समाचारं

गाजादेशे युद्धविरामवार्तालापस्य नूतनचक्रस्य विषये संयुक्तराज्यसंस्था, कतारः, मिस्रदेशः च संयुक्तवक्तव्यं प्रसारयन्ति

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

△गाजा पट्टी (दत्तांश मानचित्र) २.
१६ अगस्तदिनाङ्के स्थानीयसमये ।कतारदेशः, अमेरिकादेशः, मिस्रदेशः च संयुक्तवक्तव्यं प्रसारयन्तितत्र उक्तं यत् कतार-अमेरिका-मिस्र-देशयोः वरिष्ठाधिकारिणः मध्यस्थरूपेण कार्यं कुर्वन्तः विगत ४८ घण्टेषु दोहानगरे सभाः कृतवन्तः।युद्धविरामस्य बन्धकविमोचनस्य च सघनवार्ता
वक्तव्ये उक्तं यत् पूर्वं दिवसे अमेरिकादेशः कतार-मिस्र-देशयोः समर्थनेनसंक्रमणकालीनः प्रस्तावः कृतः. वक्तव्ये उक्तं यत् कार्यसमूहः...आगामिदिनेषु कार्यान्वयनविवरणेषु कार्यं निरन्तरं भविष्यति।, यस्मिन् सम्झौतेः व्यापकमानवतावादीप्रावधानानाम् कार्यान्वयनस्य व्यवस्थाः, तथैव बन्धकैः निरोधितैः च सम्बद्धाः विशिष्टाः विवरणाः च सन्ति वक्तव्ये त्रयाणां सर्वकाराणां वरिष्ठाधिकारिणः उक्तवन्तःआगामिसप्ताहस्य पूर्वं कैरोनगरे पुनः मिलति, १६ दिनाङ्के प्रस्तावितानां शर्तानाम् अनुरूपं सम्झौतां प्राप्तुं आशां कुर्वन्।
स्थानीयसमये १५ तमे दिनाङ्के कतारस्य राजधानी दोहानगरे गाजापट्टिकायां युद्धविरामवार्तालापस्य नूतनः दौरः अभवत् । कतार-मिस्र-अमेरिका-इजरायल-देशयोः प्रतिनिधिभिः वार्तायां भागः गृहीतः, तस्मिन् दिने प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनम् (हमास) वार्तायां अनुपस्थितः आसीत् (मुख्यालयस्य संवाददाता झाओ मियाओ)
प्रतिवेदन/प्रतिक्रिया