समाचारं

दुर्लभः! चीनदेशेन जूनमासे अमेरिकीऋणस्य धारणा १० अरब अमेरिकीडॉलराधिकं वर्धिता, जापानदेशः तु अमेरिकीऋणस्य धारणानि न्यूनीकरोति स्म

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय समाचार एजेन्सी, 16 अगस्त (सम्पादक Xiaoxiang)शुक्रवासरे (१६ अगस्त) स्थानीयसमये अमेरिकीकोषविभागेन २०२४ तमस्य वर्षस्य जूनमासस्य अन्तर्राष्ट्रीयराजधानीप्रवाहप्रतिवेदनं (TIC) प्रकाशितम् । प्रतिवेदने दर्शयति यत् विदेशीयनिवेशकानां कृते स्थापितानां अमेरिकीकोषबन्धकानां परिमाणं जूनमासे अधिकं अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान्। तेषु अमेरिकादेशस्य शीर्षद्वयस्य विदेशेषु "ऋणदातृद्वयस्य" जापानस्य चीनस्य च प्रवृत्तिः प्रायः सर्वथा विपरीता अस्ति: विदेशविनिमयस्य हस्तक्षेपस्य आवश्यकतायाः कारणात् जापानदेशेन अमेरिकीऋणस्य १० अरब अमेरिकीडॉलराधिकस्य धारणा न्यूनीकृता, यदा चीनदेशः अमेरिकीऋणस्य धारणायां प्रायः समाना राशिं दुर्लभतया एव वर्धयति स्म ।

प्रतिवेदने ज्ञातं यत् चीनस्य अमेरिकीकोषस्य बन्धकानां धारणा जूनमासे ११.९ अब्ज डॉलरं वर्धयित्वा ७८०.२ अब्ज डॉलरं यावत् अभवत् । एप्रिलमासात् परं चीनदेशेन अस्मिन् वर्षे अमेरिकीऋणस्य धारणायां द्वितीयवारं वृद्धिः कृता, अस्मिन् वर्षे एकमासे अमेरिकीऋणस्य धारणासु अपि एषा बृहत्तमा वृद्धिः अस्ति

एतस्य पदवृद्धेः अनन्तरं चीनस्य अमेरिकीकोषबन्धनानां धारणा अस्मिन् वर्षे जनवरीमासादारभ्य सर्वोच्चस्तरं प्राप्तवान् अस्ति । परन्तु वर्षे धारणानां सञ्चितक्षयः अद्यापि प्रायः ३६ अब्ज अमेरिकीडॉलर् आसीत् ।

२०२२ तमस्य वर्षस्य एप्रिलमासात् आरभ्य चीनस्य अमेरिकीऋणधारणं १ खरब डॉलरात् न्यूनम् अस्ति । मार्चमासे स्वस्य धारणानि न्यूनीकृत्य चीनस्य अमेरिकीबन्धकधारणानि एकदा गतवर्षस्य अक्टोबर्मासे ७६९.६ अरब डॉलरस्य न्यूनतमस्य अधः पतित्वा २००९ तमस्य वर्षस्य मार्चमासात् नूतनं न्यूनतमं स्तरं स्थापितवन्तः

ज्ञातव्यं यत् जूनमासे चीनदेशस्य अमेरिकीऋणस्य धारणायां वृद्धिः अस्मिन् ग्रीष्मकाले अमेरिकीऋणविपण्यस्य उदयेन सह सङ्गच्छते।

सर्वेषां परिपक्वतायाः अमेरिकीकोषबन्धकानां मूल्यानि सामान्यतया जूनमासे अधिकं बन्दाः अभवन् । ततः परं व्याजदरे कटौतीयाः विपण्यस्य अपेक्षाः तीव्रगत्या वर्धिताः, वैश्विकशेयरबाजारस्य अशान्तिः जोखिमविमुखतां जनयति इति कारणेन जुलै-अगस्त-मासेषु अमेरिकी-बाण्ड्-मूल्यानि अधिकं वर्धितानि, यत्र १० वर्षीय-अमेरिकी-बाण्ड्-उपजः ४%-चिह्नात् अधः पतितः

