2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२५ जुलै, चीनदेशः रूसः चबम्ब-प्रहारकःसंयुक्तगस्त्यस्य समये चीनस्य वायुसेनायाः एच्-६ इति विमानं प्रथमवारं अलास्का-नगरस्य समीपे आविर्भूतम् । २० दिवसाभ्यः अधिकेभ्यः अनन्तरं अमेरिकी-माध्यमाः पुनः पुरातन-कथाम् आनयत्, चीन-रूस-सैन्य-अभ्यासाः अधिकाधिकं "उत्तेजकाः" भवन्ति इति प्रचारं कृत्वा "पश्चिमैः सह सम्मुखीकरणस्य" संकेतं प्रेषितवन्तः एशियाई युद्धक्षेत्रे एतत् युद्धं "पराजयं" कुर्वन्तु।
न्यूयॉर्क-टाइम्स्-पत्रिकायाः अगस्तमासस्य १३ दिनाङ्के चीन-रूस-देशयोः पश्चिमस्य विरुद्धं युद्धं कर्तुं अनौपचारिकं "राजनैतिकं आर्थिकं च गठबन्धनं" स्थापितं इति वृत्तान्तः । वृत्तपत्रेण चीनस्य परितः क्षेत्राणि बहुवारं उत्तेजितानि इति तथ्यस्य अवहेलना कृता तस्य स्थाने चीन-रूस-देशयोः अधिकाधिकं "प्रोत्साहनात्मकैः संयुक्तसैन्य-अभ्यासैः" सहकार्यं सुदृढं कृतम् इति अपि उक्तम् दक्षिणचीनसागरे कतिपयदिनानि पूर्वं एतत् मन्यते स्म यत् एते सर्वे देशद्वयस्य स्थिरतां प्रतिबिम्बयन्ति-"मुख्यभूराजनीतिकप्रतिद्वन्द्वी संयुक्तराज्यसंस्थायाः आव्हानं कर्तुं प्रयतन्ते।
समाचारानुसारं चीनदेशः अमेरिकीव्यापारप्रतिबन्धैः एशियादेशे निर्मितैः गठबन्धनैः च कुण्ठितः अस्ति । ऑस्ट्रेलियादेशस्य न्यू साउथवेल्सविश्वविद्यालये चीन-रूसी-सम्बन्धविशेषज्ञः अलेक्जेण्डर् कोरोलेवः अवदत् यत् कठिनभूराजनीतिकस्थितौ रूसदेशः चीनस्य एकमात्रः “मित्रः” अस्ति यः भेदं कर्तुं शक्नोति।
"बीजिंगदेशः अधिकाधिकं अवगच्छति यत् वाशिङ्गटनं स्वस्य दृष्टिकोणं अवगन्तुं पर्याप्तं न भवति, अतः सः संकेतसाधनरूपेण स्वस्य सैन्यशक्तेः उपरि अधिकं अवलम्बते। रूसेन सह कार्यं करणं बीजिंगस्य अमेरिकीरणनीतिं प्रेषयति इति एकः उपायः अस्ति तथा च अन्तर्राष्ट्रीय अध्ययनकेन्द्रस्य चीनशक्तिपरियोजनायाः निदेशकः ब्रायन हार्टः अपि अवदत्।
न्यूयॉर्क-टाइम्स्-पत्रिकायाः कृते सूचितं यत्, अमेरिका-देशः चीन-रूसयोः संयुक्त-कार्यक्रमस्य सम्भावनायाः विषये दीर्घकालं यावत् दुर्लभतया एव विचारयति, अस्मिन् अभ्यासे एशिया-युद्धे अमेरिका-देशः एतत् संयुक्त-बलं पराजयितुं शक्नोति वा इति विषये संशयं जनयति |.
