समाचारं

वाङ्ग जिरुः ग्री इलेक्ट्रिक् इत्यस्मात् राजीनामा दत्तवान्? शेन्झेन् न्यायालयेन पूर्वं उपभोगस्य प्रतिबन्धस्य उपायाः कृताः आसन् ।

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १६ दिनाङ्के वार्ता आसीत् यत्...ग्री इलेक्ट्रिक एप्लायन्सडिजिटलचैनलसुधारपरियोजनायाः नेता वाङ्ग जिरुः ग्री इलेक्ट्रिक् एप्लायन्सेस् इत्यस्मात् राजीनामा दत्तवान्।

अस्याः वार्तायाः प्रतिक्रियारूपेण नंदुवान-वित्तीय-समाचार-संस्थायाः एकः संवाददाता ग्री-इलेक्ट्रिक्-एप्लायेन्स्-संस्थायाः पृष्टवान् यत् वाङ्ग-जिरु-इत्यनेन राजीनामा दत्तः वा, तस्य त्यागपत्रस्य कारणं च किन्तु प्रकाशनसमये ग्री-इलेक्ट्रिक-एप्लायेन्स्-संस्थायाः प्रतिक्रिया नासीत्

वाङ्ग जिरुः पूर्वं एकस्मिन् वार्तालापप्रदर्शने अवदत् यत्,यदा अहं कम्पनीं सम्मिलितवान् तदा अहं एकमात्रं अनुरोधं कृतवान् यत् अहं डोङ्ग मिंगझू इत्यस्य समीपे कार्यालयं इच्छामि, अतः अन्ये विषयाः अमहत्त्वपूर्णाः इति मम मनसि कदापि तस्मै सूचनां दातुं शक्नोमि।नवीनतमवार्तानुसारं वाङ्ग जिरुः अगस्तमासस्य १४ दिनाङ्के ग्वाङ्गडोङ्गस्य शान्टोउ-नगरे आयोजिते गुआङ्गडोङ्ग-ग्री-नव-विपणन-माडल-प्रस्तुति-वार्षिक-उद्घाटन-सम्मेलने अपि भागं गृहीतवान्

तत् उल्लेखनीयम्कतिपयदिनानि पूर्वं शेन्झेन् नानशानजिल्लाजनन्यायालयेन वाङ्गजिरु इत्यस्य उपरि उपभोगप्रतिबन्धाः स्थापिताः यतः सः निष्पादनसूचने निर्दिष्टे अवधिमध्ये प्रभावीकानूनीदस्तावेजे निर्दिष्टं स्वस्य भुगतानदायित्वं न पूरितवान्

अगस्तमासस्य १६ दिनाङ्के एतत् ज्ञातं यत् यदा ग्री इलेक्ट्रिकस्य अन्तःस्थजनाः ग्री इलेक्ट्रिकस्य डिजिटलचैनलसुधारपरियोजनायाः प्रभारी व्यक्तिं वाङ्ग जिरु इत्यस्मै ईमेल प्रेषितवन्तः तदा तेषां ज्ञातं यत् उत्तरस्य कम्पनीयाः ओए प्रणाल्याः स्क्रीनशॉट् दर्शयति यत् एतत् अद्यतनं कृतम् अस्ति त्यागपत्रस्य स्थितिः ।

अवगम्यते यत् यदा वर्तमानकर्मचारिभ्यः Gree आन्तरिक-ईमेल-पत्राणि प्रेष्यन्ते तदा तत्सम्बद्धः आन्तरिक-निगम-मेलपेटी उत्पद्यते, परन्तु यदा राजीनामा-कृतस्य कर्मचारिणः नाम प्रविष्टं भवति तदा तस्य अन्वेषणं कर्तुं न शक्यते ग्री इत्यस्य आन्तरिककर्मचारिणां प्रतिक्रियानुसारं तदनुरूपं ईमेल-सङ्केतं अगस्त-मासस्य १६ दिनाङ्के प्रातःकाले अपि प्राप्तुं शक्यते स्म, परन्तु अधुना वाङ्ग-जिरु-इत्यस्मै ईमेल-पत्रं प्रेषयितुं प्रयतमाने सति तत् न प्राप्यते

