समाचारं

चीनदेशीयः बम्बविमानः प्रथमवारं रूसदेशात् उड्डीयते

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२५ जुलै, चीनदेशः रूसः चबम्ब-प्रहारकःसंयुक्तगस्त्यस्य समये चीनस्य वायुसेनायाः एच्-६ इति विमानं प्रथमवारं अलास्का-नगरस्य समीपे आविर्भूतम् । २० दिवसाभ्यः अधिकेभ्यः अनन्तरं अमेरिकी-माध्यमाः पुनः पुरातन-कथाम् आनयत्, चीन-रूस-सैन्य-अभ्यासाः अधिकाधिकं "उत्तेजकाः" भवन्ति इति प्रचारं कृत्वा "पश्चिमैः सह सम्मुखीकरणस्य" संकेतं प्रेषितवन्तः एशियाई युद्धक्षेत्रे एतत् युद्धं "पराजयं" कुर्वन्तु।

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​अगस्तमासस्य १३ दिनाङ्के चीन-रूस-देशयोः पश्चिमस्य विरुद्धं युद्धं कर्तुं अनौपचारिकं "राजनैतिकं आर्थिकं च गठबन्धनं" स्थापितं इति वृत्तान्तः । वृत्तपत्रेण चीनस्य परितः क्षेत्राणि बहुवारं उत्तेजितानि इति तथ्यस्य अवहेलना कृता तस्य स्थाने चीन-रूस-देशयोः अधिकाधिकं "प्रोत्साहनात्मकैः संयुक्तसैन्य-अभ्यासैः" सहकार्यं सुदृढं कृतम् इति अपि उक्तम् दक्षिणचीनसागरे कतिपयदिनानि पूर्वं एतत् मन्यते स्म यत् एते सर्वे देशद्वयस्य स्थिरतां प्रतिबिम्बयन्ति-"मुख्यभूराजनीतिकप्रतिद्वन्द्वी संयुक्तराज्यसंस्थायाः आव्हानं कर्तुं प्रयतन्ते।

समाचारानुसारं चीनदेशः अमेरिकीव्यापारप्रतिबन्धैः एशियादेशे निर्मितैः गठबन्धनैः च कुण्ठितः अस्ति । ऑस्ट्रेलियादेशस्य न्यू साउथवेल्सविश्वविद्यालये चीन-रूसी-सम्बन्धविशेषज्ञः अलेक्जेण्डर् कोरोलेवः अवदत् यत् कठिनभूराजनीतिकस्थितौ रूसदेशः चीनस्य एकमात्रः “मित्रः” अस्ति यः भेदं कर्तुं शक्नोति।

"बीजिंगदेशः अधिकाधिकं अवगच्छति यत् वाशिङ्गटनं स्वस्य दृष्टिकोणं अवगन्तुं पर्याप्तं न भवति, अतः सः संकेतसाधनरूपेण स्वस्य सैन्यशक्तेः उपरि अधिकं अवलम्बते। रूसेन सह कार्यं करणं बीजिंगस्य अमेरिकीरणनीतिं प्रेषयति इति एकः उपायः अस्ति तथा च अन्तर्राष्ट्रीय अध्ययनकेन्द्रस्य चीनशक्तिपरियोजनायाः निदेशकः ब्रायन हार्टः अपि अवदत्।

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​कृते सूचितं यत्, अमेरिका-देशः चीन-रूसयोः संयुक्त-कार्यक्रमस्य सम्भावनायाः विषये दीर्घकालं यावत् दुर्लभतया एव विचारयति, अस्मिन् अभ्यासे एशिया-युद्धे अमेरिका-देशः एतत् संयुक्त-बलं पराजयितुं शक्नोति वा इति विषये संशयं जनयति |.

चीनीयवायुसेनायाः एच्-६ प्रथमवारं अलास्का-नगरस्य समीपे एव प्रादुर्भूतम्

जुलैमासस्य अन्ते चीन-रूसी-वायु-रणनीतिक-यान-यात्रायाः समये चीन-वायुसेनायाः एच्-६-विमानं प्रथमवारं अलास्का-नगरस्य समीपे एव प्रादुर्भूतम् । सीएनएन-संस्थायाः सूचना अस्ति यत् अलास्का-वायुरक्षा-परिचय-क्षेत्रे रूसी-विमानानाम् प्रवेशः असामान्यः नास्ति, परन्तु चीन-रूसी-सैन्ययोः अस्मिन् वायुक्षेत्रे प्रथमवारं संयुक्त-कार्यक्रमाः कृताः न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​कथनमस्ति यत् एतत् प्रभावी संकेतं प्रेषयितुं कृतम् अस्ति ।

