समाचारं

सफलतया वायुप्रवाहः कृतः ! पूर्वी फुजियान्-देशे पाइपलाइन् प्राकृतिकवायुः “शून्य-भङ्गः” प्राप्नोति ।

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य (16 अगस्त) राष्ट्रियतैलगैसमूलसंरचना मुख्यपरियोजना——हर्सिनियन प्राकृतिकगैसपाइपलाइनजालस्य चाङ्गलेतः फुडिंग्पर्यन्तं गैससेवनविभागः कार्यान्वितः, पूर्वीयफुजियान्-देशे पाइपलाइनप्राकृतिकगैसस्य "शून्य-अवकाशं" प्राप्तवान् तथा च फुजियान्-प्रान्ते पाइपलाइन-प्राकृतिकगैसस्य कवरेजस्य अधिकं विस्तारं कृतवान्

हैक्सी प्राकृतिकगैसपाइपलाइनजालस्य चाङ्गल् तः फडिङ्गपर्यन्तं विभागः फुझोउनगरस्य चाङ्गलेयिंग्कियनवितरणस्थानकात् आरभ्य निङ्गडेनगरस्य फडिङ्गटर्मिनलस्थानके समाप्तः भवति, फूझौनगरस्य निङ्गडेनगरस्य च ८ जिल्हेषु काउण्टीषु च गच्छति अस्याः रेखायाः कुलदीर्घता २४९.८२ किलोमीटर् अस्ति । ७.५ एमपीए डिजाइनदाबयुक्तं एतत् पाइपलाइनजालं रेखायाः पार्श्वे ८ वितरणस्थानकैः ७ वाल्वकक्षैः च सुसज्जितम् अस्ति, यस्य वार्षिकगैससञ्चारक्षमता १.३ अरबघनमीटर् अधिका अस्ति

वर्तमान समये फुजियान् प्रान्ते ट्रंक प्राकृतिकगैसपाइपलाइनानां कुलमाइलेजः १४०० किलोमीटर् अधिकः अस्ति, यः सर्वाणि तटीयनगराणि आच्छादयति, तथा च मूलतः स्थले अपतटीयेषु च बहुविधगैसस्रोतानां परस्परं गारण्टीं च परस्परं आपूर्तिं च बहुपाइपलाइनानां परस्परसंयोजनेन च ऊर्जाआपूर्तिप्रतिमानं निर्मितवान् . २०३० तमे वर्षे यावत् १७०० किलोमीटर् अधिकानि नूतनानि प्राकृतिकवायुपाइपलाइनाः योजिताः भविष्यन्ति, प्राकृतिकवायुपाइपलाइनजालस्य शिखरमुण्डनक्षमता च अधिकं सुधारः भविष्यति इति अपेक्षा अस्ति (सीसीटीवी संवाददाता झाङ्ग वेई, फुजियान् चैनल्)

प्रतिवेदन/प्रतिक्रिया