अस्मिन् विषये एकः ग्रीः अन्तःस्थः व्याख्यातवान् यत् एकः संभावना अस्ति यत् वाङ्ग जिरु इत्यस्य नाम अन्वेषणे न लब्धम् ग्री ।

परन्तु एतस्याः वार्तायाः विषये नंदुवान फाइनेन्शियल एप्लायन्सेन्स् इत्यस्य संवाददाता ग्री इलेक्ट्रिक एप्लायन्सेन्स् इत्यनेन पृष्टवान् यत् वाङ्ग जीरु इत्यनेन राजीनामा दत्तः वा, तस्य त्यागपत्रस्य कारणं च किन्तु प्रकाशनसमये ग्री इलेक्ट्रिक एप्लायन्सेन्स् इत्यनेन एतस्य प्रतिक्रिया न दत्ता।

जनसूचनानुसारं वाङ्ग जिरु ZEALER (ZEALER Network Technology) इत्यस्य संस्थापकः अस्ति । Tianyancha दर्शयति यत् ZEALAR इत्यस्य स्थापना जून २०१२ तमे वर्षे अभवत् ।इदं इलेक्ट्रॉनिक उत्पादमूल्यांकनं प्रश्नोत्तरं च केन्द्रीकृत्य प्रौद्योगिकीसूचनाजालस्थलम् अस्ति, ततः स्वस्य मोबाईलफोनमरम्मतव्यापारं, मोबाईलयन्त्रहार्डवेयरप्रयोगशाला इत्यादिषु विस्तारं कृतवान् वाङ्ग जिरु न केवलं ZEALER इत्यस्य कार्यकारीनिदेशकः महाप्रबन्धकः च अस्ति, अपितु 1.97 मिलियनप्रशंसकैः सह डिजिटलसमीक्षाब्लॉगरः अपि अस्ति

चित्रं वाङ्ग जिरु इत्यस्य व्यक्तिगतवेइबो इत्यस्मात् आगतं अस्ति ।

जनसूचनायाः आधारेण वाङ्ग ज़िरु, डोङ्ग मिंगझु च २०१६ तमे वर्षे मिलितवन्तौ । तस्मिन् वर्षे प्रसारिते "I Am the Founder" इति उद्यमशीलकार्यक्रमे डोङ्ग मिंगझु वाङ्ग जिरु इत्यस्य दलस्य मार्गदर्शकरूपेण कार्यं कृतवान् । तदनन्तरं वाङ्ग जिरु इत्यनेन स्वस्य डोङ्ग मिङ्ग्झू इत्यस्य च फोटो वेइबो इत्यत्र स्थापितं ।

चित्रं वाङ्ग जिरु इत्यस्य व्यक्तिगतवेइबो इत्यस्मात् आगतं अस्ति ।

२०२० तमे वर्षे डोङ्ग मिंगझू इत्यनेन मालम् आनेतुं लाइव् प्रसारणस्य राष्ट्रव्यापी भ्रमणं कृतम्, तथा च डोङ्ग मिंगझु इत्यनेन सह मिलित्वा ७०३ मिलियन युआन् विक्रयणं प्राप्तम् । तस्मिन् वर्षे डोङ्ग मिङ्ग्झू इत्यस्य १३ लाइव् प्रसारणानां कुलम् ४७.६ बिलियन युआन् अभवत्, यत् २०२० तमे वर्षे ग्री इलेक्ट्रिक् इत्यस्य कुलराजस्वस्य प्रायः ३०% भागः अभवत् ।

२०२१ तमस्य वर्षस्य जुलैमासे ग्री इलेक्ट्रिक् इत्यनेन वाङ्ग जिरु इत्यस्य ग्री इलेक्ट्रिक् इत्यत्र सम्मिलितस्य वार्ता पुष्टीकृता । तस्मिन् समये उद्योगस्य अन्तःस्थजनाः अवदन् यत् वाङ्ग जिरु इत्यस्य विभागः ग्री इत्यस्य राष्ट्रपतिकार्यालयेन सह सांस्कृतिकप्रशिक्षणसञ्चारकेन्द्रेण च सम्बद्धः अस्ति तस्मिन् एव काले वाङ्ग जिरुः स्वस्य स्थापिते मीडिया ZEALER इत्यत्र स्वपदात् राजीनामा दत्तवान्