जुलैमासस्य २५ दिनाङ्के चीनदेशस्य बम्ब-प्रहारकः (वामभागे) रूसी-बम्ब-प्रहारकः च अलास्का-नगरस्य समीपे संयुक्ताभ्यासं कृतवन्तौ । रूसी रक्षामन्त्रालयेन रायटर् इत्यस्मै प्रदत्तं चित्रम्

टोक्योविश्वविद्यालयस्य उन्नतविज्ञानप्रौद्योगिकीसंशोधनकेन्द्रस्य अन्वेषणस्य अनुसारं पूर्वीयरूसदेशस्य विमानस्थानकात् चीनीयवायुसेनायाः एच्-६के बम्ब-विमानद्वयं रूसी-टीयू-९५एमएस-बम्ब-विमानद्वयं च उड्डीयतव्यम् आसीत् चीनदेशात् उड्डीयमानं चेत् विमानस्य अधिकतमं व्याप्तिः प्रायः ३७०० माइलपर्यन्तं भवति, तत्र प्रत्यक्षमार्गः नास्ति ।

समाचारानुसारं चीनीयसैन्यविमानैः रूसीवायुकेन्द्रस्य उपयोगस्य अर्थः अस्ति यत् सैन्यदलद्वयं संवादं, सहकार्यं, परस्परं संसाधनानाम् उपयोगं च कर्तुं शक्नोति। सैन्यदृष्ट्या एतत् "अन्तरसञ्चालनक्षमता" इति उच्यते । द्वयोः देशयोः मध्ये वर्धमानं विश्वासस्य स्तरम् अपि एतत् प्रतिबिम्बयति । तदतिरिक्तं चीन-रूस-देशयोः अपि परमाणु-आक्रमणानां समये पूर्व-चेतावनी-प्रदानार्थं साझीकृत-क्षेपणास्त्र-रक्षा-व्यवस्थायाः स्थापनायाः संकेतः अभवत्, येन देशद्वयं शीघ्रं प्रतिक्रियां दातुं शक्नोति

चीन-रूसी संयुक्त-रणनीतिक-वायु-यानस्य प्रतिक्रियारूपेण चीन-देशस्य राष्ट्रिय-रक्षा-मन्त्रालयस्य प्रवक्ता झाङ्ग-जियाओगाङ्ग्-इत्यनेन जुलै-मासस्य २५ दिनाङ्के प्रतिक्रिया दत्ता यत्, २०१९ तः परं द्वयोः सेनायोः आयोजनं कृतं अष्टमः सामरिक-वायुयान-यानः अस्ति, यत् तेषां मध्ये सहकार्यस्य स्तरस्य अधिकं परीक्षणं सुधारं च कर्तुं शक्यते two air forces and deepen द्वयोः देशयोः सामरिकः परस्परविश्वासः व्यावहारिकसहकार्यं च अस्ति । एषा कार्यवाही तृतीयपक्षं न लक्ष्यते, प्रासंगिकानां अन्तर्राष्ट्रीयकायदानानां व्यवहारानां च अनुपालनं करोति, वर्तमान-अन्तर्राष्ट्रीय-क्षेत्रीय-स्थित्या सह च तस्य किमपि सम्बन्धः नास्ति

“एतत् समर्थनं चीनस्य पराजयं कठिनं करिष्यति”

चीनस्य प्रतिक्रियायाः विषये अमेरिकादेशः बधिरकर्णं कृत्वा चीन-रूसी-सैन्यसहकार्यस्य प्रचारं निरन्तरं कुर्वन् आसीत् । अमेरिकीकाङ्ग्रेस-आज्ञापितेन राष्ट्रियरक्षारणनीतिआयोगेन गतमासे प्रकाशितेन प्रतिवेदनेन चीन-रूसयोः गहनं गठबन्धनं “गतवर्षेषु महत्त्वपूर्णः रणनीतिकविकासः” इति उक्तम् न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​सैन्यविशेषज्ञानाम् उद्धृत्य उक्तं यत् यद्यपि चीन-रूसयोः सैन्यं अमेरिकीसैन्य-नाटो-साझेदारयोः इव एकीकृतं भवितुं दूरम् अस्ति तथापि द्वयोः देशयोः वर्धमानेन सहकार्येन वाशिङ्गटन-नगरे चिन्ता उत्पन्ना

