वाङ्ग ज़िरुः ग्री त्यक्तवान् अस्ति? कर्मचारिणः अवदन् यत् ग्री इत्यस्य इन्ट्रानेट् इदानीं न लभ्यते
2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १६ दिनाङ्के अपराह्णे अफवाः अभवन् यत्,कम्पनीयाः OA प्रणाल्यां Gree Electric इत्यस्य डिजिटलचैनलसुधारपरियोजनायाः प्रभारी व्यक्तिस्य Wang Ziru इत्यस्य स्क्रीनशॉट् दर्शयति यत् तत् त्यागपत्रस्य स्थितिं प्रति अद्यतनं कृतम् अस्ति।. प्रेससमयपर्यन्तं ग्री इलेक्ट्रिक् इत्यनेन अस्य आधिकारिकरूपेण प्रतिक्रिया न दत्ता ।
उद्योगस्य एकः अन्तःस्थः चाइना बिजनेस न्यूज् इत्यस्मै अवदत् यत् वर्तमानकाले ग्री-कर्मचारिणः...इन्ट्रानेट् मध्ये ईमेल प्रेषयन्, प्राप्तकर्ता क्षेत्रे Wang Ziru इत्यस्य नाम प्रविष्टस्य अनन्तरं, Gree इन्ट्रानेट् पृष्ठं स्वयमेव तत्सम्बद्धं मेलबॉक्सं पॉप अप कर्तुं न शक्नोतिवाङ्ग जिरु अपि एकस्य निश्चितस्य ग्री-कर्मचारिणः WeChat कार्यसमूहात् अन्तर्धानं जातः सः अद्यापि द्वौ दिवसौ पूर्वं समूहे आसीत् ।
अवगम्यते यत् अगस्तमासस्य १२ दिनाङ्के ग्री इलेक्ट्रिकस्य मुख्यालयस्य नेता तथा डिजिटलचैनलसुधारपरियोजनायाः प्रभारीरूपेण वाङ्ग जिरुः २०२५ तमे वर्षे ग्री इलेक्ट्रिक् (गुआङ्गफो) नवीनविपणनरणनीतिशिखरसम्मेलने ग्री इत्यस्य नूतनविपणनप्रतिरूपस्य व्याख्यां कृतवान्
अतः पूर्वं वाङ्ग ज़िरुः शेन्झेन् नानशान-जिल्लाजनन्यायालयेन उपभोगं प्रतिबन्धयितुं गृहीतः यतः सः निष्पादनसूचने निर्दिष्टे अवधिमध्ये प्रभावीकानूनीदस्तावेजे निर्दिष्टं स्वस्य भुगतानदायित्वं न पूरितवान्
पूर्वं वाङ्ग जिरु इत्यस्य अस्य प्रकरणस्य कृते ३३.८३७८ मिलियन युआन् दातुं आदेशः दत्तः आसीत्, शेन्झेन् युएचेन् ऑटो ब्यूटी कम्पनी लिमिटेड् इत्यस्य तस्य १५ लक्षं भागाः स्थगिताः आसन् ।
Aiqicha App दर्शयति यत् Wang Ziru कुल 4 कम्पनीभिः सह सम्बद्धः अस्ति, येषु 2 व्यावसायिकार्थं उद्घाटिताः सन्ति, विशेषतः Shenzhen Yue Chen Auto Beauty Co., Ltd. तथा Huizhou City इत्यस्य Huicheng District इत्यस्मिन् Ruzi Toy Store इत्यत्र।
वाङ्ग ज़ीयी पूर्वं प्रौद्योगिकीमीडिया Zealer इत्यस्य संस्थापकः मुख्यकार्यकारी च आसीत् तथा च डिजिटलप्रौद्योगिकीटिप्पणीकारः आसीत् । २०२१ तमे वर्षे ग्री इत्यनेन सह सम्मिलितं भवन्तु।
डोङ्ग मिङ्ग्झू वाङ्ग ज़िरु इत्यस्य विषये टिप्पणीं कृतवान् यत् "विपण्येन आक्रोशितस्य मम जीवनस्य अवगमनं समानस्तरस्य नास्ति" इति ।
वाङ्ग ज़िरु इत्यनेन उक्तं यत् सः कदापि ग्री इत्यनेन दत्तं वेतनपत्रं न दृष्टवान् यत् सः एकदा प्रस्तावितवान् यत् सः डोङ्ग मिंगझू इत्यस्य समीपे कार्यालयं इच्छति येन सः कदापि तस्याः कृते कार्यस्य सूचनां दातुं शक्नोति।