समाचारं

"ड्रैगन नेस्ट्" विषादस्य अग्रणी अस्ति! सद्यः एव प्रारब्धस्य नॉस्टेल्जिक-क्रीडायाः किं प्रचलति ?

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"वर्ल्ड आफ् वारक्राफ्ट" इत्यस्य क्लासिकसर्वरस्य महती सफलतायाः कारणात् "क्लासिक् सर्वर" इति अन्तिमेषु वर्षेषु प्रमुखक्रीडानिर्मातृणां उत्पादानाम् आकर्षणं जातम्, तथा च नॉस्टेल्जिया पूर्णानां क्रीडाणां बहवः नॉस्टेल्जिकसंस्करणाः प्रारब्धाः सन्ति अद्यतने एकदा लोकप्रियः 3D अनलॉक्ड् MMORPG-क्रीडा "Dragon Nest" इत्यनेन अपि स्वस्य आधिकारिकं नॉस्टेल्जिकसंस्करणं "Dragon Nest: Classic Server" प्रारब्धम्, यत् निष्ठया क्रीडायाः प्रारम्भिकसंस्करणस्य सामग्रीं, खिलाडयस्य क्रीडा-अनुभवं च पुनर्स्थापयति अस्मिन् अंके Xinyoujiang सर्वेषां कृते अनेक लोकप्रियक्रीडाणां, नॉस्टेल्जिकसर्वरस्य च वृत्तान्तं गृह्णीयात् यत् इदानीं Bai Yueguang कथं वर्तते~ इति द्रष्टुं शक्नुवन्ति

"ड्रैगन नेस्ट" नॉस्टेलजिक सर्वर

"Dragon Nest: Classic Server" इति आधिकारिकं रेट्रो संस्करणं Shengqu Games इत्यनेन २०२४ तमे वर्षे प्रारब्धम् अस्ति ।अस्य २०२४ तमस्य वर्षस्य अगस्तमासस्य २० दिनाङ्के अविलोपनपरीक्षा आरभ्यते । इदं क्रीडा "ड्रैगन नेस्ट्" इत्यस्य २०१० तमे वर्षे सार्वजनिकबीटासंस्करणस्य आधारेण विकसितम् अस्ति तथा च प्रारम्भिकसंस्करणस्य सामग्रीं गेमप्ले अनुभवं च सर्वाधिकं निष्ठया पुनर्स्थापनं करणीयम् अस्ति खिलाडयः क्लासिक कालकोठरीं पुनः जीविष्यन्ति, समुद्री अजगरं चुनौतीं ददति, मित्रैः परिवारैः सह पार्श्वे पार्श्वे युद्धं करिष्यन्ति गिल्ड् मध्ये, तथा च अल्ट्री एशिया महाद्वीपसाहसिकस्य अनुभवं कुर्वन्तु।


आधिकारिकवार्तानुसारं सितम्बरमासे अस्य क्रीडायाः स्तरः ४० संस्करणं उद्घाट्यते, यत्र मण्टिकोर् तथा एपोकैलिप्स् लेयर्स् एकस्मिन् समये उद्घाटिताः भविष्यन्ति सी ड्रैगन लेयर इत्यस्य सामान्यविधिः अक्टोबर् मासे उद्घाटिता भविष्यति, तथा च ४० स्तरस्य संस्करणं उद्घाट्यते किञ्चित्कालं यावत् स्थास्यति। तस्मिन् एव काले संस्करणं मासिकरूपेण अद्यतनं भविष्यति, उपयोक्तृ-अनुभवं निरन्तरं सुनिश्चितं कर्तुं प्रतिमासं नूतनानि क्रीडा-प्रणाल्यानि वा प्रणाल्यानि वा योजिताः भविष्यन्ति । तस्मिन् एव काले "Dragon Nest: Classic Server" इत्यनेन अनेकेषां प्रारम्भिकप्रणालीनां कृते अनुकूलनं उन्नयनं च कृतम्, यथा आधिकारिकसर्वरस्य नवीनमार्गदर्शनप्रणालीं उद्घाटयितुं, उपकरणप्रणाल्यां वर्धनस्थानांतरणकार्यं च योजयित्वा, यत् बहुधा न्यूनीकरोति खिलाडयः उपकरणपुनरावृत्तीनां वर्धनं कुण्ठायाः स्तरं पुनः सञ्चयितुं आवश्यकम्। तदतिरिक्तं, क्रीडायाः अधिककठिनतायुक्तानां कालकोठरीणां दत्तांशः अपि न्यूनीकृतः, नूतनः कालकोठरी-आव्हान-मोड् अपि योजितः, येन अधिकाः क्रीडकाः कालकोठरी-मज्जां अनुभवितुं शक्नुवन्ति


