2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विशेषज्ञः साक्षात्कारं कृतवान् : चीनीचिकित्साविश्वविद्यालयस्य बीजिंगविश्वविद्यालयस्य डोङ्गझिमेन-अस्पताले नेफ्रोलॉजी-अन्तःस्रावीविज्ञानविभागस्य उपमुख्यचिकित्सकः झोउ जिंगक्सिन्
ग्लोबल टाइम्स स्वास्थ्यग्राहक संवाददाता Ouyang Yunshuang
पारम्परिकचीनीचिकित्सायाः विशाले निधिगृहे जिह्वानिदानं अद्वितीयं उत्तमं च निदानपद्धतिः इति रूपेण वैद्यैः सहस्रवर्षेभ्यः सम्मानितः अस्ति जिह्वाया: विविधगुणेषु सूक्ष्मपरिवर्तनानि अवलोक्य वैद्याः मानवशरीरस्य स्वास्थ्यस्य अन्वेषणं प्राप्तुं शक्नुवन्ति, अधुना एव आधुनिकविज्ञानेन पुनः अस्य प्रभावस्य पुष्टिः कृता अस्ति
"प्रौद्योगिकी" इति पत्रिकायां प्रकाशितेन पत्रेण कृत्रिमबुद्धिप्रौद्योगिक्याः परिचयः कृतः यत् इराकस्य तकनीकीमाध्यमिकविश्वविद्यालयस्य तथा आस्ट्रेलियादेशस्य दक्षिणऑस्ट्रेलियाविश्वविद्यालयस्य शोधकर्तारः "जिह्वाम् अवलोक्य रोगानाम् भेदं कर्तुं" "कौशलं" प्राप्तुं प्रयुक्तवन्तः प्रयोगस्य समये शोधकर्तारः प्रथमं ५,२६० चित्राणि उपयुज्य यन्त्रं प्रशिक्षितुं शक्नुवन्ति यत् सः भिन्नप्रकाशस्य परिस्थितौ जिह्वावर्णस्य असामान्यतां रोगैः सह मेलनं कर्तुं शक्नोति तदा प्रशिक्षणप्रतिरूपस्य सटीकता ९८% आसीत् system चिकित्सालयात् एकत्रितैः ६० असामान्यजिह्वाप्रतिमैः सह, कृत्रिमबुद्धिः एतस्याः पद्धतेः "निपुणता" प्राप्तस्य अनन्तरं प्रणाल्याः निदानसटीकता ९६.६% यावत् अभवत्, शोधकर्तारः तया वास्तविकरोगिणां "भ्रमणं" आरभ्यतुं पृष्टवन्तः - २० सेन्टिमीटर् दूरे एकः कॅमेरा स्थापितः रोगीतः तेषां जिह्वायाः वर्णं गृह्णाति, तथा च इमेजिंग-प्रणाली सम्भाव्यरोगान् प्रदर्शयितुं शक्नोति, वास्तविकसमये तेषां स्वास्थ्यस्य स्थितिं च पूर्वानुमानं कर्तुं शक्नोति ।
"एतत् शोधपरिणामं प्रौद्योगिकी च एकवारं पुनः पारम्परिकचीनीचिकित्सायाः बुद्धिमान् सिद्धयति।" 2,000 वर्षाणाम् अधिकं पूर्वं, तथा च प्राचीनः चीनीयः चिकित्साशास्त्रीयः "हुआङ्गडी नेइजिंग्" जिह्वाया: आन्तरिक-अङ्गानाञ्च सम्बन्धः पुस्तके विस्तरेण अभिलेखितः आसीत् पश्चात्, सर्वेषां पीढीनां वैद्यैः निरन्तर-अभ्यासस्य सारांशस्य च माध्यमेन, जिह्वा-निदानं क्रमेण अभवत् पारम्परिकचीनीचिकित्सायाः निदानव्यवस्थायाः अनिवार्यः भागः । पारम्परिकचीनीचिकित्सायां जिह्वा हृदयस्य अंकुरः, प्लीहातः बहिः, लेपनं च उदरस्य क्यू इत्यनेन निर्मीयते इति मन्यते । जिह्वा तथा आन्तरिक-अङ्गाः मेरिडियन-माध्यमेन निकटतया सम्बद्धाः भवन्ति अतः आन्तरिक-अङ्गानाम् क्षताः प्रायः जिह्वायां प्रतिबिम्बिताः भवन्ति ।