ब्रिटिश-टङ्काः रूसी-क्षेत्रे आक्रमणं कुर्वन्ति
2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्काई न्यूज तथा ब्रिटिश ब्रॉडकास्टिंग् कार्पोरेशन (बीबीसी) इत्येतयोः समाचारानुसारं १५ अगस्त दिनाङ्के स्थानीयसमये ब्रिटिशस्रोतेन पुष्टिः कृता यत् ब्रिटिश "चैलेन्जर २" मुख्ययुद्धटङ्कः रूसदेशं पारं कृत्वा युक्रेनदेशस्य कुर्स्क्, रूसस्य आक्रमणे भागं गृहीतवान्
समाचारानुसारं युक्रेन-सैनिकैः चालिताः ब्रिटिश-टङ्काः प्रथमवारं रूस-भूमौ युद्धं कृतवन्तः इति मन्यते ।
"चुनौती 2" टङ्क डेटा चित्र आकाश समाचार
स्काई न्यूज इत्यनेन दर्शितं यत् युक्रेन-सेना रूसस्य कुर्स्क-क्षेत्रे "चैलेन्जर् २"-टङ्कं कथं कदा च नियोजितवती इति विवरणं सम्प्रति अस्पष्टम् अस्ति, तथा च, येषु टङ्केषु सम्बद्धाः भवितुम् अर्हन्ति, तेषां संख्या अपि अस्पष्टा अस्ति
रक्षामन्त्रालयः अस्य कार्यस्य विवरणस्य विषये किमपि वक्तुं अनागतवान् परन्तु स्काई न्यूज् इत्यस्मै नीतिः परिवर्तितः नास्ति इति अवदत्। युक्रेनदेशस्य सशस्त्रसेना अपि किमपि न उक्तवन्तः ।
युक्रेनदेशः रूसीक्षेत्रे ब्रिटिशशस्त्राणां उपयोगं कर्तुं शक्नोति इति ब्रिटिशसर्वकारेण पुष्टिः कृता इति समाचाराः दर्शयन्ति ।
युक्रेनदेशेन रूसीक्षेत्रे आक्रमणं कृत्वा ब्रिटिशसर्वकारविभागाः पुनः अवदन् यत् युक्रेनदेशस्य "रूसस्य अवैध आक्रमणानां विरुद्धं आत्मरक्षणार्थं" यूनाइटेड् किङ्ग्डम् इत्यनेन प्रदत्तानां शस्त्राणां उपयोगस्य अधिकारः अस्ति
एकः ब्रिटिशप्रवक्ता अपि अवदत् यत् रूसदेशे युक्रेनदेशस्य सैन्यकार्यक्रमेषु अपि तथैव प्रवर्तते।
स्काई न्यूज् इत्यनेन १४ तमे स्थानीयसमये ब्रिटिश-टाइम्स्-पत्रिकायाः प्रतिवेदनस्य उद्धरणं दत्तम् यत् पूर्व-ब्रिटिश-रक्षा-सचिवः बेन्-वालस्-इत्यनेन प्रकटितं यत् स्वस्य कार्यकाले सः युक्रेन-देशं रूस-देशस्य लक्ष्य-स्थानेषु आक्रमणार्थं "ब्रिटिश-द्वारा प्रदत्तस्य किमपि शस्त्रस्य" उपयोगं कर्तुं अनुमतिं दत्तवान् छाया क्रूज क्षेपणास्त्र।
सः सुझावम् अयच्छत् यत् रूसदेशस्य कुर्स्क्-नगरे युक्रेन-देशस्य कार्याणि अपि एतादृशाः एव नियमाः प्रवर्तन्ते ।
२०२३ तमस्य वर्षस्य जनवरीमासे युक्रेनदेशाय १४ "चैलेन्जर् २" इति टङ्काः प्रदातुं यूनाइटेड् किङ्ग्डम्-देशः सहमतः इति कथ्यते । तस्मिन् एव वर्षे सेप्टेम्बरमासे युक्रेनदेशे "चैलेन्जर् २" इति टङ्कः नष्टः अभवत् ।
स्रोत |