तस्मिन् एव काले चीनस्य अमेरिकीऋणस्य धारणानां वर्तमानवृद्धिः तदा अपि अभवत् यदा चीनस्य जनबैङ्केन सुवर्णभण्डारस्य वृद्धिः स्थगितवती इति विपण्यप्रतिभागिनां कृते न कठिनम्अगस्तमासस्य ७ दिनाङ्के चीनस्य पीपुल्सबैङ्कस्य आधिकारिकजालस्थलेन प्रकाशितेन नवीनतमेन तथ्येन ज्ञातं यत् २०२४ तमस्य वर्षस्य जुलैमासस्य अन्ते मम देशस्य केन्द्रीयबैङ्कस्य सुवर्णभण्डारः ७२.८ मिलियन औंस (प्रायः २२६४.३३ टन) अस्ति, यत् गतमासस्य समानम् आसीत् . चीनदेशस्य पीपुल्सबैङ्केन स्वर्णभण्डारधारणानि स्थगितानि इति तृतीयः मासः अस्ति ।

जापानदेशः अमेरिकीऋणधारणानां न्यूनीकरणं निरन्तरं कुर्वन् अस्ति

चीनदेशस्य अतिरिक्तं अस्य नवीनतमस्य TIC-प्रतिवेदनस्य बृहत्तमं मुख्यविषयं निःसंदेहं संयुक्तराज्यस्य बृहत्तमं विदेशेषु "ऋणदाता" जापानदेशे केन्द्रितम् अस्ति प्रतिवेदने दर्शितं यत् जापानस्य अमेरिकीकोषागारस्य बन्धकधारणा जूनमासे मेमासात् १०.६ अब्ज अमेरिकीडॉलर् यावत् न्यूनीकृत्य १.११७७ खरब अमेरिकीडॉलर् यावत् अभवत् । एषः अपि तृतीयः मासः अस्ति यत् जापानदेशेन अमेरिकीऋणस्य धारणायां महती न्यूनता कृता-त्रिमासेषु कुलम् ७०.१ अब्ज डॉलरः ।

यतः २०१९ तमस्य वर्षस्य जूनमासे चीनस्य धारणाम् अतिक्रान्तवती, तस्मात् जापानदेशः अमेरिकीकोषस्य बन्धकानां बृहत्तमः विदेशेषु धारकः अस्ति । अधुना जापानदेशस्य अमेरिकीऋणधारणानां निरन्तरं बृहत्रूपेण च न्यूनीकरणं विदेशीयविनिमयविपण्ये जापानीयेन्-मूल्ये तस्य हस्तक्षेपेण सह स्पष्टतया असम्बद्धं नास्ति अमेरिकी-डॉलर-भण्डारस्य रूपेण कार्यं कुर्वन्तः अमेरिकी-कोष-बाण्ड्-इत्यस्य जापान-देशस्य दृष्टिः विपण्य-प्रतिभागिनः आसन्, यतः जापानस्य मौद्रिक-अधिकारिणः येन-रूप्यकाणां समर्थनाय हस्तक्षेपं कर्तुं धमकीम् अयच्छन्

उद्योगस्य अन्तःस्थजनाः अवदन् यत् जापानी-अधिकारिणः एप्रिल-मे-जुलाई-मासस्य अन्ते विदेशीयविनिमयविपण्ये बहुवारं हस्तक्षेपं कृतवन्तः इव भासन्ते, अमेरिकी-डॉलर्-विक्रयणं कृत्वा जापानी-येन्-क्रयणं कृत्वा घरेलुमुद्रां वर्धयितुं केचन धनराशिः आगताः भवितुम् अर्हन्ति अमेरिकी-सर्वकारस्य अमेरिकी-डॉलर्-विक्रयः ।बन्धयुग्म।

समग्रतया जूनमासे विदेशीयनिवेशकानां कृते स्थापितानां अमेरिकीकोषागारबन्धनानां आकारः मेमासे ८.१३२ खरब अमेरिकीडॉलरात् ८.२१० खरबं अमेरिकीडॉलर् इत्येव अधिकं वर्धितः, यः निरन्तरं अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान्

अमेरिकीविदेशीय "ऋणदातृषु" शीर्षदशसु चीनदेशः, यूनाइटेड् किङ्ग्डम्, कनाडा, बेल्जियम, फ्रान्स् च तस्मिन् मासे स्वस्य धारणाम् वर्धितवन्तः, यदा तु जापान, लक्जम्बर्ग्, केमैन् द्वीपः, आयर्लैण्ड्, स्विट्ज़र्ल्याण्ड् च तस्मिन् मासे स्वस्य धारणानि न्यूनीकृतवन्तः

(वित्तीय एसोसिएटेड प्रेस Xiaoxiang)