2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्य अहं यत् साझां करोमि तत् अस्ति: Huajing Industrial Research Institute: 2024 Enterprise Insights Report on China’s Network Security Products Industry इति
कुल प्रतिवेदनम् : २८ पृष्ठानि
एषा प्रतिवेदना चीनस्य साइबरसुरक्षाउत्पादोद्योगस्य विषये निगमस्य अन्वेषणं प्रददाति।
उद्योगप्रतियोगितायाः वर्तमानस्थितेः दृष्ट्या चीनस्य जालसुरक्षाउत्पादोद्योगे २०२३ तमे वर्षे कम्पनीनां संख्या तीव्रगत्या वर्धते, यत्र बीजिंग, ग्वाङ्गडोङ्ग, शाङ्घाई च कम्पनीनां समागमस्थानानि सन्ति उद्योगस्य एकाग्रता वर्धिता अस्ति, क्यूई एन्क्सिन्, वीनस् स्टार इत्यादीनां प्रमुखकम्पनीनां विपण्यभागः अधिकः अस्ति । पेटन्ट-अनुरोधानाम् संख्या २०२२ तमे वर्षे सर्वाधिकं भविष्यति, २०२३ तमे वर्षे च न्यूनीभवति ।वेनुस्टेक् इत्यादीनां कम्पनीनां पेटन्ट-आवेदनेषु उत्कृष्टं प्रदर्शनं वर्तते संजालसुरक्षाउत्पाद-उद्योगे समृद्धाः उत्पादपङ्क्तयः, तकनीकीबलं च इत्यादीनि लाभाः सन्ति, परन्तु तस्य सामना द्रुतगत्या प्रौद्योगिकी-अद्यतन-इत्यादीनि अपि सन्ति ।
व्यावसायिकसञ्चालनस्थितेः तुलनायां Qi’anxin, Venustech च बीजिंगनगरस्य नेटवर्कसुरक्षाकम्पनयः सन्ति । Qi An Xin उद्यमस्तरीयजालसुरक्षाउत्पादानाम् सेवानां च नूतनपीढीं प्रदातुं केन्द्रितः अस्ति, शुक्रः च सामरिक उन्नयनकालस्य मध्ये अस्ति कम्पनीयाः शुद्धसम्पत्त्याः, परिचालन-आयस्य, शुद्धलाभस्य, अनुसंधान-विकास-निवेशस्य, आरओई-इत्यस्य च आधारेण वेनुस्टेक्-विकासः तुल्यकालिकरूपेण स्थिरः अस्ति तथा च तस्य लाभप्रदता तुल्यकालिकरूपेण प्रबलः अस्ति उत्पादसञ्चालनस्य तुलनायां Qi'anxin इत्यस्य संजालसुरक्षाउत्पादानाम् परिचालन आयः सकललाभमार्जिनं च तुल्यकालिकरूपेण अधिकं भवति ।
Qi'anxin इत्यस्य विकासस्य स्थितिः इति दृष्ट्या अस्य अग्रणीजालसुरक्षानिर्माणस्य अवधारणाः, सशक्ताः अनुसंधानविकासक्षमता च अन्यप्रतिस्पर्धा च अस्ति, एतत् अनुसंधानविकासप्रतिरूपनवाचाराय महत् महत्त्वं ददाति तथा च "जालं सुरक्षितं कर्तुं तथा च जगत् श्रेष्ठम्"। VenusChen इत्यस्य विकासस्य स्थितिः षट् वर्गेषु विभक्ताः सन्ति, तस्य सुरक्षाउत्पादाः च अष्ट प्रमुखक्षेत्राणि कवरं कुर्वन्ति, तथा च "Garding Digital China and Leading Information Security" इति मिशनं दृष्टिश्च ", सुरक्षामेघक्षमताकेन्द्रस्य निर्माणार्थं चीनमोबाईल् इत्यनेन सह सहकार्यं करोति । संक्षेपेण, जालसुरक्षा-उत्पाद-उद्योगे स्पर्धा तीव्रा भवति, कम्पनीनां प्रत्येकं स्वकीयाः लाभाः सन्ति, ते च संयुक्तरूपेण उद्योगस्य विकासं प्रवर्धयन्ति