चीनीयवायुसेनायाः एच्-६ प्रथमवारं अलास्का-नगरस्य समीपे एव प्रादुर्भूतम्
जुलैमासस्य अन्ते चीन-रूसी-वायु-रणनीतिक-यान-यात्रायाः समये चीन-वायुसेनायाः एच्-६-विमानं प्रथमवारं अलास्का-नगरस्य समीपे एव प्रादुर्भूतम् । सीएनएन-संस्थायाः सूचना अस्ति यत् अलास्का-वायुरक्षा-परिचय-क्षेत्रे रूसी-विमानानाम् प्रवेशः असामान्यः नास्ति, परन्तु चीन-रूसी-सैन्ययोः अस्मिन् वायुक्षेत्रे प्रथमवारं संयुक्त-कार्यक्रमाः कृताः न्यूयॉर्क-टाइम्स्-पत्रिकायाः कथनमस्ति यत् एतत् प्रभावी संकेतं प्रेषयितुं कृतम् अस्ति ।
जुलैमासस्य २५ दिनाङ्के चीनदेशस्य बम्ब-प्रहारकः (वामभागे) रूसी-बम्ब-प्रहारकः च अलास्का-नगरस्य समीपे संयुक्ताभ्यासं कृतवन्तौ । रूसी रक्षामन्त्रालयेन रायटर् इत्यस्मै प्रदत्तं चित्रम्
टोक्योविश्वविद्यालयस्य उन्नतविज्ञानप्रौद्योगिकीसंशोधनकेन्द्रस्य अन्वेषणस्य अनुसारं पूर्वीयरूसदेशस्य विमानस्थानकात् चीनीयवायुसेनायाः एच्-६के बम्ब-विमानद्वयं रूसी-टीयू-९५एमएस-बम्ब-विमानद्वयं च उड्डीयतव्यम् आसीत् चीनदेशात् उड्डीयमानं चेत् विमानस्य अधिकतमं व्याप्तिः प्रायः ३७०० माइलपर्यन्तं भवति, तत्र प्रत्यक्षमार्गः नास्ति ।
समाचारानुसारं चीनीयसैन्यविमानैः रूसीवायुकेन्द्रस्य उपयोगस्य अर्थः अस्ति यत् सैन्यदलद्वयं संवादं, सहकार्यं, परस्परं संसाधनानाम् उपयोगं च कर्तुं शक्नोति। सैन्यदृष्ट्या एतत् "अन्तरसञ्चालनक्षमता" इति उच्यते । द्वयोः देशयोः मध्ये वर्धमानं विश्वासस्य स्तरम् अपि एतत् प्रतिबिम्बयति । तदतिरिक्तं चीन-रूस-देशयोः अपि परमाणु-आक्रमणानां समये पूर्व-चेतावनी-प्रदानार्थं साझीकृत-क्षेपणास्त्र-रक्षा-व्यवस्थायाः स्थापनायाः संकेतः अभवत्, येन देशद्वयं शीघ्रं प्रतिक्रियां दातुं शक्नोति
चीन-रूसी संयुक्त-रणनीतिक-वायु-यानस्य प्रतिक्रियारूपेण चीन-देशस्य राष्ट्रिय-रक्षा-मन्त्रालयस्य प्रवक्ता झाङ्ग-जियाओगाङ्ग्-इत्यनेन जुलै-मासस्य २५ दिनाङ्के प्रतिक्रिया दत्ता यत्, २०१९ तः परं द्वयोः सेनायोः आयोजनं कृतं अष्टमः सामरिक-वायुयान-यानः अस्ति, यत् तेषां मध्ये सहकार्यस्य स्तरस्य अधिकं परीक्षणं सुधारं च कर्तुं शक्यते two air forces and deepen द्वयोः देशयोः सामरिकः परस्परविश्वासः व्यावहारिकसहकार्यं च अस्ति । एषा कार्यवाही तृतीयपक्षं न लक्ष्यते, प्रासंगिकानां अन्तर्राष्ट्रीयकायदानानां व्यवहारानां च अनुपालनं करोति, वर्तमान-अन्तर्राष्ट्रीय-क्षेत्रीय-स्थित्या सह च तस्य किमपि सम्बन्धः नास्ति
“एतत् समर्थनं चीनस्य पराजयं कठिनं करिष्यति”
चीनस्य प्रतिक्रियायाः विषये अमेरिकादेशः बधिरकर्णं कृत्वा चीन-रूसी-सैन्यसहकार्यस्य प्रचारं निरन्तरं कुर्वन् आसीत् । अमेरिकीकाङ्ग्रेस-आज्ञापितेन राष्ट्रियरक्षारणनीतिआयोगेन गतमासे प्रकाशितेन प्रतिवेदनेन चीन-रूसयोः गहनं गठबन्धनं “गतवर्षेषु महत्त्वपूर्णः रणनीतिकविकासः” इति उक्तम् न्यूयॉर्क-टाइम्स्-पत्रिकायाः सैन्यविशेषज्ञानाम् उद्धृत्य उक्तं यत् यद्यपि चीन-रूसयोः सैन्यं अमेरिकीसैन्य-नाटो-साझेदारयोः इव एकीकृतं भवितुं दूरम् अस्ति तथापि द्वयोः देशयोः वर्धमानेन सहकार्येन वाशिङ्गटन-नगरे चिन्ता उत्पन्ना
