समाचारं

प्रत्येकं १०० नूतनानां कारानाम् आर्धाधिकं विक्रियमाणानां नूतनानां ऊर्जास्रोतानां भवति! २०३० तमे वर्षे जियाङ्गसु-नगरे नूतनानां ऊर्जावाहनानां संख्या एककोटिभ्यः अधिका भविष्यति इति अपेक्षा अस्ति

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

याङ्गजी इवनिङ्ग् न्यूज् इत्यनेन १६ अगस्तदिनाङ्के (रिपोर्टरः जू जिंग्) वृत्तान्तः चीन-आटोमोबाइल-विक्रेता-सङ्घस्य आँकडानां ज्ञातं यत् जुलै-मासे नवीन-ऊर्जा-वाहनानां घरेलु-खुदरा-प्रवेशस्य दरः ५१.१% यावत् अभवत्, यत् ३६.१% इ.स गतवर्षस्य एव अवधिः, यस्य अर्थः अस्ति यत् Among यात्रीकारविक्रये प्रत्येकं 100 वाहनानां आर्धाधिकं नूतन ऊर्जावाहनानि सन्ति। नवीनतमाः आँकडा: दर्शयन्ति यत् जियांग्सु-नगरे २०३० तमे वर्षे नूतनानां ऊर्जावाहनानां संख्या एककोटिभ्यः अधिका भविष्यति इति अपेक्षा अस्ति ।
किचाचा-दत्तांशैः ज्ञायते यत् विगतदशवर्षेषु मम देशे नूतनानां ऊर्जावाहनसम्बद्धानां कम्पनीनां पञ्जीकरणानां संख्या वर्षे वर्षे वर्धिता अस्ति २०२३ तमे वर्षे प्रथमवारं, वर्षे वर्षे, पञ्जीकरणानां संख्या ३,००,००० अतिक्रान्तवती २६.१% वृद्धिः ३१६,००० यावत्, विगतदशवर्षेषु पञ्जीकरणेषु नूतनं उच्चतमं स्तरं स्थापयति । उद्यमसञ्चयस्य दृष्ट्या मम देशे १०९ लक्षं नवीन ऊर्जावाहनसम्बद्धाः उद्यमाः सन्ति ।
क्षेत्रीयवितरणस्य दृष्ट्या शाण्डोङ्ग-ग्वाङ्गडोङ्ग-नगरयोः सम्प्रति क्रमशः ११०,००० तथा १०८,००० नवीन ऊर्जावाहनसम्बद्धाः कम्पनयः सन्ति, ये नगरवितरणस्य दृष्ट्या नूतनाः ऊर्जावाहनसम्बद्धाः कम्पनयः प्रान्तीयराजधानीनगरेषु केन्द्रीकृताः सन्ति, यत्र हाइको, शङ्घाई अस्ति , तथा गुआंगझौ नूतन ऊर्जावाहनसम्बद्धाः कम्पनयः भवन्ति
गतवर्षस्य अन्ते मम देशस्य नूतनः ऊर्जावाहन-उद्योगः वैश्विक-उत्पादने विक्रये च नव वर्षाणि यावत् प्रथमस्थानं प्राप्तवान् अस्ति । जियांग्सु-नगरे नूतनानां ऊर्जावाहनानां सहितस्य "त्रयाणां नवीनानाम् उत्पादानाम्" निर्यातमूल्यं २०२३ तमे वर्षे १९४.९ अरब युआन् यावत् भविष्यति, देशे प्रथमस्थाने, नूतन ऊर्जावाहनानां निर्यातपरिमाणं च वर्षे वर्षे ३.६ गुणान् वर्धितम्
गतवर्षे जियाङ्गसु प्रान्ते ७४२,००० नवीन ऊर्जावाहनानि विक्रीताः, वर्षे वर्षे ३६.६% वृद्धिः, १३० अरब युआन् विक्रयः च, वर्षे वर्षे ३७.७% वृद्धिः च अभवत् जियाङ्गसु-प्रान्ते नूतन-ऊर्जा-वाहन-ब्राण्ड्-मध्ये शीर्ष-दश-विक्रयः ६७%, तथा च शीर्ष-दश-माडल-विक्रयणं ४०% भवति ।
आँकडानुसारं २०२३ तमे वर्षे निर्दिष्टाकारात् उपरि जियाङ्गसु-नगरस्य २,८५२ वाहननिर्माण-उद्यमेषु १.१२ खरब-युआन्-रूप्यकाणां परिचालन-आयः प्राप्तः, यत् वर्षे वर्षे १७.४% वृद्धिः अभवत्, यत् प्रान्तस्य निर्दिष्ट-उद्योगानाम् ६.७% भागं भवति, यस्य भागः ११.९% भवति राष्ट्रीयवाहननिर्माणउद्योगः, देशे द्वितीयस्थाने ५७.५७ अरब युआन् कुललाभं प्राप्तवान्, वर्षे वर्षे २९.३% वृद्धिः। वार्षिकं वाहनस्य उत्पादनं १.९८९ मिलियन यूनिट् आसीत्, यत् वर्षे वर्षे २१.१% वृद्धिः अभवत्, यत् राष्ट्रियसरासरीतः ९.५ प्रतिशताङ्कं अधिकं आसीत् यूनिट्, वर्षे वर्षे ५२.४% वृद्धिः, यत् राष्ट्रियसरासरीतः १६.६ प्रतिशताङ्कं द्रुततरं उत्पादनं १०.९% अभवत् । शक्तिबैटरीकोशिकानां उत्पादनं २३८.७GWh आसीत्, वर्षे वर्षे १८.७% वृद्धिः, आन्तरिकभागः च प्रायः ३६.३% आसीत् ।
फये वोङ्ग द्वारा प्रूफरीडिंग
प्रतिवेदन/प्रतिक्रिया