेलुभुगतानस्य च मध्ये अन्तरक्रियाशीलः सम्बन्धः अधिकाधिकं नित्यं निकटतया च भवति, तथा च ते मिलित्वा चीनस्य अर्थव्यवस्थायाः उच्चगुणवत्तायुक्तविकासाय महत्त्वपूर्णं समर्थनं प्रददति। सीमापारं भुक्तिं कर्तुं आधारः आरम्भबिन्दुः च इति नाम्ना आन्तरिकदेयता गम्भीरतापूर्वकं ग्रहीतव्या। सुधारस्य उद्घाटनस्य च प्रारम्भिक-मध्यम-चरणयोः मम देशस्य आन्तरिक-देयता-विकासस्य तुल्यकालिक-विलम्बित-विकासस्य कारणात् मम देशं सम्मिलितं सीमापार-देयता मुख्यतया सीमापार-देयता-विदेशीय-उपार्जनानि, मानकानि च प्रयुक्तवान् |. एकविंशतिशतकस्य आरम्भात् चीनस्य अर्थव्यवस्थायाः निरन्तरवृद्ध्या नूतनानां डिजिटलप्रौद्योगिकीनां उद्भवेन निरन्तरं नवीनतायाः च कारणेन मम देशस्य भुक्ति-उद्योगे मौलिकपरिवर्तनानि अभवन् |. सीमापार-देयता-वैश्विकक्षेत्रे नूतनाः महत्त्वपूर्णाः च खिलाडयः अभवन्, अनेके आन्तरिक-कम्पनयः उद्भूताः, अन्तर्राष्ट्रीय-विपण्ये प्रवेशं च कृतवन्तः चीनदेशः भविष्ये वैश्विकसीमापार-भुगतान-उद्योगे अधिकां प्रमुखां भूमिकां निर्वहति, घरेलु-देयता-सीमा-पार-भुगतानयोः सकारात्मक-अन्तर्क्रियायाः दृढं समर्थनं प्रदास्यति, चीनीय-अर्थव्यवस्थायाः उच्चगुणवत्ता-विकासे च सहायतां करिष्यति इति पूर्वानुमानं भवति | . दुःखदं यत्, २.अस्माकं देशस्य शैक्षणिकसमुदाये पूर्वं भुक्तिं विशेषतः सीमापारं भुक्तिविषयेषु तुल्यकालिकरूपेण अवहेलना, न्यूनसंशोधनं च कृतम् अस्ति । एतस्य मुख्यकारणम् अस्ति यत् सुधारस्य उद्घाटनस्य च प्रारम्भिकेषु मध्यकाले च भुक्तिः अधिकतया बङ्कानां "सहायकः" व्यापारः आसीत्, लघुमध्यम-उद्यमैः साधारणैः जनानां च भुक्तिः मुख्यतया नगदस्य उपरि अवलम्बते स्म तस्मिन् समये "अन्तर्राष्ट्रीयनिपटानस्य" अनुशासनं सीमापारं भुक्तिं कर्तुं अधिकांशसमस्यानां निवारणं कर्तुं समर्थः आसीत् । आर्थिक-मौद्रिक-वित्तीय-क्षेत्रेषु अन्यैः विषयैः सह तुलने घरेलु-देयता-सीमा-पार-देयता-महत्त्वस्य विषये यथायोग्यं ध्यानं न प्राप्तम्, अल्पाः जनाः च गहनं शोधं कृतवन्तः
अद्यत्वे शैक्षणिक-उद्योगयोः कृते भुक्ति-सीमा-पार-देयता-विषये व्यापकं शोधं सुदृढं कर्तुं आवश्यकम् अस्ति । यतो हि सीमापार-देयता-विषये शैक्षणिक-अनुसन्धान-अनुसन्धानं वैश्विक-अर्थव्यवस्थायां परिवर्तमानं भुक्ति-वातावरणं अधिकतया अवगन्तुं प्रतिक्रियां च दातुं अस्मान् साहाय्यं कर्तुं शक्नोति, अपि च अधिक-सशक्त-नवीन-वित्तीय-व्यवस्थायाः निर्माणार्थं सशक्तं समर्थनं दातुं शक्नोतिसीमापार-भुगतानस्य अभिनव-उद्योगेषु अनुसन्धानं अस्मान् डिजिटल-प्रौद्योगिक्याः डिजिटल-अर्थव्यवस्थायाः च आनयितस्य उच्चगुणवत्ता-विकासस्य नूतनावकाशान् ग्रहीतुं, वास्तविक-अर्थव्यवस्थायाः, जनानां आजीविकायाः निर्माणस्य च उत्तम-सेवां कर्तुं च शक्नोति |.सीमापार-भुगतानविषये अग्रे-दृष्टि-नीति-संशोधनं अस्मान् आग्रहं करोति यत् वयं विविध-जटिल-अन्तर्राष्ट्रीय-वातावरणेषु ऐतिहासिक-उपक्रमं हृत्वा वित्तीय-शक्ति-निर्माणस्य लक्ष्यस्य कृते ठोस-विकास-स्थितयः सुरक्षा-आधारं च स्थापयामः |.
एतत् पुस्तकं मम देशे सीमापार-देयता-क्षेत्रे ऐतिहासिक-संशोधनस्य एकं रिक्तं पूरयति, मम देशे सीमा-पार-भुगतान-क्षेत्रे नवीन-संशोधनस्य प्रवर्धने, नूतनानां प्रौद्योगिकीनां प्रयोगस्य प्रवर्धने च दूरगामी व्यावहारिकं महत्त्वं वर्तते | यथा अङ्कीयमुद्रा।
(लेखकः सिंघुआ विश्वविद्यालयस्य पीबीसी वित्तविद्यालयस्य पूर्वडीनः चीनस्य जनबैङ्कस्य राज्यपालस्य पूर्वसहायकः च अस्ति)