अमेरिकीराष्ट्रीयगुप्तचरनिदेशकः एवरेल् हेन्सः अस्मिन् वर्षे पूर्वं अमेरिकीसीनेट्-समित्याः सुनवायीयां अवदत् यत् ताइवान-देशस्य विषये संघर्षस्य सन्दर्भे रूस-देशः कथं साहाय्यं कर्तुं शक्नोति इति अमेरिकी-अधिकारिभिः विचारः करणीयः अमेरिकीचिन्तनसमूहे सेण्टर फ़ॉर् ए न्यू अमेरिकन सिक्योरिटी इत्यस्मिन् सैन्यअभ्यासस्य प्रभारी बेक्का वासर इत्यस्याः दावानुसारं रूसदेशः "(अमेरिकादेशस्य) संसाधनानाम् न्यूनीकरणे चीनदेशस्य प्रति ध्यानं च न्यूनीकर्तुं साहाय्यं करिष्यति, तस्य अर्थः अवश्यमेव द्वन्द्वेषु सम्मिलितः इति न भवति एशियायां ।
अमेरिकादेशस्य स्टैन्फोर्डविश्वविद्यालये अन्तर्राष्ट्रीयविषयसंशोधकः ओरियाना स्कायलर् मास्त्रो (चीनीनाम मेई हुइलिन्) इत्यस्याः कथनमस्ति यत् रूसदेशः चीनदेशस्य साहाय्यार्थं बहुकार्यं कर्तुं शक्नोति, परन्तु तस्मिन् युद्धं न समावेशितम्।
न्यूयॉर्क टाइम्स् इति पत्रिकायाः विश्लेषणं कृतम् यत् यदि रूसः चीनस्य कस्मिन् अपि संघर्षे साहाय्यं करोति तर्हि सर्वाधिकं अन्तरं भवति यत् सः विश्वस्य बृहत्तमेन परमाणुशस्त्रशस्त्रागारेन सह निवारणं आनयिष्यति। तदतिरिक्तं यदि अमेरिकादेशः तस्य मित्रराष्ट्राणि च चीनदेशस्य विरुद्धं नौसैनिकनाकाबन्दीप्रवर्तनं कर्तुं सफलाः भवन्ति तर्हि चीनदेशेन सह रूसस्य २५०० माइलपर्यन्तं स्थलसीमा शस्त्रतैलादिसामग्रीणां परिवहनार्थं महत्त्वपूर्णा भवितुम् अर्हति, रूसदेशः स्वसीमायाः समीपे वायुक्षेत्रे प्रवेशं नकारयितुं शक्नोति , विशेषतः जापानस्य समीपस्थं वायुक्षेत्रम् ।
दीर्घकालं यावत् युद्धे एतादृशेन समर्थनेन चीनस्य पराजयः अधिकं कठिनं भविष्यति इति मास्त्रो अवदत्।
परन्तु न्यूयॉर्क-टाइम्स्-पत्रिकायाः पुनः बहुदिनानां अनन्तरं एतत् विषयं चोदनाम् अयच्छत् एशिया-प्रशांतक्षेत्रम् ।
नौसेनायाः सैन्यविशेषज्ञः झाङ्ग जुन्शेः पूर्वं Observer.com इत्यस्मै अवदत् यत्, "अमेरिकादेशस्य चीन-रूसयोः दीर्घकालीनः निकटतया टोही जोखिमानां स्रोतेषु अन्यतमः अस्ति" इति विश्वे बुद्धिक्रियाः। अमेरिकादेशः चीनदेशस्य परितः निकटतया टोहीकार्यं कर्तुं बहुधा युद्धपोतानि विमानानि च प्रेषयति, येन चीनस्य राष्ट्रियसुरक्षा गम्भीररूपेण खतरे भवति, क्षेत्रीयशान्तिं स्थिरतां च क्षीणं भवति
झाङ्ग जुन्शे इत्यनेन उक्तं यत् चीन-रूसयोः मध्ये रणनीतिकगस्त्यः तृतीयपक्षं लक्ष्यं न करोति, तस्य क्षेत्रस्य सुरक्षास्थित्या सह किमपि सम्बन्धः नास्ति। एतत् कदमः वैश्विक-रणनीतिक-स्थिरतां निर्वाहयितुम् अस्माकं दृढनिश्चयं क्षमतां च प्रदर्शयति तदतिरिक्तं अस्याः कार्यस्य माध्यमेन उभयपक्षस्य वायुगस्त्य-समन्वय-क्षमतासु अपि सुधारः भवति |. येषां देशानाम् चीनदेशस्य प्रति दुर्भावना नास्ति तेषां कृते तर्जनं न अनुभूयते।
स्रोतः पर्यवेक्षकजालम्