क्यूई च रक्तम्उदय-पतन, यिन-याङ्ग-सन्तुलनं, रोग-रोगजनकानाम् उन्नतिः, निवृत्तिः च इत्यादयः ।
स्वस्थजिह्वा लघुरक्तवर्णः, आर्द्ररूपः, स्वतन्त्रतया गतिः, कृशः, श्वेतः, जिह्वालेपनः अपि भवेत्, मध्यमार्द्रः शुष्कः च भवेत् झोउ जिंगक्सिन् इत्यनेन उक्तं यत् यदि निम्नलिखितलक्षणेषु केचन परिवर्तनाः भवन्ति तर्हि स्वास्थ्यसमस्यायाः अथवा रोगस्य अपि सूचकं भवितुम् अर्हति।
●जिह्वा वर्ण
1. विवर्णजिह्वा। क्यूई तथा रक्ताभावयुक्तेषु तथा याङ्ग क्यूई-अभावयुक्तेषु रोगिषु इदं अधिकं भवति, प्रायः अल्पं वा लेपनं वा न भवति । यदि याङ्ग क्यू अपर्याप्तं भवति तर्हि जिह्वा विवर्णा भविष्यति;रक्ताल्पतारोगिणः विवर्णजिह्वायां अपि प्रवृत्ताः भवन्ति ।
2. रक्तजिह्वा। सामान्यतया शरीरे अतिरिक्तं तापं वा यिन-अभावं वा तापरूपेण परिणमति इति सूचयति । यदि जिह्वायां रक्तबिन्दवः कण्टकाः वा सन्ति तर्हि अतिहृदयग्निः, जठरान्त्रस्य तापः, यकृत्-पित्ताशय-अग्निः वा इति अर्थः । चिकित्सकीयदृष्ट्या तीव्र-आघात-रोगिणां जिह्वा प्रायः असामान्यतया रक्तानि भवन्ति;संक्रमित करेंकोविड्-१९-रोगेण पीडितानां जनानां मध्ये प्रायः ६४.२९% मृदुरोगिणां, ६२.३५% मध्यमरोगिणां, ९९% गम्भीररोगिणां च जिह्वा श्यामालालः, मद्य-लालः च भविष्यति; दागितम्।शुक्लचिह्नानि सन्ति।
3. बैंगनी जिह्वा। अधिकं सामान्यम् inरक्तसञ्चारःदुर्बलसञ्चारयुक्ताः रोगिणः, यथा शीतलक्षणं, तापलक्षणं वा रक्तस्थिरतायाः लक्षणम् । बैंगनीजिह्वा अतिलिपिडेमिया, फुफ्फुसहृदयरोगादिभिः कारणीभूता भवितुम् अर्हति;कर्करोगरोगी जिह्वा बैंगनीवर्णीयः भवति तथा च स्थूलस्निग्धभावना भवति नीलवर्णः बैंगनीवर्णीयः च रक्तवाहिनीं, जठरान्त्रमार्गं वा सूचयति;दम्माप्रश्न।
4. पीता जिह्वा। सामान्यतया दीर्घकालं धूम्रपानं, चायपानं, कृष्णवर्णाहारभोजनं च इत्यादिभिः आहारवर्णैः भवति । पत्रे टिप्पणीकृतं यत् शरीरस्य तापः, यकृत्-पित्त-अङ्ग-रोगः, जठरान्त्र-समस्याः, मधुमेहः च येषां जनानां जिह्वा पीता अपि भवितुम् अर्हति
