समाचारं

हुवावे इत्यस्य स्मार्ट-ड्राइविंग्-प्रौद्योगिकी निरन्तरं सफलतां प्राप्नोति, अविटा ११ भविष्यस्य स्मार्ट-रूपेण नेतृत्वं करोति

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्मार्ट-विद्युत्-वाहनानां क्षेत्रे सीएचएन-प्रौद्योगिकी-मञ्चस्य प्रथम-उत्पादरूपेण अविटा ११ इत्यस्य प्रक्षेपणात् आरभ्य बहु ध्यानं आकर्षितम् अस्ति । इदं न केवलं चङ्गन् ऑटोमोबाइल, हुवावे, CATL इत्येतयोः गहनविरासतां उन्नतप्रौद्योगिकीनां च स्वस्वक्षेत्रेषु एकत्र आनयति, अपितु बुद्धिमान् वाहनचालने बुद्धिमान् अन्तरक्रियायां च सफलतां प्राप्नोति, येन उपयोक्तृभ्यः अभूतपूर्वयात्रानुभवः आनयति
विपण्यां विद्यमानानाम् अन्येषां स्मार्टविद्युत्वाहनानां तुलने अविटा ११ इत्यस्य बुद्धिमान् चालनप्रणालीषु महत्त्वपूर्णाः लाभाः सन्ति । इदं हुवावे इत्यस्य उच्चस्तरीयेन बुद्धिमान् चालनप्रणाल्या सह सुसज्जितम् अस्ति तथा च HarmonyOS इत्यस्य आधारेण विकसितेन Hongmeng काकपिट् इत्यनेन सुसज्जितम् अस्ति, यत् सर्वेषु परिदृश्येषु बुद्धिमान् अन्तरक्रियायाः छतस्य साक्षात्कारं करोति अस्य अर्थः अस्ति यत् अविटा ११ उपयोक्तृभ्यः सुचारुतया सुलभं च स्मार्ट-वाहनचालन-अनुभवं प्रदातुं शक्नोति, भवेत् तत् नगरीय-यातायात-जाम-मध्ये वा उच्च-गति-क्रूजिंग्-मध्ये वा।
ऊर्जापुनर्पूरणस्य दृष्ट्या अविता ११ अपि स्वस्य अद्वितीयं प्रतिस्पर्धां दर्शयति । हुवावे इत्यनेन सह सुपरचार्जिंग-जालस्य विषये रणनीतिक-सहकार्य-समझौते हस्ताक्षरं कृत्वा अविटा ११ इत्यस्य ८००V पूर्ण-स्टैक् उच्च-वोल्टेज-सुपरचार्जिंग-मञ्चः हुवावे-इत्यस्य पूर्णतया तरल-शीतल-सुपरचार्जिंग-टर्मिनल्-प्रौद्योगिक्याः सम्यक् मेलनं करोति, यत् प्रति सेकण्ड् प्रायः १ कि.मी. एषा प्रौद्योगिकी-सफलता निःसंदेहं उपयोक्तृणां कार-उपयोगस्य सुविधायां यात्रा-दक्षतायां च महतीं सुधारं करिष्यति ।
प्रौद्योगिक्यां उत्पादेषु च स्वस्य लाभस्य अतिरिक्तं अविता उपयोक्तृ-अनुभवे सेवासु च महतीं प्रयासं कृतवती अस्ति । अद्यैव अविता प्रौद्योगिक्याः शङ्घाईनगरे क्रमशः स्मार्टड्राइविंग् चैलेन्ज लाइव् प्रसारणद्वयं प्रारब्धम्, यत् सर्वेषु परिदृश्येषु स्वस्य स्मार्टड्राइविंग् क्षमतां पूर्णतया प्रदर्शयति। तस्मिन् एव काले अविता इत्यनेन ब्लॉकबस्टरसूचनायाः श्रृङ्खला अपि घोषिता, यत्र स्वस्य Yuexin सेवायाः उन्नयनं, Huawei इत्यनेन सह पूर्णतया तरल-शीतलं सुपरचार्जिंग-जालं परिनियोजितुं कार्यं कृतम्, CATL Shenxing सुपरचार्जिंग-बैटरीं वहितुं प्रथमः नूतनः ऊर्जा-वाहनस्य ब्राण्ड् च अभवत् एते उपायाः न केवलं अवितायाः ब्राण्ड्-प्रतिबिम्बं, मार्केट्-प्रतिस्पर्धां च अधिकं वर्धयन्ति, अपितु उपयोक्तृभ्यः अधिकं विचारणीयं कुशलं च कार-अनुभवं अपि आनयन्ति
विशेषतया उल्लेखनीयं यत् अविता यद्यपि प्रौद्योगिकीसुधारं उत्पादनवीनीकरणं च केन्द्रीक्रियते तथापि उपयोक्तृभिः सह गहनपरस्परक्रियायाः भावनात्मकसम्बन्धस्य च महत्त्वं ददाति। “ए स्पोर्ट् अविता स्पोर्ट्स् सीजन” इत्यस्य अद्यतनः आरम्भः तस्य सजीवम् उदाहरणम् अस्ति । अस्मिन् कार्यक्रमे देशस्य २० नगरेषु फुटबॉल, टेनिस्, बैडमिण्टन, बास्केटबॉल इत्यादीनां उपयोक्तृप्रतियोगितानां आयोजनं कृतम्, येन अनेकेषां "टॉवरमित्राणां" उत्साहपूर्णभागीदारी आकर्षिता अस्याः क्रियाकलापस्य माध्यमेन अविता न केवलं उपयोक्तृभ्यः व्यक्तिगतयात्रामूल्यं प्रदाति, अपितु यात्रापरिदृश्यात् परं अधिकभावनात्मकसम्बन्धान् सफलतया स्थापयति
सारांशेन वक्तुं शक्यते यत्, स्मार्ट-विद्युत्-वाहनानां क्षेत्रे नूतन-मापदण्डरूपेण अविता ११ स्मार्ट-ड्राइविंग्, स्मार्ट-अन्तर्क्रिया, ऊर्जा-पूरक-प्रौद्योगिकी, उपयोक्तृ-अनुभवः, सेवा च इत्येतयोः व्यापक-लाभैः सह स्मार्ट-यात्रायाः नूतन-प्रवृत्तेः सफलतया नेतृत्वं कृतवती अस्ति हुवावे इत्यादिभिः उद्योगविशालसाझेदारैः सह हस्तं मिलित्वा अवितायाः प्रमुखस्य मॉडलस्य समग्रशक्तिः निरन्तरं सुधारं करिष्यति, अधिकानि तेजस्वीविकासपरिणामानि च प्राप्स्यति।
प्रतिवेदन/प्रतिक्रिया