समाचारं

२०२४ “बेल्ट एण्ड रोड” युवा सृजनशीलता तथा धरोहर मञ्च प्रचार सम्मेलन सम्मेलन ऑनलाइन आयोजित

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाङ्गशा सायं समाचारः चाङ्गशा, अगस्त १६ (सर्वमीडिया संवाददाता लियू जून) १६ तमे दिनाङ्के २०२४ तमे वर्षे “बेल्ट् एण्ड् रोड्” युवा सृजनशीलता तथा धरोहरमञ्चस्य प्रचारसम्मेलनं ऑनलाइन आयोजितम्। “बेल्ट एण्ड रोड” इत्यस्य समीपस्थेभ्यः देशेभ्यः २०० तः अधिकाः युवानः ऑनलाइन-मञ्चस्य माध्यमेन, यूनेस्को-सङ्घस्य चीन-राष्ट्रीय-समित्याः माध्यमेन वास्तविकसमये अन्तरक्रियां दृष्टवन्तः, भागं च गृहीतवन्तः, चाङ्गशा-नानजिङ्ग-नगरयोः युवाप्रतिनिधिभिः च पूर्वमञ्चानां, सूचनानां च परिचयः कृतः गृहस्थनगरम् ।
२०१३ तमे वर्षे चीनदेशेन “बेल्ट् एण्ड् रोड्” इति सहकार्यस्य उपक्रमः प्रस्तावितः । "शान्तिः सहकार्यं च, मुक्तता च समावेशी च, परस्परशिक्षणं, परस्परं लाभं च विजय-विजयं च" इति रेशममार्गस्य भावनां अग्रे सारयितुं चीन-युनेस्को-योः संयुक्तरूपेण "बेल्ट् एण्ड् रोड्" युवासृजनशीलता-विरासत-मञ्चस्य आरम्भः, क्रमशः च आयोजितः २०१७ तमे वर्षे अधुना यावत् कुलम् १३० प्रतिभागिनः १० तः अधिकेभ्यः देशेभ्यः प्रायः ७०० युवानः भागं गृहीतवन्तः ।
यूनेस्को पूर्व एशिया बहुक्षेत्रीयक्षेत्रीयकार्यालयस्य शिक्षापरियोजनाधिकारी पेई बोयोङ्गः अवदत् यत् विगतसप्तवर्षेषु “बेल्ट् एण्ड् रोड्” युवासृजनशीलताविरासतां च मञ्चे भागं गृह्णन्तः युवाप्रतिनिधिभिः अनेके विचाराः उपक्रमाः च अग्रे स्थापिताः, एतानि च results have inspired youth leadership , तथा च अद्यतनस्य त्वरितचुनौत्यस्य सम्बोधनाय सृजनशीलतायाः मीडियाकलानां च उपयोगं प्रवर्धयन्ति तथा च सततविकासलक्ष्याणां प्राप्तौ योगदानं ददति। सः अवदत् यत् यूनेस्को सर्वदा युवानां कृते स्वप्रतिभानां विकासाय तेषां क्षमतायाः साक्षात्काराय च परिस्थितयः निर्मातुं प्रतिबद्धः अस्ति सम्प्रति यूनेस्को "युवा शोधकर्तारः" (YAR) वैश्विकपरिकल्पनायाः प्रचारं कुर्वन् अस्ति, यस्य उद्देश्यं युवानां क्षेत्रेषु भागं ग्रहीतुं अनुमतिः अस्ति तेषां रुचिः अनुसन्धानं, यूनेस्को प्रशिक्षणं, मार्गदर्शनं, समन्वयं च माध्यमेन युवानां शोधस्य समर्थनं करिष्यति।
यूनेस्को-सङ्घस्य चीनीय-राष्ट्रीय-आयोगस्य सचिवालयस्य विज्ञान-संस्कृति-विभागस्य निदेशकः गुओ वेइ इत्यनेन उक्तं यत् “बेल्ट्-एण्ड्-रोड्”-युवा-सृजनशीलता-विरासत-मञ्चः सप्तवर्षेभ्यः क्रमशः सफलतया आयोजितः अस्ति पूर्वमञ्चानां विषयाः सर्वं आच्छादयन्ति | युवानां सृजनशीलतां, धरोहरं, लचीलतां च वर्धयितुं आरभ्य सांस्कृतिकवैविध्यं समावेशं च प्रवर्धयितुं यावत्, मञ्चः रेशममार्गस्य पार्श्वे स्थितानां देशानाम् युवानां मध्ये पार-सांस्कृतिकसंवादस्य मञ्चः अभवत् २०२४ तमे वर्षे बेल्ट-एण्ड्-रोड्-युवा-सृजनशीलता-विरासत-मञ्चः विश्वस्य सर्वेभ्यः युवानां कृते विचार-सङ्ग्रहं कर्तुं, सृजनशीलतां साझां कर्तुं, नवीनतानां आदान-प्रदानार्थं च मञ्चं प्रदास्यति | .
चाङ्गशानगरस्य लियू जिओक्सी तृतीये "बेल्ट् एण्ड् रोड्" युवासृजनशीलता-विरासत-मञ्चे चीनीय-युवानां प्रतिनिधिः अस्ति अस्मिन् सत्रे सा मञ्चस्य आयोजक-नगरस्य चाङ्गशा-नगरस्य इतिहासस्य, संस्कृतिस्य, नगरविकासस्य च परिचयं भागं गृह्णन्तीम् अन्तर्राष्ट्रीयं कृतवती youth, and represented Changsha youth.
अस्मिन् वर्षे २०२४ तमस्य वर्षस्य “बेल्ट् एण्ड् रोड्” युवासृजनशीलता-विरासत-मञ्चस्य आयोजनं चाङ्गशा-नानजिङ्ग्-नगरयोः सितम्बर्-मासस्य २२ तः २८ पर्यन्तं भवितुं योजना अस्ति इति कथ्यते यदा मञ्चः अगस्तमासस्य प्रथमदिनाङ्के वैश्विकयुवानां कृते नियुक्तिं प्रारब्धवान् तदा आरभ्य ११८ देशेभ्यः १३०० तः अधिकाः युवानः सक्रियरूपेण भागं ग्रहीतुं पञ्जीकरणं कृतवन्तः।
प्रतिवेदन/प्रतिक्रिया