समाचारं

अमेरिकी-डॉलरस्य मूल्यं निरन्तरं क्षीणं भवति, अतः सः अधिकं सहितुं न शक्नोति! चीनदेशः वित्तीययुद्धे विजयं प्राप्तवान् वा ? उत्तरं पूर्वमेव बहिः अस्ति

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकादेशे अद्यापि ५.२५% उच्चव्याजदरस्तरः अस्ति ।परन्तु डॉलरस्य मूल्यं १०३ स्तरं यावत् अवनतम्पूर्वापेक्षया दूरं न्यूनम् ११४ ।तस्मिन् एव काले अमेरिकी-डॉलरस्य विरुद्धं आरएमबी-इत्यस्य...केवलं ०.८% पतितः ।अमेरिकी-डॉलरस्य उच्चव्याजदराणां दबावस्य पूर्णतया अवहेलना।

यदि अधिकानि संख्यानि पश्यामःतदनुसारम्वित्तीययुद्धे कः विजयते, कस्य हानिः इति उत्तरं अधिकं निर्धारयितुं शक्नोति ।

कृष्णसोमवासरस्य दबावेनअमेरिकी-शेयर-विपण्यं पुनः प्राप्तुं दूरम् अस्ति ।तथाअस्य वित्तीयक्षोभस्य आरम्भबिन्दुः जापानी-शेयर-बजारः आसीत् ।आकस्मिकपतनम्‌

किन्तुइत्यस्मात्‌स्रोतःआगच्छव्याख्यातिअमेरिकावित्तविपणिइत्यस्यअशान्तिः अमेरिकीराष्ट्रीयऋणस्य स्थिरतायाः निकटतया सम्बद्धः अस्ति । अमेरिकीराष्ट्रीयऋणं अमेरिकादेशस्य आर्थिकप्रभावस्य सैन्यबलस्य च उपरि अवलम्बते । सरलतया वक्तुं शक्यते यत् अमेरिकादेशे उतार-चढावः मूलतः अमेरिकी-डॉलरस्य क्षयस्य प्रतिबिम्बम् अस्ति ।

विगतदशकेषु डॉलरस्य वृद्धिः द्वयोः विषययोः चालिता अस्ति - अमेरिकीसैन्यबलं चीनदेशेन सह आर्थिकसहकार्यं च ।

परन्तु अस्मिन् प्रतिरूपे अमेरिकादेशः द्वयोः नियमयोः पालनम् अपेक्षते : चीनदेशे अमेरिकादेशे च विपण्यसञ्चारः सुनिश्चितः करणीयः, धनमुद्रणस्य परिमाणं नियन्त्रयितुं च

परन्तु अमेरिकादेशः एतयोः नियमयोः अनुसरणं न कृतवान् । ट्रम्पेन कार्यभारं स्वीकृत्य आरब्धस्य व्यापारयुद्धेन चीन-अमेरिका-व्यापारसम्बन्धाः दुर्बलाः अभवन्, चीनदेशेन अमेरिकी-डॉलरस्य प्रवाहः च प्रतिबन्धितः अस्ति ।

तदतिरिक्तं २००८ तमे वर्षे वित्तीयसंकटस्य अनन्तरंतथानूतनम्‌राजमुकुटमहामारीपृष्ठभागःअमेरिकादेशेन महतीं धनं मुद्रितम्, येन महङ्गानि अभवन्, अन्ततः अद्यतनसंकटं च प्रवृत्तम् ।