अभिनन्दनम् ! अयं लिओनिङ्ग् वैज्ञानिकः २०२४ तमे वर्षे भविष्यविज्ञानपुरस्कारं प्राप्नोति
2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १६ दिनाङ्के भविष्यविज्ञानपुरस्कारस्य विजेतानां सूची घोषिता । डेङ्ग होङ्गकुई इत्यनेन जीवनविज्ञानस्य कृते २०२४ तमे वर्षे भविष्यविज्ञानपुरस्कारः प्राप्तः;
चित्र स्रोतः भविष्य विज्ञान पुरस्कार
पेकिङ्ग् विश्वविद्यालयस्य चाङ्गपिङ्ग् प्रयोगशालायाः डेङ्ग होङ्गकुई इत्यनेन दैहिककोशिकानां पुनः प्रोग्रामीकरणाय रासायनिकपद्धतीनां उपयोगस्य अग्रणीः अभवत्, तथा च कोशिकानां भाग्यं स्थितिं च परिवर्तयितुं उत्कृष्टं कार्यं कृतवान् चीनीयविज्ञानस्य डालियान् रासायनिकभौतिकशास्त्रसंस्थायाः झाङ्गताओ, सिङ्घुआविश्वविद्यालयस्य ली याडोङ्गः च "एकपरमाणुउत्प्रेरकस्य" विकासे अनुप्रयोगे च अग्रणीं योगदानं दत्तवन्तः झेजियांग विश्वविद्यालयस्य उन्नतगणितसंस्थायाः सन बिन्योङ्ग् इत्यनेन लाइ समूहप्रतिनिधित्वसिद्धान्ते उत्कृष्टं योगदानं कृतम् अस्ति ।
भविष्यविज्ञानपुरस्कारस्य सम्प्रति त्रयः प्रमुखाः पुरस्काराः सन्ति : "जीवनविज्ञानपुरस्कारः", "भौतिकविज्ञानपुरस्कारः" तथा "गणितं कम्प्यूटरविज्ञानपुरस्कारः च", एकपुरस्कारः प्रायः ७.२ मिलियन युआन् (१ मिलियन अमेरिकीडॉलर् इत्यस्य बराबरम्) अस्ति
२०१६ तमे वर्षात् आरभ्य भविष्यविज्ञानपुरस्काराय कुलम् ३९ विजेतारः चयनिताः सन्ति ते सर्वे जीवनविज्ञानं, भौतिकशास्त्रं, रसायनशास्त्रं, गणितं, सङ्गणकं च इत्यादिषु मूलभूतेषु अनुप्रयुक्तेषु च शोधक्षेत्रेषु अत्यन्तं कुशलाः वैज्ञानिकाः सन्ति