कुन्मिंग् विमानन उद्धारदलेन चतुर्थं कैयुन् कपक्रीडासभा भव्यतया आयोजिता
2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
युन्नान् नेट न्यूज (रिपोर्टरः क्यू जुन्जुन्, संवाददाता वाङ्ग वेइशुआङ्गः, झाङ्ग यू च) १५ अगस्तदिनाङ्के कुन्मिङ्ग् विमाननबचतदलेन चतुर्थं कैयुन् कपक्रीडासभा आयोजिता अस्मिन् क्रीडायां पञ्चसु वर्गेषु कुलम् २३ वस्तूनि सन्ति : ट्रैक एण्ड् फील्ड्, कन्दुकक्रीडा, मजेदारक्रीडाः क्रियाकलापाः च, मूलभूतशारीरिकसुष्ठुता तथा अग्निशामकव्यावसायिककौशलं च सप्ताहद्वयस्य प्रारम्भिकक्रीडायाः अनन्तरं अन्ततः तीव्रतमानां अन्तिमपक्षस्य आरम्भः अभवत्
"आगच्छतु, आगच्छतु!" पटले सहभागिनः दलस्य सदस्याः घोरं स्पर्धां कुर्वन्ति स्म यदा आरम्भिकबन्दूकः ध्वनितवान् तदा सहभागिनः दलस्य सदस्याः तारात् उड्डीयमानाः बाणाः इव आसन्, पटले उड्डीयन्ते स्म
कन्दुकक्रीडासु बैडमिण्टन, टेबलटेनिस्, बिलियर्ड्, बास्केटबॉल, फुटबॉल च सन्ति । स्पर्धायाः समये सहभागिनः दलस्य सदस्याः "मैत्रीं प्रथमं, स्पर्धा द्वितीयं" इति सिद्धान्तस्य पालनम् अकरोत्, "उच्चतरं, द्रुततरं, बलिष्ठतरं" इति क्रीडाभावनाम् अग्रे सारयन्ति स्म, दृढतया युद्धं कुर्वन्ति स्म, प्रथमः भवितुम् प्रयतन्ते स्म न्यायालये सहकार्यस्य मौनबोधः, आक्रामक-रक्षात्मक-तालयोः द्रुतगतिः परिवर्तनं, पिक्-एण्ड्-रोल्-पर्देषु, ब्रेकथ्रू-पास्, मुक्त-शॉट्-इत्येतयोः वातावरणं तनावपूर्णं, उग्रं च आसीत् उत्तमं कौशलं, उत्तमं क्रीडाक्षमता, तथा च प्रतिवारं रोमाञ्चकारीः द्वन्द्वाः।
१०० मीटर् स्किपिंग रिले, मेडिसिन् बॉल स्पर्धा, ३ मिनिट् शूटिंग्, जलकप रिले, १०० मीटर् पिग्गीबैक् रन, १०० मीटर् कङ्गरू जम्प इत्यादयः रोचकाः क्रीडाकार्यक्रमाः अनन्ताः सन्ति, प्रत्येकं च अन्तिमापेक्षया अधिकं रोमाञ्चकारी भवति १०० मीटर्-स्किपिंग रज्जु-रिले तथा जल-कप-धारण-रिले-इत्येतत् दल-आधारित-क्रीडाः सन्ति, येषु सेनापतिः, योद्धा च, शिक्षक-छात्र-प्रतिनिधिः, सेनापतयः, योद्धा-परिवाराः च भिन्न-भिन्न-दलानि निर्मान्ति मौनरूपेण एकस्वरं च अभिनयं कुर्वन्ति दृश्ये वातावरणं सक्रियं रोमाञ्चकं च भवति।
अस्मिन् क्रीडासमागमे, टुकड़ी क्रियाकलापस्य रूपं नवीनतां कृतवती, विशेषतया अभिभावक-बाल-क्रियाकलापानाम् स्थापनां कृतवती, तथा च विद्यालयस्य शिक्षकान्, छात्रान्, सेनापतयः, युद्धकर्तृणां च परिवारान् च भागं ग्रहीतुं व्यापकरूपेण आमन्त्रितवती सफलाः आव्हानाः उत्तमाः उपहाराः प्राप्तुं शक्नुवन्ति। प्रतियोगिनः स्वविशेषतां पूर्णं क्रीडां दत्तवन्तः, स्वस्य "सटीकशॉट्" च प्रदर्शितवन्तः वैराग्यस्य कुटुम्बम् ।
घोरस्पर्धायाः अनन्तरं तृणमूलसंस्थाः सन्तोषजनकं परिणामं प्राप्तवन्तः । एजेन्सीस्तरस्य समूहे प्रथमं स्थानं राजनैतिकविभागस्य दलं, समूहे द्वितीयस्थानं प्राप्तं, समर्थनविभागस्य दलेन च तृणमूलस्तरस्य तृतीयस्थानं प्राप्तम् : विशेषसेवाब्रिगेडस्य प्रथमक्रमाङ्कस्य स्क्वाड्रनस्य दलेन समूहे प्रथमस्थानं प्राप्तम् आपत्कालीनसञ्चारस्य वाहनसेवादलस्य च दलेन समूहे द्वितीयस्थानं प्राप्तम्, तथा च अनुरक्षणदलस्य द्वितीयस्क्वाड्रनस्य दलेन... समूहे तृतीयं स्थानम्।