अत्र अफवाः सन्ति यत् ग्री-देशे वाङ्ग-जिरु-महोदयस्य पदं उपराष्ट्रपति-पदस्य बराबरम् अस्ति, यस्य वार्षिकं वेतनं ३० लक्ष-युआन्-अधिकं भवति तथापि, अन्तिमेषु वर्षेषु ग्री-इलेक्ट्रिक-संस्थायाः वित्तीय-रिपोर्ट्-अनुसारं वाङ्ग-जिरु-महोदयस्य कदापि कार्यकारी-क्षतिपूर्ति-सारणीयां न दृश्यते . पूर्वं वाङ्ग जिरुः एकस्मिन् वार्तालापप्रदर्शने अवदत् यत् सः विगतवर्षद्वये बाह्यमूल्यांकनेषु बहु ध्यानं न दत्तवान् यत् कम्पनीयाः संचालकः प्रबन्धकः च इति नाम्ना सः अधिकं समयं व्यतीतव्यः कर्तव्यम् । सः अवदत् यत् ग्री इत्यनेन दत्तं वेतनपत्रं सः कदापि न दृष्टवान् यत् सः सम्मिलितः सन् एकमात्रं अनुरोधं कृतवान् यत् सः डोङ्ग मिंगझु इत्यस्य समीपे कार्यालयं इच्छति, अन्ये विषयाः न सन्ति इति सः अनुभवति महत्वपूर्णः।

ग्री इलेक्ट्रिक् इत्यत्र सम्मिलितस्य प्रथमवर्षद्वये वाङ्ग जिरु सार्वजनिकमञ्चेषु दुर्लभतया एव दृश्यते स्म । परन्तु २०२३ तमे वर्षात् वाङ्ग जिरुः बहुधा "मञ्चं प्रति पदानि स्थापयति" । २०२३ तमस्य वर्षस्य मे-मासस्य अन्ते वाङ्ग-जिरुः "चैनल-सुधार-परियोजना-नेता" इति नान्चाङ्ग-नगरे प्रथमवारं सार्वजनिकरूपेण उपस्थितः अभवत्, २०२३ तमे वर्षे ग्री-इलेक्ट्रिक् (जियांग्क्सी)-इत्यस्य नूतन-विपणन-माडल-प्रस्तुति-सम्मेलने च वदति स्म अक्टोबर्-नवम्बर-मासेषु ग्री इलेक्ट्रिक् शाण्डोङ्ग्, हेबेई-विक्रय-कम्पनीभिः अपि दस्तावेजाः जारीकृताः, वाङ्ग-जिरु-इत्यनेन नूतन-विपणन-प्रतिरूप-सम्मेलने भाषणं कृतम् ।

२०२४ तमस्य वर्षस्य जनवरीमासे ग्री इलेक्ट्रिक् वार्षिकसभायां नंदुवान फाइनेन्शियल न्यूज इत्यस्य एकः संवाददाता अपि वाङ्ग जिरु इत्यस्य घटनास्थले उपस्थितः दृष्टवान् तस्मिन् समये ग्री इलेक्ट्रिक् इत्यस्य अन्तःस्थः उक्तवान् यत् वाङ्ग ज़ीरु इत्यस्याः सभायां बहवः कार्यक्रमाः उत्तरदायी आसीत् अगस्तमासस्य २ दिनाङ्के ग्री इलेक्ट्रिक् इत्यनेन हेबेई प्रान्ते शिजियाझुआङ्ग् इत्यत्र हिमप्रक्षालनस्य गृहोपकरणस्य विषये रणनीतिसम्मेलनं कृतम् ।

नवीनतमवार्तानुसारं वाङ्ग जिरुः अगस्तमासस्य १४ दिनाङ्के ग्वाङ्गडोङ्गस्य शान्टोउ-नगरे आयोजिते गुआङ्गडोङ्ग-ग्री-नव-विपणन-माडल-प्रस्तुति-वार्षिक-उद्घाटन-सम्मेलने अपि भागं गृहीतवान् तस्मिन् समये सः सभायां अवदत् यत् भविष्ये ऑनलाइन-अफलाइन-विक्रयः एकीकृतः भविष्यति, गुआङ्गडोङ्ग-विक्रय-कम्पनीद्वारा च व्यापकरूपेण प्रबन्धितः भविष्यति । नूतनचैनलस्य नूतनप्रतिमानस्य च अन्तर्गतं ग्री नूतनविपणनप्रणालीं निर्मातुं, सम्पूर्णचैनलस्य सूचनाप्रबन्धनतर्कस्य पुनः आकारं दातुं, विक्रेतारक्रयणस्य, गोदामरसदस्य, टर्मिनलविक्रयणस्य, विक्रयपश्चात्सेवायाः पूर्णलिङ्कं उद्घाटयितुं च उन्नत-डिजिटल-उपायानां उपयोगं करोति तथा अन्यक्षेत्रेषु प्रभावीरूपेण परिचालनदक्षतायां सुधारं कर्तुं शक्नोति।

