समाचारं

डिङ्ग लिरेन् इत्यस्य शतरंज-उपाधि-रक्षण-क्रीडायाः स्थानं घोषितम् अस्ति, तत् सिङ्गापुर-नगरस्य रिसोर्ट्स् वर्ल्ड सेन्टोसा-क्रीडायां भविष्यति ।

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक संवाददाता झांग फेंग

FIDE समाचारानुसारं सिङ्गापुरशतरंजसङ्घः घोषितवान् यत् २०२४ तमस्य वर्षस्य FIDE विश्वचैम्पियनशिपः सिङ्गापुरस्य Resorts World Sentosa इत्यत्र नवम्बर् २० तः १५ दिसम्बर् पर्यन्तं भविष्यति।

२०२४ तमे वर्षे विश्वशतरंजप्रतियोगितायाः कुलपुरस्कारः २५ लक्षं अमेरिकीडॉलर् अस्ति, विश्वशतरंजप्रतियोगितायाः १३८ वर्षीय-इतिहासस्य प्रथमवारं एशिया-देशस्य द्वौ क्रीडकौ विश्वचैम्पियनशिप-उपाधिं प्राप्तुं स्पर्धां करिष्यतः रक्षकविजेता चीनीयशतरंजक्रीडकस्य डिंगली, आव्हानकर्ता भारतीयशतरंजक्रीडकस्य गुकेशस्य च मध्ये क्रीडा भविष्यति। यदि १४ क्रीडाणां अनन्तरं पक्षद्वयं बद्धं भवति तर्हि द्रुतशतरंजस्य प्लेअफ् इत्यस्य माध्यमेन विजेता निर्धारितः भविष्यति ।

रिसोर्ट्स् वर्ल्ड सेन्टोसा (RWS) सिङ्गापुरस्य प्रथमः एकीकृतः रिसोर्टः अस्ति, यः विलासपूर्णसुविधाभिः प्रथमश्रेणीयाः आतिथ्यसेवाभिः च विश्वव्यापीरूपेण प्रसिद्धः अस्ति सिङ्गापुर-सङ्घस्य मुख्याधिकारी, प्रतियोगितायाः स्थानीय-आयोजक-समितेः अध्यक्षः च ग्राण्डमास्टर-एन्ग्-वे-मिंग्-इत्यनेन उक्तं यत्, "अस्य विश्व-चैम्पियनशिपस्य आतिथ्यं कर्तुं रिसोर्ट्स्-वर्ल्ड्-सेन्टोसा-सङ्गठनेन सह साझेदारी कृत्वा वयं गौरवं अनुभवामः, विश्वचैम्पियनशिपस्य उत्साहं च द्रष्टुं उत्सुकाः स्मः अस्मिन् उत्कृष्टे एकीकृते रिसोर्टे ”

हाङ्गझौ एशियाईक्रीडायां अनुपस्थितेः अनन्तरं डिङ्ग् लिरेन् अस्मिन् वर्षे आरम्भे चेङ्गडुनगरे एकस्मिन् घरेलुकार्यक्रमे भागं गृहीतवान् ततः परं सः पुनः "निवृत्तः" अभवत् अवगम्यते यत् डिङ्ग लिरेन् सम्प्रति हाङ्गझौ-नगरे राष्ट्रियदलप्रशिक्षणशिबिरे भागं गृह्णाति सः स्वसहयोगिभिः सह हङ्गरीदेशस्य बुडापेस्ट्-नगरे २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १० तः २३ दिनाङ्कपर्यन्तं आयोजितायाः ४५ तमे शतरंज-ओलम्पियाड्-दल-प्रतियोगितायाः सज्जतां करिष्यति

विश्वचैम्पियनशिपस्य समये नवम्बर्-मासस्य २९ दिनाङ्कात् डिसेम्बर्-मासस्य ५ दिनाङ्कपर्यन्तं सिङ्गापुर-अन्तर्राष्ट्रीय-ओपन-क्रीडा अपि भविष्यति, तस्मिन् समये विश्वस्य अनेके शतरंज-क्रीडकाः स्पर्धां कर्तुं आगमिष्यन्ति सिङ्गापुरस्य कनिष्ठतमः ग्राण्डमास्टरः (अनुमोदितः भविष्यति) १७ वर्षीयः सिद्धार्थजगदीशः अवदत् यत् - "न केवलं विश्वचैम्पियनशिपं निकटतः द्रष्टुं शक्नोमि, अपितु स्वदेशे उच्चस्तरीय-अन्तर्राष्ट्रीय-ओपन-क्रीडायां अपि भागं ग्रहीतुं शक्नोमि। एतत् महान् अस्ति !" विश्वचैम्पियनशिपस्य टिकटं शीघ्रमेव विक्रयणार्थं भविष्यति इति कथ्यते।

(स्रोतः : FIDE)

"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।

प्रतिवेदन/प्रतिक्रिया