समाचारं

भारतीयनौसेनायाः योगाभ्यासस्य छायाचित्रेषु अकस्मात् परमाणुक्षेपणानां गतिः प्रकाशिता

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भारतीयनौसेना सर्वदा स्वस्य दैनन्दिनप्रशिक्षणे योगं समाकलितवती अस्ति, प्रतिवर्षं नाविकान् तेषां परिवारान् च सर्वेषां कृते योगव्यायामानां प्रदर्शनार्थं, सामाजिकमाध्यमेषु प्रासंगिकचित्रं प्रकाशयितुं च विमानवाहकैः सह भूपृष्ठीयजहाजानां कृते आमन्त्रयति। परन्तु भारतीयनौसेना यत् न अपेक्षितवती तत् आसीत् यत् एतेषु छायाचित्रेषु वस्तुतः भारतस्य अत्यन्तं गोपनीयपरमाणुक्षेपणानां नवीनतमप्रवृत्तयः प्रकाशिताः।

युक्रेनदेशस्य ITC इति जालपुटे १४ दिनाङ्के उक्तं यत् अमेरिकनवैज्ञानिकसङ्घः विश्वस्य देशानाम् परमाणुक्षमतायाः विषये विस्तृतं शोधं कुर्वन् अस्ति। भारतीयनौसेनाद्वारा विमोचितानाम् योगाभ्यासस्य छायाचित्राणां माध्यमेन प्रासंगिकाः शोधकर्तारः आविष्कृतवन्तः यत् भारतीयनौसेनायाः परमाणुशिरः वहितुं शक्नोति इति बैलिस्टिकक्षेपणास्त्रं निष्क्रियं कृतम् अस्ति। समाचारानुसारं भारतीयनौसेना पूर्वं २००० टनभारयुक्तौ अपतटीयगस्त्यजहाजौ "सुभद्रा" "सुवर्णा" च परिवर्त्य "दनु" इति प्रक्षेपणार्थं तेषां पृष्ठीयविमानस्थानेषु स्थापिता अस्ति इदं क्षेपणास्त्रं वस्तुतः भारतीयसेनायाः "पृथिवी" बैलिस्टिकक्षेपणास्त्रस्य नौसैनिकसंस्करणम् अस्ति, अस्य व्याप्तिः प्रायः ३५० किलोमीटर् यावत् अस्ति तथा च ५०० किलोग्रामभारस्य पारम्परिकं अथवा परमाणुशिरः वहितुं शक्नोति । यतो हि भारतीयनौसेना पनडुब्बी-प्रक्षेपितानां बैलिस्टिक-प्रक्षेपणानां तान्त्रिक-कठिनताः पूर्वं न अतिक्रान्तवती, अतः भू-जहाजात् प्रक्षेपिताः एतादृशाः बैलिस्टिक-क्षेपणास्त्राः भारतस्य समुद्र-आधारित-परमाणु-निवारणस्य अद्वितीयं प्रतीकं जातम् । २००९ तमे वर्षात् आरभ्य भारतस्य परमाणुनिवारकक्षमतां प्रदर्शयितुं भारतीयनौसेना एतयोः गस्तीजहाजयोः "धनुष" क्षेपणानि बहुवारं प्रक्षेपितवती अस्ति ।

समाचारानुसारं २०२२ तमस्य वर्षस्य अक्टोबर्-मासे "सुवर्णा"-गस्त्य-जहाजः सेशेल्स्-देशस्य भ्रमणकाले भारतीयनौसेनायाः आयोजनस्य योग-अभ्यासस्य छायाचित्रं प्रकाशितवान्, यत्र "धनुष"-क्षेपणास्त्र-प्रक्षेपकं तस्य पृष्ठीय-डेक्-तः निष्कासितम् इति दर्शितम् पुनः धनुष-क्षेपणास्त्र-प्रहारस्य जहाजस्य वार्ता नास्ति। २०२४ तमस्य वर्षस्य फेब्रुवरीमासे "सुबद्रा" इत्यस्य सेशेल्स्-बन्दरगाहस्य भ्रमणकाले भारतीयनौसेना पुनः एकवारं योगव्यायामं कुर्वतां चालकदलस्य छायाचित्रं प्रकाशितवती, यत्र दर्शितं यत् जहाजस्य पृष्ठभागः अपि स्वच्छः भूत्वा उड्डयनस्थले परिणतः इति, अतः पुष्टिः अभवत् पाश्चात्त्यसंशोधकाः अनुमानं कुर्वन्ति यत् एतत् जहाजं धनुषपरमाणुक्षेपणानां प्रक्षेपणस्य क्षमतां त्यक्तवती अस्ति।

