2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आमुख
प्राचीनजनाः प्रायः "स्त्रीणां पुरुषाणाम् अधः न भवन्ति" इति वाक्यं स्त्रियाः पुरुषसामर्थ्यस्य तुल्यत्वेन प्रशंसितुं प्रयुक्तवन्तः । "महिलाः" इति शब्दः "वेई-वसन्त-शरद-वृत्तान्तः" इत्यस्मात् आगतः: "लिआङ्ग् न केवलं पत्राणि बहुवारं समर्पयितुं दूतान् प्रेषितवान्, अपितु राजानं क्रोधं कर्तुं स्त्रियः अपि प्रेषितवान् , यस्य अर्थः आसीत् यत् सिमा यी स्त्रियः इव ते अपि तस्य उपहासं कृतवन्तः यत् सः पिहितद्वारेषु स्थित्वा तं आव्हानं कर्तुं न साहसं करोति स्म । स्त्रियः स्त्रियाः प्रयुक्तानि शिरःपट्टानि, तेषां शिरसि धारयन्ति अलङ्काराः च निर्दिशन्ति । दाढ्यं दाढ्यं भ्रूभङ्गं च भवति, अतः प्रायः पुरुषाणां प्रतिनिधित्वार्थं तस्य उपयोगः भवति । "ए ड्रीम आफ् रेड मॅन्शन्स्" इत्यस्मिन् एकदा काओ ज़ुएकिन् एकस्य पात्रस्य वचनेन अवदत् यत् "अहं गरिमापूर्णः पुरुषः अस्मि, परन्तु अहं मम स्कर्ट्-मध्ये तस्याः बालिका इव इमान्दारः नास्मि" इति
इतिहासे प्रसिद्धा नायिका हुआ मुलान् अस्ति । हुआ मुलान् युद्धकलायां कुशलः आसीत् यद्यपि सा केवलं बालिका आसीत् तथापि सा स्वस्य वृद्धं पितरं सेनायाः सदस्यतां सहितुं न शक्नोति स्म, अतः सा तस्य पक्षतः सेनायाः सदस्यतां प्राप्तवती । ततः परं हुआ मुलानस्य कृतयः एकः आख्यायिका अभवत् या बहुधा प्रसारिता अस्ति । अद्यत्वे विज्ञानस्य प्रौद्योगिक्याः च तीव्रविकासेन सर्वेषु क्षेत्रेषु महिलाः संलग्नाः सन्ति, महिलानां वाहनचालनम् अपि अधिकं सामान्यम् अस्ति परन्तु १९६० तमे दशके अद्यापि केवलं मुष्टिभ्यां महिलाः एव आसन् ये ट्रैक्टरं चालयितुं शक्नुवन्ति स्म यथा, १-युआन्-नोट्-पत्रस्य तृतीय-समूहे मुद्रिता बालिका न्यू-चाइना-संस्थायाः स्थापनायाः अनन्तरं प्रथमा महिला ट्रैक्टर-चालिका आसीत्
01