उल्लेखनीयं यत् केवलं कतिपयदिनानि पूर्वं वाङ्ग जिरुः शेन्झेन् नानशान-जिल्लाजनन्यायालयेन उपभोगं प्रतिबन्धयितुं गृहीतः यतः सः निष्पादनसूचने निर्दिष्टे अवधिमध्ये प्रभावीकानूनीदस्तावेजे निर्दिष्टं स्वस्य भुगतानदायित्वं न पूरितवान्। उपभोगप्रतिबन्धादेशः दर्शयति यत् 22 जनवरी दिनाङ्के नानशान-जिल्लान्यायालयेन एकः प्रकरणः दाखिलः यस्मिन् प्रवर्तन-आवेदकः शङ्घाई-शुहुई-वेञ्चर्-कैपिटल-केन्द्रस्य (सीमित-साझेदारी) वाङ्ग-जीरु-शंघाई-शुहुई-वेञ्चर्-कैपिटल-केन्द्रस्य (सीमित-साझेदारी) च मध्ये विवादस्य प्रवर्तनार्थं आवेदनं कृतवान् ).

तियान्यान्चा दर्शयति यत् उपर्युक्तप्रकरणानाम् कारणात् वाङ्ग ज़ीयी नानशान-जिल्लान्यायालयेन प्रायः ३३.८४ मिलियन युआन्-रूप्यकाणां निष्पादनं कर्तुं बाध्यः अभवत् । उपभोगप्रतिबन्धादेशेन ज्ञातं यत् वाङ्ग ज़िरुः निष्पादनसूचने निर्दिष्टावधिमध्ये प्रभावीकानूनीदस्तावेजे निर्दिष्टानि भुगतानदायित्वं न पूरितवान्। अस्मिन् विषये नानशान-जिल्लान्यायालयेन चीनगणराज्यस्य सिविल-प्रक्रिया-कानूनस्य अनुच्छेद-२६६ तथा "निष्पादन-अधीन-व्यक्तिनां उच्च-उपभोग-प्रतिबन्ध-सम्बद्ध-उपभोग-प्रतिबन्ध-विषये सर्वोच्च-जनन्यायालयस्य अनेकाः प्रावधानाः" अनुच्छेद-१, ३ च अनुसरणं कृतम् । , वाङ्ग जिरु विरुद्धं उपभोगप्रतिबन्धस्य उपायान् कृत्वा।

नानशान-जिल्लान्यायालयेन उक्तं यत् यदि वाङ्ग-जिरुः दैनन्दिन-आवश्यकतानां कारणात् उपर्युक्त-निषिद्ध-उपभोग-कार्यक्रमेषु प्रवृत्तः भवति तर्हि सः अस्मिन् न्यायालये आवेदनं कृत्वा कार्यवाहीपूर्वं अनुमोदनं प्राप्नुयात् तस्मिन् एव काले यदि वांग ज़ीरु उपभोगप्रतिबन्धादेशस्य उल्लङ्घनं करोति तथा च तस्य सत्यतायाः सत्यापनम् अस्ति तर्हि नानशान-जिल्लान्यायालयः चीनगणराज्यस्य सिविल-प्रक्रिया-कानूनस्य अनुच्छेद-११४-अनुसारं दण्डं, निरोधं च आरोपयिष्यति यदि परिस्थितयः गम्भीराः सन्ति अपराधस्य निर्माणं च कुर्वन्ति, कानूनानुसारं आपराधिकदायित्वस्य अन्वेषणं कुर्वन्तु।

नन्दू बे फाइनेन्शियल न्यूजस्य संवाददाता कोङ्ग क्सुएशाओ इत्यनेन साक्षात्कारः लिखितः च