अमेरिकीराष्ट्रीयगुप्तचरनिदेशकः एवरेल् हेन्सः अस्मिन् वर्षे पूर्वं अमेरिकीसीनेट्-समित्याः सुनवायीयां अवदत् यत् ताइवान-देशस्य विषये संघर्षस्य सन्दर्भे रूस-देशः कथं साहाय्यं कर्तुं शक्नोति इति अमेरिकी-अधिकारिभिः विचारः करणीयः अमेरिकीचिन्तनसमूहे सेण्टर फ़ॉर् ए न्यू अमेरिकन सिक्योरिटी इत्यस्मिन् सैन्यअभ्यासस्य प्रभारी बेक्का वासर इत्यस्याः दावानुसारं रूसदेशः "(अमेरिकादेशस्य) संसाधनानाम् न्यूनीकरणे चीनदेशस्य प्रति ध्यानं च न्यूनीकर्तुं साहाय्यं करिष्यति, तस्य अर्थः अवश्यमेव द्वन्द्वेषु सम्मिलितः इति न भवति एशियायां ।

अमेरिकादेशस्य स्टैन्फोर्डविश्वविद्यालये अन्तर्राष्ट्रीयविषयसंशोधकः ओरियाना स्कायलर् मास्त्रो (चीनीनाम मेई हुइलिन्) इत्यस्याः कथनमस्ति यत् रूसदेशः चीनदेशस्य साहाय्यार्थं बहुकार्यं कर्तुं शक्नोति, परन्तु तस्मिन् युद्धं न समावेशितम्।

न्यूयॉर्क टाइम्स् इति पत्रिकायाः ​​विश्लेषणं कृतम् यत् यदि रूसः चीनस्य कस्मिन् अपि संघर्षे साहाय्यं करोति तर्हि सर्वाधिकं अन्तरं भवति यत् सः विश्वस्य बृहत्तमेन परमाणुशस्त्रशस्त्रागारेन सह निवारणं आनयिष्यति। तदतिरिक्तं यदि अमेरिकादेशः तस्य मित्रराष्ट्राणि च चीनदेशस्य विरुद्धं नौसैनिकनाकाबन्दीप्रवर्तनं कर्तुं सफलाः भवन्ति तर्हि चीनदेशेन सह रूसस्य २५०० माइलपर्यन्तं स्थलसीमा शस्त्रतैलादिसामग्रीणां परिवहनार्थं महत्त्वपूर्णा भवितुम् अर्हति, रूसदेशः स्वसीमायाः समीपे वायुक्षेत्रे प्रवेशं नकारयितुं शक्नोति , विशेषतः जापानस्य समीपस्थं वायुक्षेत्रम् ।

दीर्घकालं यावत् युद्धे एतादृशेन समर्थनेन चीनस्य पराजयः अधिकं कठिनं भविष्यति इति मास्त्रो अवदत्।

परन्तु न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​पुनः बहुदिनानां अनन्तरं एतत् विषयं चोदनाम् अयच्छत् एशिया-प्रशांतक्षेत्रम् ।

नौसेनायाः सैन्यविशेषज्ञः झाङ्ग जुन्शेः पूर्वं Observer.com इत्यस्मै अवदत् यत्, "अमेरिकादेशस्य चीन-रूसयोः दीर्घकालीनः निकटतया टोही जोखिमानां स्रोतेषु अन्यतमः अस्ति" इति विश्वे बुद्धिक्रियाः। अमेरिकादेशः चीनदेशस्य परितः निकटतया टोहीकार्यं कर्तुं बहुधा युद्धपोतानि विमानानि च प्रेषयति, येन चीनस्य राष्ट्रियसुरक्षा गम्भीररूपेण खतरे भवति, क्षेत्रीयशान्तिं स्थिरतां च क्षीणं भवति

झाङ्ग जुन्शे इत्यनेन उक्तं यत् चीन-रूसयोः मध्ये रणनीतिकगस्त्यः तृतीयपक्षं लक्ष्यं न करोति, तस्य क्षेत्रस्य सुरक्षास्थित्या सह किमपि सम्बन्धः नास्ति। एतत् कदमः वैश्विक-रणनीतिक-स्थिरतां निर्वाहयितुम् अस्माकं दृढनिश्चयं क्षमतां च प्रदर्शयति तदतिरिक्तं अस्याः कार्यस्य माध्यमेन उभयपक्षस्य वायुगस्त्य-समन्वय-क्षमतासु अपि सुधारः भवति |. येषां देशानाम् चीनदेशस्य प्रति दुर्भावना नास्ति तेषां कृते तर्जनं न अनुभूयते।

स्रोतः पर्यवेक्षकजालम्

प्रतिवेदन/प्रतिक्रिया