●जिह्वा लेप
1. स्थूलशैवालः। मृदुतः तीव्रं यावत् परिवर्तनं जातम्, जठरान्त्रस्य स्थगितत्वं वा सूचयति । यदि लेपनं पीतं स्थूलं च भवति तर्हि प्रायः आन्तरिकतापस्य अथवा अन्नसञ्चयस्य कारणेन भवति यदि लेपनं श्वेतम् स्निग्धं च भवति तर्हि अधिकतया अति आर्द्रतायाः कफस्य च कारणेन भवति यदि भवतः शीतः अथवा प्रणालीगतः संक्रमणः अस्ति तर्हि शिशवः, लघुबालाः, वृद्धाः च...प्रतिरक्षान्यूनस्थितीनां जनानां कवकसंक्रमणस्य कारणेन स्थूलशैवालः अपि भवितुम् अर्हति ।
2. शुष्कशैवालः। अर्थात् लेपनपृष्ठं शुष्कं भवति, शरीरस्य द्रवः नास्ति, यत् उच्चज्वरयुक्तेषु, यिनद्रवक्षयः, वमनं अतिसारं च, शरीरस्य द्रवस्य हानिः च अधिकतया भवति
3. स्निग्धशैवालः। आर्द्रता, धुन्धला च सञ्चितः भवति, याङ्ग क्यू समाहितः च इति अर्थः । फरः अधिकतया पीतः स्निग्धः च भवतिआर्द्रं उष्णं च;शुक्लं स्निग्धं च लेपनं प्रायः शीतस्य आर्द्रतायाः च कारणेन भवति ।
●जिह्वा आकार
1. स्थूलजिह्वा। या जिह्वा प्रफुल्लिता, फुफ्फुसिता, किनारेषु दन्तचिह्नानि च भवन्ति, सा अधिकतया प्लीहाया: अत्यधिकार्द्रतायाः अथवा याङ्ग क्यूई-अभावस्य कारणेन भवति पीतं स्निग्धं च चेत् आर्द्रता-ताप-सहितं भवेत् ।
2. कृश रक्तजिह्वा। जिह्वा कृशः रक्ता च भवति, या प्रायः यिन-अभावस्य, अति-अग्निस्य वा पोषणस्य अभावस्य च लक्षणं भवति ।
3. स्फुटितजिह्वा। जिह्वापृष्ठे दारणानि दृश्यन्ते, प्रायः सारस्य रक्तस्य च अभावात् अथवा शरीरस्य द्रवस्य क्षतिं जनयति अतितापस्य कारणेन । आकस्मिकं दरारं सतही जठरशोथं वा कुपोषणं वा सूचयितुं शक्नोति यदि लक्षणं सप्ताहद्वयाधिकं यावत् भवति तर्हि चिकित्सां कर्तुं शक्यते ।
ज्ञातव्यं यत् जिह्वास्थितौ परिवर्तनं एकान्ते न भवति, अपितु रोगी प्रणालीगतलक्षणैः, नाडीस्थित्या इत्यादिभिः सह परस्परं सम्बद्धं भवति । जिह्वानिदानं सहायकनिदानपद्धतिः अस्ति, तस्य प्रभावशीलता वैद्यस्य अनुभवस्य कौशलस्य च उपरि निर्भरं भवति । अतः रोगानाम् अभिज्ञानार्थं जिह्वाम् अवलोकयितुं व्यावसायिकं निदानकौशलं भवति यदा स्वयं जिह्वाम् अवलोकयति तदा त्रुटिं न कुर्वन्तु तथा च यादृच्छिकं निदानं कुर्वन्तु। यदि भवन्तः जिह्वा असामान्यं अनुभवन्ति तर्हि शीघ्रमेव चिकित्सां कृत्वा व्यावसायिकवैद्यं न्यायं याचयन्तु । ▲
सम्पादक: झेंग रोंगहुआ
मुख्य सम्पादक : ली दी