समाचारं

सीमापारं ई-वाणिज्यस्य अभिनवप्रकरणाः प्रकाशिताः, चीन (गुआंगझू) सीमापार ई-वाणिज्य मेला ग्वाङ्गझौनगरे उद्घाटितः

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१६ अगस्तदिनाङ्के २०२४ तमस्य वर्षस्य चीन (गुआङ्गडोङ्ग)-आरसीईपी सदस्यदेशानां सीमापार-ई-वाणिज्यविनिमयसम्मेलनस्य उद्घाटनसमारोहः तथा च चीनस्य (गुआंगझौ) सीमापार-ई-वाणिज्यव्यापारमेला (अतः परं "सीमापारव्यापारः" इति उच्यते मेला") ग्वाङ्गझौ-नगरे आयोजिता ।
गुआंगडोङ्ग प्रान्तीय वाणिज्यविभागस्य निदेशकः झाङ्ग जिनसोङ्ग इत्यनेन सूचितं यत् हालवर्षेषु ग्वाङ्गडोङ्गप्रान्तेन "प्रभावीबाजार + आशाजनकसर्वकारः" इति संयोजनस्य पहिचानः कृतः, प्रवृत्तिः अनुसृत्य सीमापारस्य सशक्तविकासस्य प्रवर्धनार्थं सक्रियरूपेण कार्यं कृतम् ई -वाणिज्य, व्यापारपरिमाणे तीव्रवृद्धिं विकासं च दर्शयति मञ्चक्षमतासु सुधारः भवति, औद्योगिकपारिस्थितिकीविज्ञानं विविधं भवति, अन्तर्राष्ट्रीयसहकार्यं च गभीरं भवति। सः अवदत् यत् ग्वाङ्गडोङ्गः उत्तमसेवाः प्रदास्यति तथा च ग्वाङ्गडोङ्ग-नगरे निवसितुं जडं स्थापयितुं च अधिकानि घरेलु-विदेशीय-उच्चगुणवत्तायुक्तानां सीमापार-ई-वाणिज्य-मञ्चानां विविध-उद्यमानां च ईमानदारीपूर्वकं स्वागतं करोति |.
चीनविदेशव्यापारकेन्द्रस्य निदेशकः चू शिजिया इत्यनेन उक्तं यत् चीनविदेशव्यापारकेन्द्रेण सदैव देशस्य समग्रविकासस्य सेवां उद्योगस्य विकासस्य च स्वकीया उत्तरदायित्वं स्वीकृतम्, सशक्तस्य सीमापार-ई-वाणिज्य-उद्योगस्य सक्रियरूपेण लाभः गुआङ्गडोङ्ग-प्रान्तस्य तथा गुआङ्गझौ-नगरस्य च अग्रणी-लाभानां स्थापनां कृतवती, तथा च 2021 तमे वर्षे सीमापार-ई-वाणिज्यकेन्द्रस्य स्थापनां कृतवान् rendezvous. २०२४ तमे वर्षे सीमापारमेलायां प्रदर्शनक्षेत्रं ४०,००० वर्गमीटर् अधिकं भविष्यति, यत्र २० तः अधिकेभ्यः प्रान्तेभ्यः नगरेभ्यः च १,००० तः अधिकाः उच्चगुणवत्तायुक्ताः कम्पनयः प्रथमवारं उदयमानमञ्चानां कृते विशेषक्षेत्रं च... सीमापारं रसदस्य, गोदामस्य च विशेषक्षेत्रं स्थापितं भविष्यति। चू शिजिया इत्यनेन बोधितं यत् चीनविदेशव्यापारकेन्द्रं देशस्य सर्वैः भागैः सह सहकार्यं अधिकं गभीरं कर्तुं, पारव्यापारप्रदर्शनस्वरूपेषु समृद्धिं कर्तुं, विकासतन्त्रेषु नवीनतां कर्तुं, मुक्तसहकार्यस्य विस्तारं कर्तुं, औद्योगिक उन्नयनं च उत्तमरीत्या प्रवर्धयितुं, सुधारं कर्तुं च प्रदर्शनमञ्चस्य उपयोगं प्रारम्भबिन्दुरूपेण करिष्यति उपभोगस्य गुणवत्ता, तथा च विपण्यस्य नेतृत्वं कुर्वन्तु उच्चगुणवत्तायुक्तव्यापारविकासस्य प्रवर्धनार्थं नवीनप्रदर्शनयोगदानं कर्तुं प्रयतन्ते।
ग्वाङ्गझौ नगरपालिकाजनसर्वकारस्य उपमहासचिवः ज़ी वेइगुआङ्ग इत्यनेन सूचितं यत् सीमापारं ई-वाणिज्यप्रदर्शनी अधुना सर्वाधिकं भागं गृह्णन्तः मञ्चाः, सर्वाधिकं केन्द्रीकृताः प्रमुखाः मञ्चाः, सन्ति इति घरेलुसीमापारं ई-वाणिज्यप्रदर्शनं जातम् , तथा बृहत्तमः सहभागितालाभांशः। एकं राष्ट्रियं केन्द्रनगरं, अन्तर्राष्ट्रीयव्यापारव्यापारकेन्द्रं, ग्वाङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-मकाओ-बृहत्तर-खाड़ीक्षेत्रस्य