समाचारं

आकस्मिक! एकस्य पुरातनस्य विमानवाहकस्य विच्छेदनस्य नवीनीकरणस्य च समये अग्निः अभवत् इति स्थानीयसमाचाराः

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१६ अगस्तदिनाङ्के सायं जियांग्सुप्रान्ते नान्टोङ्ग-अग्निशामक-दलस्य आधिकारिक-वेइबो-घोषणा :

२०२४ तमस्य वर्षस्य अगस्तमासस्य १६ दिनाङ्के प्रायः १६:०० वादने सुक्सिटोङ्ग-उद्याने याङ्गत्से-नद्याः पुरातनस्य विमानवाहकस्य विच्छेदनस्य, नवीनीकरणस्य च समये अग्निः प्रज्वलितः । सम्प्रति अग्निरक्षा, आपत्कालीन, जनसुरक्षा इत्यादयः विभागाः घटनास्थले घटितस्य घटनायाः निवारणार्थं बहु परिश्रमं कुर्वन्ति, दुर्घटनायाः कारणं च अन्वेषणं क्रियते।

सम्बन्धित समाचार

अद्य केचन नेटिजनाः एतां वार्ताम् अङ्गीकृतवन्तः यत् पूर्वं शेन्झेन्-नगरे निरुद्धं मिन्स्क-विमानवाहकं जियांग्सु-नगरस्य नान्टोङ्ग-नगरे निर्माणाधीनस्य उद्यानस्य जले आविर्भूतम्, तत्र स्थूलधूमेन बहिः आगच्छन्त्याः अग्निः गृहीतः इति शङ्का अस्ति

पूर्वसूचनानुसारं मिन्स्क-विमानवाहकं २०१६ तमे वर्षे शेन्झेन्-नगरात् नान्टोङ्ग-नगरं प्रति "स्थानांतरणं" कृत्वा सुटोङ्ग-सेतुस्य उत्तरपक्षस्य पश्चिमदिशि गोदीं कृतवान् सूचनाः दर्शयति यत् मिन्स्क-विमानवाहक-पोतस्य स्वामित्वं एकदा पूर्वसोवियत-नौसेनायाः आसीत्, १९७८ तमे वर्षे सेवायां प्रविष्टम्, १९९३ तमे वर्षे निष्क्रियीकरणानन्तरं दक्षिणकोरियादेशस्य डेवू-भार-उद्योगसमूहाय विक्रीतम् १९९८ तमे वर्षे चीनीयकम्पनी मिन्स्क्-नगरं स्वीकृत्य शेन्झेन्-नगरस्य यांतियन्-मण्डले विमानवाहक-सैन्य-विषय-उद्यानं निर्मितवती । २०१३ तमस्य वर्षस्य जनवरीमासे डालियान् योङ्गजिया-समूहेन मिन्स्क-विमानवाहक-पोतस्य क्रयणं कृतम् तदनन्तरं वर्षे नान्टोङ्ग-सुटोङ्ग-विज्ञान-प्रौद्योगिकी-औद्योगिक-उद्यान-(अधुना सुक्सिटोङ्ग-विज्ञान-प्रौद्योगिकी-औद्योगिक-उद्यान) इत्यनेन सह विमानवाहक-पर्यटन-रिसोर्ट-निवेश-सम्झौते हस्ताक्षरं कृतम् नान्टोङ्गस्य "जियांगहाई इवनिङ्ग् न्यूज" इत्यस्य पूर्वप्रतिवेदनानुसारं योङ्गजिया समूहः विमानवाहकानां विषयं विकसितुं योजनां करोति तथा च तान् नान्टोङ्गस्य संसाधनैः सह संयोजयित्वा "विमानवाहकानि दृष्ट्वा नान्टोङ्गं गन्तुं शक्नोति" इति २०१७ तमे वर्षे उद्घाटितम्, परन्तु योजना निर्दिष्टसमये साकारं न जातम् .