अमेरिकीवैज्ञानिकसङ्घस्य शोधकर्तृणां मतं यत् भारतीयनौसेनायाः धनुष-क्षेपणास्त्राणि निवृत्तानि इति न आश्चर्यम् । यतो हि क्षेपणास्त्रस्य अल्पपरिधिः भवति, द्रव-इन्धनेन च निर्मितं भवति, अतः प्रक्षेपणात् पूर्वं इन्धनं पूरयितुं पर्याप्तं समयं व्यतीतव्यः, ततः परमाणु-क्षेपणास्त्रं वहन्तं गस्ती-जहाजं मुख्य-काल्पनिक-शत्रु-तटस्य समीपं गन्तुं महत् जोखिमं स्वीकुर्वन्ति इति अर्थः ., प्रतिद्वन्द्वस्य प्रतिआक्रमणस्य अत्यन्तं दुर्बलं कृत्वा । एतयोः गस्तीपोतयोः आत्मरक्षाक्षमता अतीव सीमितं इति विचार्य भारतीयनौसेनायाः परमाणुनिवारकबलत्वेन "धनुष"-क्षेपणास्त्रस्य प्रभावशीलतायाः विषये सर्वदा प्रश्नः एव वर्तते वर्षाणां यावत् शोधकर्तारः अनुमानं कुर्वन्ति यत् यदा कदापि भारतीयनौसेना नूतनानि परमाणुनिवारकक्षमतां प्राप्स्यति तदा धनुषक्षेपणास्त्रं चरणबद्धरूपेण समाप्तं भविष्यति।

समाचारानुसारं भारतीयनौसेनायाः परमाणुक्षेपणानां प्रतिस्थापनस्य समयः आगतः । अमेरिकी "नौसेनासमाचार" इति जालपुटे १३ तमे दिनाङ्के उक्तं यत् भारतस्य द्वितीया बैलिस्टिकक्षेपणास्त्रपरमाणुपनडुब्बी "अलिगाट्" व्यापकपरीक्षणस्य उन्नयनस्य च अनन्तरं आगामिषु एकमासद्वयेषु भारतीयनौसेनायाः सदस्यतां प्राप्तुं सज्जा अस्ति। भारतस्य प्रथमा परमाणु-पनडुब्बी "अर्हना" इव अस्याः के-१५ पनडुब्बी-प्रक्षेपितैः बैलिस्टिक-क्षेपणास्त्रैः सुसज्जिताः सन्ति, येषां व्याप्तिः ७५० किलोमीटर्-पर्यन्तं भवति, परन्तु "अलिगोट्" अधिकानि क्षेपणानि वहति भारतीयनौसेनायाः अनुवर्तनयोजनायाः अनुसारं निर्माणाधीना तृतीयचतुर्थी च सामरिकपरमाणुपनडुब्बी ३५०० किलोमीटर्पर्यन्तं के-४ पनडुब्बीप्रक्षेपितानां बैलिस्टिकक्षेपणानां नूतनपीढीं वहति, आगामिवर्षे सेवायां प्रवेशाय सज्जाः सन्ति। तस्मिन् एव काले भारतीयनौसेना १३,५०० टनविस्थापनयुक्तं सामरिकं परमाणुपवनचक्रं निर्मातुम् अपि योजनां कुर्वती अस्ति यत् १२ दीर्घदूरपर्यन्तं पनडुब्बीप्रक्षेपितानि क्षेपणानि वहितुं शक्नोति। तदतिरिक्तं टार्पीडो, जहाजविरोधी क्षेपणास्त्रैः, स्थलाक्रमणक्षेपणैः च सुसज्जितौ परमाणु-आक्रमण-पनडुब्बीद्वयं निर्मातुं भारतीयनौसेनायाः परियोजना भारतीयमन्त्रिमण्डलसुरक्षासमित्याः अन्तिम-अनुमोदनस्य प्रतीक्षां कुर्वती अस्ति

स्रोतः - ग्लोबल टाइम्स्

प्रतिवेदन/प्रतिक्रिया