समाचारं

जिंगशान स्ट्रीट् गार्डन् सिटी "बीज योजना" प्रारभते: जीवनसौन्दर्यस्य निर्माणार्थं भवतः परितः आरभ्य

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग-उद्यान-नगरस्य “बीज-परियोजना” अद्यैव डोङ्गचेङ्ग-मण्डलस्य जिंगशान्-वीथिकायां प्रारब्धा । ललितकलानां केन्द्रीय-अकादमीयाः प्राध्यापकः होउ जिओलेइ इत्यनेन जिंगशान-वीथिसहकारेण निवासी-सहभागिता-डिजाइन-समुदाय-निर्माण-क्रियाकलापाः कर्तुं दलस्य नेतृत्वं कृतम्, तथा च उद्यान-नगरस्य कृते "बीज"-स्वयंसेविकानां समूहस्य संवर्धनं कृत्वा नवीकरणस्य संयुक्तरूपेण प्रचारार्थं कृतम् सामुदायिकवातावरणस्य सुधारः।
"अहम् आशासे यत् सर्वे मिलित्वा एकस्मात् बीजात् आरभ्य, अस्माकं परितः प्रत्येकं लघुवस्तूनाम् आरभ्य, जीवनस्य सौन्दर्यशास्त्रस्य निर्माणं करिष्यन्ति इति सामाजिकसौन्दर्यशिक्षायां ललितकला अकादमी, अनुकूलितविविधसामुदायिकनिर्माणक्रियाकलापैः सह समुदायनिवासिनां प्रादेशिकइकायानां च शक्तिं पूर्णतया उपयुज्य बीजिंगगार्डनसिटीप्रदर्शनपरिसरस्य समुदायस्य च निर्माणस्य संयुक्तरूपेण अन्वेषणं कुर्वन्ति ये जनोन्मुखाः, बाल-अनुकूलाः, आयुः च सन्ति -अनुकूल, तथा न्यून-कार्बन-पारिस्थितिकी।
आयोजने केन्द्रीयललितकला-अकादमी-शिक्षकाणां छात्राणां च दलेन निवासिनः रोपपालनज्ञानविषये सजीवं रोचकं च व्याख्यानं दत्त्वा अंकुरपालनक्रियाकलापाः प्रारब्धाः। बीजिंग-नगरस्य निवासिनः आकृष्टानां सामान्यचीनीजडीबुटी-औषधानां प्रतिमानाः भविष्ये सामुदायिकबीजस्थानकनिर्माणे अपि उपयुज्यन्ते ।
जिंगशान्-वीथिः डोङ्गचेङ्ग-मण्डले उद्याननगरनिर्माणस्य पायलट्-खण्डः अस्ति । अवगम्यते यत् केन्द्रीयललितकला-अकादमीयाः शिक्षकानां छात्राणां च दलेन पूर्वं जिंगशान हुटोङ्ग-नगरे "सूक्ष्म-उद्यानं" निर्मातुं मार्गैः, समुदायैः, निवासिनः च सह कार्यं कृतम् अस्ति medicine low-carbon healing theme street" कलासंग्रहालयस्य पृष्ठमार्गेण सह Jingshan cultural एकं अद्वितीयं उद्यानं नगरस्य आदर्शपरिसरं निर्मातुं। भविष्ये काफा-दलः अधिकेषु गलीषु, समुदायेषु, ग्रामेषु च बीजविनिमयस्थानकानि, सूक्ष्मउद्यानसहनिर्माणमञ्चानि च स्थापयिष्यति।
प्रतिवेदन/प्रतिक्रिया