ओलम्पिकविजेता सन मेङ्ग्या गृहं प्रत्यागच्छति
2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
गृहं गच्छतु ! गृहं गच्छतु ! अगस्तमासस्य १६ दिनाङ्के ज़ाओझुआङ्ग-नगरस्य ताइर्झुआङ्ग-मण्डलस्य मालान्-नगरस्य बालिका सन मेङ्ग्या-नामिका बालिका सद्यः एव समाप्ते पेरिस्-ओलम्पिक-क्रीडायां सा स्वसहभागिना जू-शिक्सियाओ-इत्यनेन सह प्रतियोगितायाः अभिलेखं भङ्गं कृत्वा महिलानां द्विगुण-रोइंग-५००-मीटर्-सपाट-क्रीडायां सफलतया विजयं प्राप्तवती जलं नौकायानस्य आयोजनम्।
सन मेङ्ग्यायाः मातापितरौ पूर्वमेव स्वगृहस्य द्वारे प्रतीक्षमाणौ आस्ताम्, तस्याः गृहनगरस्य जनाः अपि तस्य प्रतीक्षां कुर्वन्तः आसन्, ओलम्पिकविजेतारं द्रष्टुं, गौरवं, गौरवं च अनुभवितुं सज्जाः आसन् सूर्य मेङ्ग्यायाः माता अवदत् यत् सा पूर्वमेव स्वपुत्र्याः कृते मसालेदारं कुक्कुटं तप्तवती अस्ति । सूर्य मेङ्ग्या इत्यस्य आगमनेन दृश्यं उच्चैः गोङ्गैः, ढोलकैः, पटाखाभिः च परिपूर्णम् आसीत्, सर्वे पुष्पाणि धारयन्ति स्म, "स्वागतम्! ओलम्पिकविजेता सन मेङ्ग्या" इति लिखितानि बैनराणि च उत्थापितवन्तः, येन तस्य गृहनगरस्य जनानां सूर्यमेङ्ग्यायाः विषये उत्साहः प्रतिबिम्बितः आसीत्
सन मेन्ग्या उक्तवान् यत् अहं मम गृहनगरस्य जनानां समर्थनस्य प्रेमस्य च धन्यवादं दातुम् इच्छामि यत् अद्य अहं यत्र अस्मि तत्र एतत् प्रेम्णः बलं च परिणमयिष्यामि, अग्रे गच्छामि मम स्वप्नानां कृते प्रयत्नः कर्तुं, मातृभूमिस्य देशस्य च सेवां कर्तुं!
लोकप्रिय समाचार संवाददाता झांग हुआन्ज़े