पर्वत-समुद्रयोः पारं संवादः - चीनीय-स्वीडिश-चलच्चित्रेषु नूतनः अध्यायः लोकार्नो-नगरे चीनीय-लघुचलच्चित्राः प्रकाशन्ते
2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १४ दिनाङ्के स्विट्ज़र्ल्याण्ड्देशस्य स्थानीयसमये यदा सूर्यास्तः प्राचीननगरं लोकार्नोनगरं मन्दं पूरितवान् तदा ७७ तमे लोकार्नो अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवे एकस्य अद्वितीयस्य चीनीयलघुचलच्चित्रसाझेदारीसत्रस्य आरम्भः अभवत्: चीनीयस्य उदयमाननिर्देशकानां लघुचलच्चित्रसाझेदारीसत्रम्। अस्य आयोजनस्य योजना सुप्रसिद्धेन चलच्चित्रनिर्मातृणा ली यिंग् इत्यनेन कृता, तथा च गुआङ्गझौ-नगरे स्विट्ज़र्ल्याण्ड्-देशस्य महावाणिज्यदूतावासात्, चीनदेशे स्विस-वाणिज्यसङ्घस्य दक्षिणचीनशाखातः, स्विस-देशस्य टिचिनो-शाखायाः च दृढसमर्थनं सहकार्यं च प्राप्य गौरवम् अभवत् -चीनी आर्थिकसङ्घः, तथा आधिकारिकः लोकार्नो चलच्चित्रमहोत्सवः . इदं आयोजनं न केवलं चलच्चित्रकलानां आदानप्रदानं टकरावं च, अपितु चीनीय-स्वीडिश-संस्कृतीनां गहन-एकीकरणस्य एकः भव्यः अध्यायः अपि अस्ति यस्य उद्देश्यं अस्ति यत् चीनीय-चलच्चित्रेषु अत्याधुनिकाः स्वराः पर्वताः पारं कर्तुं शक्नुवन्ति तथा च... seas and resonate with the film world of Switzerland and even Europe आवाम् संयुक्तरूपेण अधिकविविधाः गहनाः च चीनीयकथाः अन्वेष्टव्याः प्रस्तुताः च।
प्रचारसमागमे "तैरणपाठाः", "जेनी", "रिपल्स्" च प्रतिभाशालिनः चीनीयनिर्देशकाः क्रमेण प्रदर्शिताः आसन् ते त्रयः उज्ज्वलतारकाः इव आसन्, ये लोकार्नो-नगरस्य आकाशे प्रकाशन्ते स्म निर्देशकाः ताङ्ग लिआङ्गोङ्ग्, सोङ्ग जुन्ले, जू काङ्ग् च व्यक्तिगतरूपेण आयोजने भागं गृहीतवन्तः, अनेकेषां अन्तर्राष्ट्रीयचलच्चित्रनिर्मातृभिः अतिथिभिः च सह अस्मिन् भव्यकार्यक्रमे भागं गृहीतवन्तः ते न केवलं चलच्चित्रस्य पृष्ठतः सृजनात्मकप्रक्रियायाः साझेदारीम् अकरोत्, अपितु स्वस्य आगामिनां नूतनानां चलच्चित्रपरियोजनानां कृते अपि उत्साहेन प्रतीक्षां कृतवन्तः , चीनीयचलच्चित्र-उद्योगं दर्शयति नूतन-पीढीयाः प्रबल-नवीनता, असीमित-कल्पना च अस्ति ।
यथा यथा रात्रौ पतति तथा तथा प्रकाशस्य छायायाः च अयं उत्सवः शनैः शनैः समाप्तः भवति, परन्तु तया प्रेरिताः संस्कृतिः, कलाः, स्वप्नानि च विषये संवादः विश्वे तरङ्गं करोति अस्मिन् महत्त्वपूर्णे क्षणे यदा चीनदेशः स्वीडेन् च कूटनीतिकसम्बन्धस्थापनस्य ७५ वर्षाणि आयोजयितुं प्रवृत्तौ स्तः, तदा एतत् प्रचारसम्मेलनं न केवलं पूर्वमैत्रीं प्रति श्रद्धांजलिः, अपितु भविष्यस्य सहकार्यस्य नूतनस्य अध्यायस्य अपेक्षा अपि अस्ति। एतत् सूचयति यत् आगामिषु दिनेषु चीन-स्वीडेन्-देशयोः चलच्चित्रनिर्मातारः अधिकमुक्तवृत्त्या चलच्चित्रकलानां अनन्तसंभावनानां संयुक्तरूपेण अन्वेषणार्थं हस्तेन हस्तेन कार्यं करिष्यन्ति, येन चीनीयकथाः वैश्विकमञ्चे अधिकतया तेजस्वीरूपेण प्रकाशन्ते, निरन्तरं च भवन्ति लिखितम्।चीन-स्विस-सांस्कृतिक-आदान-प्रदानस्य सहकार्यस्य च कृते नवीनं वैभवम्।