समाचारं

विदेशीयमाध्यमाः : बोरेल् इजरायलस्य अधिकारिणां विरुद्धं प्रतिबन्धान् प्रस्तावयति ये आवासिनां हिंसां “उत्तेजयन्ति”

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट्] एजेन्स फ्रान्स-प्रेस् इत्यस्य अनुसारं विदेशकार्याणां सुरक्षानीतिः च यूरोपीयसङ्घस्य उच्चप्रतिनिधिः बोरेल् इत्यनेन १६ तमे दिनाङ्के सामाजिकमाध्यमेषु प्रकाशितं यत् सः आवासिनां "उत्तेजने" केषाञ्चन इजरायलसर्वकारस्य अधिकारिणां विरुद्धं प्रतिबन्धानां प्रस्तावः करिष्यति। पूर्वदिने पश्चिमतटे एकस्मिन् ग्रामे अतिवादिनः इजरायल-आवासिनः हिंसकरूपेण आक्रमणं कृतवन्तः ।

“इजरायल-सर्वकारेण एतानि अस्वीकार्यकार्याणि तत्क्षणमेव स्थगितव्यानि” इति बोरेल् ".

एजेन्सी फ्रांस्-प्रेस् इत्यनेन उक्तं यत् एतादृशानां कस्यापि प्रतिबन्धस्य अनुमोदनं यूरोपीयसङ्घस्य २७ सदस्यराज्येभ्यः आवश्यकं भविष्यति, ये वर्तमानप्यालेस्टिनी-इजरायल-सङ्घर्षेण विभक्ताः सन्ति।

तस्मिन् एव काले जर्मनीदेशस्य विदेशमन्त्रालयः, फ्रांसदेशस्य विदेशमन्त्री, संयुक्तराष्ट्रसङ्घः च सर्वे १६ तमे दिनाङ्के पश्चिमतटस्य ग्रामेषु इजरायल-आवासिनां आक्रमणस्य निन्दां प्रकटितवन्तः, जर्मनी-फ्रांस्-देशयोः कृते अस्य कदमस्य “अस्वीकार्यम्” इति निन्दां कृतवन्तौ " " .

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​पूर्वप्रतिवेदनानुसारं अगस्त-मासस्य १५ दिनाङ्के स्थानीयसमये दर्जनशः इजरायल-आवासिनः उत्तर-पश्चिमतटस्य जिट्-ग्रामे प्रवेशं कृत्वा गृहेषु, वाहनेषु च अग्निप्रहारं कृतवन्तः अशान्तिः शीघ्रमेव "दुर्लभं द्रुतं च" निन्दां कृतवान्, यत्र प्रधानमन्त्री बेन्जामिन नेतन्याहू, केचन इजरायल-अधिकारिणः च आसन् । इजरायलस्य प्रधानमन्त्रिकार्यालयेन एकं वक्तव्यं प्रकाशितं यत् नेतन्याहू "अद्य रात्रौ (१५ तमे) गिट्-नगरे ये दङ्गाः अभवन्, तान् अतीव गम्भीरतापूर्वकं गृह्णाति, यस्मिन् इजरायल-देशस्य जनाः ग्रामं भित्त्वा जीवनस्य सम्पत्तिस्य च क्षतिं कृतवन्तः इति वक्तव्ये तान् अन्वेष्टुं अभियोगं कर्तुं च प्रतिज्ञा कृता "किमपि अपराधिक आचरणस्य" उत्तरदायी।