समाचारं

कुलनिवेशः प्रायः १३.४ अरब युआन् अस्ति! झेजियांग जियाण्डे पम्प भण्डारण विद्युत स्टेशन परियोजना आधिकारिक तौर पर प्रारम्भ

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य अगस्तमासस्य १४ दिनाङ्के झेजियांग जियाण्डे पम्पड् स्टोरेज पावर स्टेशन परियोजना आधिकारिकतया डिजाइन, क्रयणं, निर्माणसामान्यठेकेदारी च बोलीचरणं प्रविष्टवती, येन चिह्नितं यत् एषा प्रमुखा ऊर्जा परियोजना निर्माणस्य महत्त्वपूर्णकालखण्डे प्रवेशं कर्तुं प्रवृत्ता अस्ति झेजियांग-प्रान्ते स्वच्छ-ऊर्जायाः विकासे महत्त्वपूर्ण-माइलस्टोन्-रूपेण अस्याः परियोजनायाः न केवलं क्षेत्रीय-विद्युत्-व्यवस्थायाः अनुकूलनार्थं दूरगामी महत्त्वं वर्तते, अपितु चीन-देशस्य ऊर्जा-संरचनायाः समायोजने, परिवर्तने, उन्नयनं च महत्त्वपूर्ण-प्रगतेः प्रतिनिधित्वं करोति

परियोजना Meicheng Forest Farm, Jiande City, Zhejiang Province इत्यत्र स्थिता अस्ति यत् इदं स्थानीयविशिष्टभौगोलिकस्थितीनां तथा सुविधाजनकविद्युत्प्रवेशलाभानां पूर्णतया उपयोगं करोति कुल स्थापिता क्षमता २,४०० मेगावाट् अस्ति । परियोजनायाः कुलनिवेशः प्रायः १३.४ अरब युआन् अस्ति, निर्माणकालः ७५ मासाः भविष्यति इति अपेक्षा अस्ति । विद्युत्-स्थानकं पूर्व-चीन-विद्युत्-जालस्य मूल-शिखर-मुण्डन-विद्युत्-आपूर्तिः भविष्यति, येन क्षेत्रीय-विद्युत्-जालस्य नियामक-क्षमतासु आपत्कालीन-प्रतिक्रिया-क्षमतासु च महत्त्वपूर्णः सुधारः भविष्यति, तथैव पवन-शक्ति-सदृशानां नवीन-ऊर्जा-स्रोतानां कुशल-उपभोगे अपि सकारात्मक-भूमिका भविष्यति तथा प्रकाशविद्युत्।

जियाण्डे पम्पड् भण्डारणविद्युत्केन्द्रपरियोजनायाः प्रारम्भः कार्बनशिखरं कार्बन तटस्थतां च प्रवर्धयितुं देशस्य सामरिकलक्ष्यस्य ठोसप्रकटीकरणम् अस्ति एकः कुशलः स्वच्छः च ऊर्जाभण्डारणपद्धतिः इति रूपेण पम्पितजलभण्डारणप्रौद्योगिकी भविष्ये विद्युत्प्रणाल्यां महत्त्वपूर्णां नियामकभूमिकां निर्वहति, येन चीनस्य ऊर्जासंरचना पारम्परिकजीवाश्मईंधनात् क्रमेण हरिततरं, न्यूनकार्बन-नवीकरणीय-ऊर्जायां परिवर्तनं कर्तुं साहाय्यं करिष्यति परियोजनायाः समाप्तेः अनन्तरं न केवलं झेजियांग-प्रान्तस्य सततविकासाय दृढं समर्थनं प्रदास्यति, अपितु चीनस्य सततविकासप्रक्रियायाः, वैश्विकऊर्जाक्षेत्रस्य अपि प्रवर्धने महत्त्वपूर्णं बलं भविष्यति

अस्याः परियोजनायाः सुचारुरूपेण कार्यान्वयनेन जियाण्डे-नगरस्य आर्थिकसामाजिकविकासे नूतनं गतिं प्रविशति, तत्सहकालं ऊर्जाप्रौद्योगिकीनवीनीकरणक्षेत्रे झेजियांग-प्रान्तस्य सशक्तशक्तिं दूरदर्शनं च प्रदर्शयिष्यति |. जियाण्डे-पम्प-युक्तस्य भण्डारण-विद्युत्-स्थानकस्य निर्माणेन न केवलं चीनस्य ऊर्जा-उद्योगे नूतनं मानदण्डं निर्धारितं भविष्यति, अपितु वैश्विक-स्वच्छ-ऊर्जायाः विकासे चीनीय-बुद्धिः, झेजियांग-अनुभवः च योगदानं भविष्यति इति अपेक्षा अस्ति (अस्मिन् लेखे सर्वाणि सामग्रीनि सार्वजनिकजालस्य सन्ति। यदि कार्यस्य सामग्री, चित्रप्रतिलिपिधर्मः अन्यविषया वा सम्बद्धाः केचन विषयाः सन्ति तर्हि कृपया अस्माभिः सह सम्पर्कं कुर्वन्तु, वयं यथाशीघ्रं सामग्रीं विलोपयिष्यामः!)