2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१६ अगस्त दिनाङ्के प्रातः १० वादने अलीबाबा सम्पत्तिजालस्थलस्य प्रशासकेन समुद्रीयजैविकसम्पत्त्याः बैचस्य नीलामस्य स्थानान्तरणस्य च परिणामाः प्रकाशिताः सन्ति। एकदिनस्य बोलीं कृत्वा केवलं एकः एव व्यक्तिः बोलीं कृतवान्, अन्ततः समुद्रीजीवानां एषः समूहः २१.०४६९ मिलियन युआन् इत्यस्य आरम्भमूल्येन नीलामितः ।
नीलामस्य घोषणायाम् ज्ञायते यत् समुद्रीयजीवनस्य अस्मिन् समूहे ३ बोतलनासिका-डॉल्फिन्, ४ दक्षिण-अमेरिका-देशस्य फर-समुद्रीसिंहाः, ६ पश्चिम-प्रशान्त-बन्दरगाह-सील्, ८ हरित-समुद्र-कच्छपाः, २ बेलुगा-तिमिङ्गल-पक्षिणः, ३ स्टेलर-समुद्रसिंहाः च सन्ति, येषु सम्प्रति अस्थायीरूपेण पालिताः सन्ति गुआंगझौ मत्स्यालयस्य वर्तमानस्वास्थ्यं, सुरक्षा, पशुकल्याणं च पूर्णतया गारण्टीकृतम् अस्ति ।
बेलुगा तिमिङ्गलस्य नीलामीकरणं क्रियते। चित्र/अलीबाबा सम्पत्ति
Tianyancha सूचना दर्शयति यत् Guangzhou समुद्री जैविक विज्ञान लोकप्रियता कम्पनी लिमिटेड 1994 तमे वर्षे स्थापिता आसीत् तथा च 78.9384 मिलियन युआनस्य भुक्तपुञ्जेन सह Guangzhou शहरी निर्माणनिवेशसमूहस्य सदस्यः अस्ति।
२०२० तमस्य वर्षस्य एप्रिलमासे दिवालियापनस्य कारणेन कम्पनी दिवालियापनस्य परिसमापनार्थं दाखिलवती । तस्मिन् एव वर्षे डिसेम्बरमासे ग्वाङ्गझौ-नगरस्य मध्यवर्तीजनन्यायालयेन कम्पनीयाः पुनर्गठनयोजनायाः अनुमोदनं कृतम् । परन्तु वर्षत्रयानन्तरं गुआंगझौ समुद्री जैविकविज्ञान लोकप्रियता कम्पनी लिमिटेड् इत्यनेन पुनः दिवालियापनस्य परिसमापनार्थं आवेदनं कृतम् ।
सिविल निर्णयः दर्शयति यत् "गुआंगझौ समुद्री जीवन विज्ञान कम्पनी लिमिटेड् इत्यस्य २०२२ लेखापरीक्षाप्रतिवेदने, २०२२ तमस्य वर्षस्य डिसेम्बर् मासस्य ३१ दिनाङ्कपर्यन्तं समुद्रीजीवनकम्पनीयाः कुलसम्पत्तयः १,८७८,७४५.२० युआन्, कुलदेयता च ५०,६२६,१०६.२२ युआन्, दिवालियां कृत्वा ।
उपर्युक्तकम्पनी दिवालिया भूत्वा परिसमाप्तः अभवत् ततः परं एतेषां २६ समुद्रीजीवानां नीलामीकरणं कृतम् । विषयस्य विशेषत्वात् इच्छुकानां बोलीदातृणां नमूनानि स्थले एव द्रष्टुं आवश्यकता वर्तते। यदि नीलामः असफलः भवति तर्हि नीलामस्य आरक्षितमूल्यं न न्यूनीकरिष्यते । तत्सह, स्थानान्तरणार्थं जलीयवन्यजीवानां प्रजननं प्रदर्शनं च कर्तुं बोलीदातुः योग्यता भवितुमर्हति ।
१६ अगस्तदिनाङ्के प्रातः १० वादने केवलम् एकेन बोलीदातृणा सह नीलामस्य समाप्तिः अभवत् । अन्ते बोलीदाता एतेषां २६ समुद्रीजीवानां स्वामित्वं २१.०४६९ मिलियन युआन् इत्यस्य आरम्भमूल्येन प्राप्तवान् ।
जिउपाई न्यूज रिपोर्टर मा जियिंग
सम्पादक वांग जियाकिंग जिओ जी
[Breaking News] कृपया WeChat इत्यत्र रिपोर्टरेण सह सम्पर्कं कुर्वन्तु: linghaojizhe
[स्रोतः जिउपाई न्यूज]