समाचारं

युक्रेनदेशः वदति यत् कुर्स्क्-कारागार-आदान-प्रदानस्य विषये रूस-देशेन सह वार्तालापः

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युक्रेनदेशेन अगस्तमासस्य १५ दिनाङ्के पुष्टिः कृता यत् सः कुर्स्क-प्रदेशे युक्रेन-सेनायाः गृहीतैः रूसी-कर्मचारिभिः सह गृहीत-युक्रेन-कर्मचारिणां आदान-प्रदानस्य विषये रूस-देशेन सह वार्तायां प्रचारं करोति युक्रेन-संसदस्य मानवाधिकार-आयुक्तः एकदिनपूर्वं प्रासंगिकवार्ताः प्रकटितवान् यत् तस्य रूसी-समकक्षः कैदी-विनिमय-वार्तालापं आरभ्य सक्रियरूपेण अनुरोधं कृतवान् इति।

तस्मिन् एव दिने युक्रेन-सशस्त्रसेनायाः मुख्यसेनापतिः अलेक्जेण्डर् सेर्स्की इत्यनेन उक्तं यत् युक्रेन-सेना कुर्स्क-प्रान्तस्य सुजा-मण्डले सैन्यसेनापतिकार्यालयं स्थापितवती अस्ति युक्रेनदेशस्य राष्ट्रियसुरक्षासेवायाः कथनमस्ति यत् तस्य विशेषसेनाभिः कुर्स्क्-प्रान्ते १०२ रूसीसैनिकाः गृहीताः ।

[बन्दीविनिमयार्थं वार्ता] ।

युक्रेन-संसदस्य मानवाधिकार-आयुक्तः Dmytro Lubynets इत्यनेन १४ दिनाङ्के सायंकाले प्रकटितं यत् तस्य रूसी-समकक्षः रूसी-मानवाधिकार-आयुक्तः Tatyana Moskalkova इत्यनेन कैदी-विनिमय-वार्तालापस्य आरम्भार्थं तस्य सम्पर्कस्य पहलः कृतः रूसदेशेन सह कैदीविनिमयवार्तालापस्य नेतृत्वं कुर्वती युक्रेनदेशस्य एजेन्सी १५ दिनाङ्के फाइनेन्शियल टाइम्स् इति पत्रिकायाः ​​समक्षं पुष्टिं कृतवती यत् सा कैदीविनिमयविषये कार्यं कुर्वती अस्ति।

फाइनेंशियल टाइम्स् इति पत्रिकायाः ​​कथनमस्ति यत् युक्रेनदेशेन कुर्स्क्-प्रान्तस्य युद्धबन्दीनां "शतशः" विशिष्टसङ्ख्या न प्रकाशिता । लुबिनेट्स् इत्यनेन उक्तं यत् मोस्कल्कोवा इत्यनेन सह वार्तालापः तस्मै आशां जनयति यत् पक्षद्वयं यथाशीघ्रं कैदीविनिमयं कृत्वा अग्रे गन्तुं शक्नोति।

तस्मिन् एव दिने १५ दिनाङ्के युक्रेनदेशस्य राष्ट्रियसुरक्षासेवा इत्यनेन घोषितं यत् तस्य विशेषसेनाभिः पूर्वदिने कुर्स्क-प्रदेशे "जटिल-कार्यक्रमः" आरब्धः, रूसी-४८८-गार्ड्स्-मोटराइज्ड्-राइफल-रेजिमेण्ट्-इत्यस्य, चेचेन्-अहमद-विशेष-सेनायाः च १०२ सैनिकाः गृहीताः .युक्रेनदेशे एतत् संकटम् अस्ति यत् २०२२ तमे वर्षे उन्नयनात् परं युक्रेन-सेनायाः गृहीतानाम् अधिकांशः कैदिनः अस्ति । युक्रेनराज्यसुरक्षासेवायाः निदेशकः वासिली मलिउक् अपि सम्भाव्यकारागारविनिमयस्य उल्लेखं कृतवान् यत् सः युक्रेनदेशस्य सैनिकानाम् गृहं गन्तुं अनुमतिं दातुं एतस्य कार्यस्य उपयोगस्य प्रयासं कर्तुं विचारितवान् इति।