जुलैमासे चीनस्य आर्थिकस्य “रिपोर्ट् कार्ड्” इत्यस्य अन्वेषणम् : नवीनाः उत्पादाः उद्योगाः च नूतनं गतिं सक्रिययन्ति
2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"एरोस्पेस् तथा उपकरणनिर्माणम्, इलेक्ट्रॉनिक्स-सञ्चार-उपकरण-निर्माणम्, कम्प्यूटर-कार्यालय-उपकरण-निर्माणम् इत्यादीनां उच्चस्तरीय-उपकरण-उद्योगानाम् अतिरिक्त-मूल्यं वर्षे वर्षे द्वि-अङ्कीय-वृद्धिं प्राप्तवान्, यत्र वृद्धि-दराः १८.१%, १३.१%, 2019 यावत् अभवत् । तथा ११.०% क्रमशः।" ८ मार्चमासस्य १५ दिनाङ्के राष्ट्रियसांख्यिकीयब्यूरो जुलैमासे राष्ट्रिय-अर्थव्यवस्थायाः "रिपोर्ट्-कार्ड्" विमोचितवान् । अर्थव्यवस्था सामान्यतया स्थिरा आसीत्, प्रगतिः च कुर्वती आसीत्, तथा च विनिर्माण-उद्योगस्य नूतनाः चालकशक्तयः त्वरिताः अभवन् कृषिं वर्धयन्ति च, आर्थिकवृद्धेः दृढं इञ्जिनं भवन्ति।
जुलैमासे विभिन्नाः प्रदेशाः प्रौद्योगिकी-नवीनीकरणेन औद्योगिक-नवीनीकरणस्य प्रचारं निरन्तरं कुर्वन्ति स्म, नूतनाः उद्योगाः, नूतनाः आदर्शाः, नूतनाः चालकाः च प्रबलतया विकसिताः, येन न केवलं अर्थव्यवस्थायाः निरन्तर-पुनरुत्थानं प्रवर्धितम् अपितु विपण्यां विश्वासः अपि प्रविष्टः राष्ट्रीयसांख्यिकीयब्यूरो इत्यस्य आँकडानि दर्शयन्ति यत् जुलाईमासे नागरिकड्रोन्, सेवारोबोट्, एकीकृतसर्किट्, औद्योगिकरोबोट् इत्यादीनां उत्पादानाम् उत्पादनं वर्षे वर्षे क्रमशः ८४.७%, ४१.६%, २६.९%, १९.७% च वर्धितम् हरित-उत्पादाः, नवीन-ऊर्जा-वाहनानि, बहुसिलिकॉन्, सौर-उद्योगस्य, पवन-टरबाइनस्य च कृते अति-श्वेत-काचस्य उत्पादनं वर्षे वर्षे क्रमशः २७.८%, २७.३%, २३.१%, ३९.६% च वर्धितम्
(औद्योगिकरोबोट् उत्पादनपङ्क्तौ रोबोट् स्वायत्तरूपेण विविधान् भागान् गृहीत्वा लघु औद्योगिकरोबोट् शीघ्रं संयोजयन्ति ।)
विकासस्य नूतनानां चालकानां नूतनानां च लाभानाम् आकारः उच्चगुणवत्तायुक्तस्य आर्थिकविकासस्य प्रवर्धनस्य कुञ्जी अस्ति। "चीन-कम्युनिस्ट-पक्षस्य केन्द्रीयसमितेः निर्णयः सुधारस्य अग्रे व्यापकरूपेण गभीरीकरणस्य चीनीयशैल्याः आधुनिकीकरणस्य च प्रवर्धनस्य विषये" नूतन-उद्योगानाम्, नवीन-माडलानाम्, नवीन-चालक-शक्तीनां च प्रजननं कर्तुं, उच्च-प्रौद्योगिक्याः, उच्च-दक्षतायाः, तथा उच्चगुणवत्ता।
अधुना वर्षस्य उत्तरार्धे विभिन्नेषु क्षेत्रेषु आर्थिककार्यस्य गहनव्यवस्था कृता अस्ति यत् ते सटीकं कर्तुं कृत्रिमबुद्धिः, वाणिज्यिकवायुयानं, रोबोटिक्स, न्यूनउच्चता अर्थव्यवस्था इत्यादिषु प्रमुखक्षेत्रेषु केन्द्रीभवन्ति उच्चगुणवत्तायुक्तानां उद्यमानाम् समूहं सुदृढं कर्तुं नूतनगतिम्, नवीनलाभान् च वर्धयितुं प्रयत्नाः। सिचुआन् इत्यनेन प्रस्तावितं यत् कृत्रिमबुद्धिः, हरितहाइड्रोजनः, वाणिज्यिकवायुक्षेत्रं, परमाणुचिकित्सा, न्यून-उच्चता-अर्थव्यवस्था च इत्यादीनां उदयमानानाम् औद्योगिकक्षेत्राणां एकैकं विश्लेषणं अध्ययनं च करणीयम्, "एकः उद्योगः, एकः नीतिः" इति लक्षितरीत्या समर्थनं करणीयम् विकासस्तरं सहनशक्तिं च निरन्तरं वर्धयन्ति। जियांग्सु इत्यनेन उक्तं यत् सः भविष्ये औद्योगिकदिशासु प्रौद्योगिकीसंशोधनपरियोजनानां संख्यां प्रारभते, नवीनपीढीसूचनाप्रौद्योगिक्याः निर्माणस्य च एकीकरणं गभीरं करिष्यति, औद्योगिकमेटावर्सः जैवनिर्माणं च इत्यादीनां उदयमानपरिदृश्यानां प्रचारं त्वरितं करिष्यति, तथा च परिवर्तनस्य उन्नयनस्य च चालनं करिष्यति परिदृश्य नवीनता सहित विनिर्माण उद्योग। गुआङ्गडोङ्ग-नगरेण प्रस्तावः कृतः यत् पुरातन-नवीनयोः संयोजनेन आधुनिक-औद्योगिक-व्यवस्थायाः निर्माणे आग्रहः करणीयः, सामरिक-औद्योगिक-समूहानां योजनां, विन्यासं च अनुकूलितं कृत्वा सुधारयितुम्, जैव-चिकित्सा, खाद्य-इलेक्ट्रॉनिक-सूचना, पेट्रोकेमिकल्, ऑटोमोबाइल-क्षेत्रेषु अधिकव्यावहारिक-उपायान् कर्तुं च आग्रहः करणीयः , संवेदकाः, रोबोट् इत्यादयः उद्योगस्य विकासं प्रवर्धयितुं सशक्ताः भवन्तु।
यथा यथा बहवः दलाः स्वस्य परिनियोजनं वर्धयन्ति तथा नीतिप्रभावाः निरन्तरं उद्भवन्ति तथा तथा उदयमानाः उद्योगाः शीघ्रमेव गतिं सङ्गृह्य वर्षस्य आर्थिकलक्ष्याणि प्राप्तुं दृढं प्रेरणाम् अदातुम् बाध्यन्ते। (सीसीटीवी टिप्पणीकारः फेङ्ग फाङ्गः) २.
(स्रोतः सीसीटीवी)