समाचारं

फेड्-दर-कटनस्य अपेक्षाः सुवर्णं २५०० डॉलरं यावत् धकेलति, नूतन-अभिलेखः उच्चतमः

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[फेडरल् रिजर्व् द्वारा व्याजदरे कटौतीयाः अपेक्षाः सुवर्णं २५०० डॉलरस्य अभिलेखात्मकं उच्चतमं यावत् स्थापयन्ति] स्पॉट् गोल्ड् प्रति औंसं २५०० डॉलरं अतिक्रान्तवान्, येन नूतनः अभिलेखः उच्चतमः अभवत् फेडरल् रिजर्वस्य व्याजदरकटनचक्रस्य आसन्नपुनरारम्भः, भूराजनीतिकसङ्घर्षाः तीव्राः, अमेरिकीनिर्वाचनविषये वर्धमानाः अनिश्चितता च इत्यादिभिः घटनाभिः विचलितः सन् सुवर्णस्य मूल्यं अद्यैव पुनः ऊर्ध्वगामिप्रवृत्तिं प्रारब्धवान्, अस्मिन् वर्षे २१% वर्धमानम्