मूल-इञ्जिनं च इति नाम्ना ग्वाङ्गझौ-नगरं सीमापार-ई-वाणिज्य-व्यापकक्षेत्रस्य निर्माणेन सह पूर्णरूपेण प्रचलति, विस्तृतं च अस्ति तथा आरसीईपी-देशैः सह गहन-आदान-प्रदानं सहकार्यं च २०१४ तः २०२३ पर्यन्तं नगरस्य सीमापार-ई-वाणिज्य-आयात-निर्यातयोः वृद्धिः भविष्यति आयात-मात्रायां १३६ गुणा वृद्धिः अभवत्, आयात-मात्रायाः दृष्ट्या देशे ९ गुणान् यावत् प्रथमस्थाने अस्ति क्रमशः वर्षाणि। ज़ी वेइगुआङ्ग इत्यनेन उक्तं यत् गुआंगझौ अग्रणी, नेता, इंजनः च इति बेन्चमार्क-अनुसरणं लंगरं करिष्यति, सर्वेषां स्वागतं भवति यत् ते ग्वाङ्गझौ-नगरे निवेशं कुर्वन्तु, गुआङ्गझौ-नगरे स्वनिवेशं वर्धयन्तु च।
अमेजनस्य वैश्विकभण्डारस्य उद्घाटनस्य उपाध्यक्षः किउ शेङ्गः उद्घाटनसमारोहे एकविरामस्य उच्चगुणवत्तायुक्तेन विदेशीयसमाधानेन सह उपस्थितः अभवत्, तथा च "सर्वपक्षीयनवाचारः, उच्चगुणवत्तायुक्तः विदेशेषु - २०२४ चीननिर्यातः सीमापारं ई-वाणिज्यम्" इति प्रकाशितवान् विकासप्रवृत्तिः श्वेतपत्रम्", स्थूल-उद्योग-विकास-प्रवृत्तीनां दृष्ट्या सूक्ष्म-उद्यमानां विकास-आवश्यकतानां व्यापकं विश्लेषणं कृतम्, तथा च स्पष्टतया उक्तं यत् चीनस्य निर्यात-सीमा-पार-ई-वाणिज्यः ऐतिहासिक-"नव-पदे" प्रविष्टः अस्ति " of "high-quality exports overseas", and shared a comprehensive analysis of products, technologys, operations, supply chains, brands and business models. षट् विशिष्टानि नवीनतामार्गाः सीमापारं ई-वाणिज्यकम्पनीनां मार्गं ग्रहीतुं सहायतां कर्तुं समर्पिताः सन्ति "उच्चगुणवत्तायुक्तं विदेशेषु" तथा च व्यावहारिकं अन्वेषणं सन्दर्भं च प्रदातव्यम्।
वांग Zhiqing, Guangzhou Xiyin International Import and Export Co., Ltd.(SHEIN) इत्यस्य उपाध्यक्षः Xiyin इत्यस्य अद्वितीयं विदेशमार्गं यथा "छोटे आदेशाः त्वरितप्रतिक्रिया च" मॉडलः, बहुआयामी सशक्तिकरणं, "स्वस्वामित्वयुक्तं ब्राण्ड + मञ्चं" च साझां कृतवान् । dual engines, driving supply driven by digital technology स्वतन्त्रब्राण्ड्-विकासं कुर्वन्तः वयं स्वस्य मञ्चस्य विस्तारं निरन्तरं करिष्यामः तथा च देशे सर्वत्र लघु-मध्यम-आकारस्य व्यवसायान्, ब्राण्ड्-औद्योगिक-मेखलान् च सीमापार-ई-वाणिज्यस्य माध्यमेन विदेशं गन्तुं प्रेरयिष्यामः |. वाङ्ग ज़िकिंग् इत्यनेन उक्तं यत् शीयिन् इत्यस्य विकासः गुआङ्गडोङ्गस्य लाभस्य पूरकः अस्ति तथा च भविष्ये अपि अधिकानि गुआंगडोङ्ग उच्चगुणवत्तायुक्तानि आपूर्तिश्रृङ्खलाकम्पनयः विदेशेषु बाजारेषु विस्तारं कर्तुं सहायतां कर्तुं स्वस्य लाभानाम् उपयोगं निरन्तरं करिष्यति तथा च अधिकानां गुआंगडोङ्ग-ब्राण्ड्-समूहानां विदेशेषु गन्तुं सहायतां करिष्यति।
अस्मिन् कार्यक्रमे सीमापार-ई-वाणिज्य-उद्योगसङ्घैः व्यापारप्रतिनिधिभिः च संयुक्तरूपेण सीमापार-ई-वाणिज्यस्य विकासाय पञ्च उपक्रमाः प्रकाशिताः। ग्वाङ्गडोङ्ग-प्रान्तीय-वाणिज्यविभागेन "औद्योगिकविकासस्य सशक्तिकरणं सीमापारं ई-वाणिज्यम्" इति अभिनवप्रकरणं जारीकृतम् ।
पाठ |चित्र |. साक्षात्कारकर्ता द्वारा प्रदत्त फोटो
प्रतिवेदन/प्रतिक्रिया