"पौराणिक स्वप्न नॉस्टेलजिया संस्करण"।

"Legend Dream Nostalgia Edition" इति २०२३ तमे वर्षे प्रारब्धस्य क्लासिकस्य क्रीडायाः नवीनतमं संस्करणम् अस्ति ।इदं मूल "Legend" इत्यस्य पुनरागमनं श्रद्धांजलि च अस्ति । विभिन्नानां अनन्तरं सर्वराणां स्वचालितहैकिंग् गेमप्ले इत्यस्य तुलने, "Legendary Dream Nostalgic Edition" अन्यं रेट्रो तथा ठोस मार्गं गृह्णाति, अतिशयोक्तिपूर्णं चञ्चलविशेषप्रभावं विना, कोऽपि नूतनः व्यवसायः यः बलात् योजितः भवति, तथा च कोऽपि स्वचालितमार्गनिर्धारणं नास्ति जीवनस्य शिखरं प्रारम्भादेव पूर्णस्तरं प्राप्तुं तदानीन्तनस्य अन्तर्जालकैफे-आख्यायिकायाः ​​लालित्यं लालित्यं च निर्वाहयति, हृदयस्पर्शी-क्रीडा-अनुभवं भावनात्मक-प्रतिध्वनिं च अधिकं ध्यानं ददाति


अयं क्रीडा मूलक्रीडायाः केचन शास्त्रीयतत्त्वानि पुनः स्थापयति, तथा च मार्फा इत्यस्य स्वर्णयुगं उच्चपरिभाषायां पुनः प्रदर्शयति, उन्नयनतालस्य, शास्त्रीयव्यवसायानां, रेट्रोशैल्याः इत्यादीनां परवाहं विना, एतत् आख्यायिकायाः ​​१.७६ क्लासिकसंस्करणं बहुषु पक्षेषु पुनर्स्थापनं करोति, खिलाडयः क्रीडायां आव्हानं, सिद्धिभावं च अधिकं गभीरं अनुभवितुं शक्नुवन्ति। क्रीडायां पात्राणां व्यवसायाः पुरातनक्रीडकानां कृते परिचिताः त्रयः अत्यन्तं शास्त्रीयाः व्यवसायाः सन्ति - योद्धा, मेजः, ताओवादी पुरोहितः च व्यवसायानां मध्ये परस्परं प्रतिबन्धकगुणाः व्यवसायानां मध्ये उत्तमं संतुलनं निर्मान्ति, खिलाडयः मध्ये पीके अपि वास्तविकः भवति स्पर्धायाः । तस्मिन् एव काले यावत् भवन्तः पर्याप्तं रक्तपुटं सुरक्षितक्षेत्रे आनयन्ति, व्यावसायिकानां मध्ये संयमस्य सदुपयोगं कुर्वन्ति तावत् भवन्तः रक्तं उद्घाटयितुं शक्नुवन्ति, नवीनाः क्रीडकाः अपि स्वस्य पूर्वक्रीडानुभवस्य आधारेण हृदयस्पर्शी युद्धानुभवं भोक्तुं शक्नुवन्ति


"World of Warcraft" क्लासिक सर्वर

"World of Warcraft" Classic Server इति एकं सर्वरसंस्करणं Blizzard Entertainment इत्यनेन प्रारब्धं यत् पुरातनस्य खिलाडयः मूल World of Warcraft इत्यस्य नॉस्टेलजिया इत्यस्य तृप्तिम् अकरोत् । सम्प्रति "World of Warcraft" इति क्लासिकसर्वरः राष्ट्रियसर्वरः च पुनः आगतः, "Wrath of the Lich King" इति विस्तारपैक् च युगपत् प्रारब्धः अस्ति


११ जुलै दिनाङ्के क्रीडायाः नूतनसंस्करणस्य प्रारम्भानन्तरं T7 प्रतिलिपिः बून्देषु प्रमुखाः परिवर्तनाः कृताः १०-क्रीडकप्रतिलिपिः मूल २५-क्रीडकप्रतिलिपेः उपकरणानि अपि पातयिष्यति यतः त्रयः प्रमुखाः कालकोठरीः सर्वेषु केचन शीर्षस्तरीयाः २२६ उपकरणानि पातितानि सन्ति, अतः लघुक्रीडकानां कृते अपि भागं ग्रहीतुं योग्यम् अस्ति । तदतिरिक्तं नक्स्रामास् एकं नूतनं "मॉन्स्टर जम्प ऑर्ब्" योजयिष्यति। एतावता क्रीडा उल्दुर्-नगरं त्रीणि सप्ताहाणि यावत् दुर्बलं कृतवती अस्ति प्रथमसप्ताहे खिलाडयः १५% यावत् बलं वर्धयितुं BUFF इति सङ्घटनं योजितम् , तत् ५०% अपि दुर्बलं जातम् आसीत्, जनसमूहस्य आक्रमणक्षतिः वर्धिता भविष्यति, उल्दुआरस्य अग्रभागस्य स्थानान्तरणबिन्दुः च युगपत् उद्घाटितः भविष्यति ।


"तलवारः आत्मा च" विषादपूर्णः सर्वरः

"Blade and Soul" नॉस्टेलजिक सर्वर एनसीसॉफ्ट द्वारा विकसितस्य क्लासिक गेम "Blade and Soul" इत्यस्य नूतनं नॉस्टेल्जिक संस्करणम् अस्ति । "नॉस्टेल्जिक किन्तु न पुरातनं" इति विषयेण सह नॉस्टेल्जिक सर्वरः मूलक्रीडायाः क्लासिकतत्त्वान् धारयति, तान् आधुनिकयति च । तदतिरिक्तं गेमप्ले, करियर-व्यवस्था इत्यादयः पक्षाः अपि व्यापकरूपेण परिवर्तिताः सन्ति, येन खिलाडयः क्लासिक-क्रीडां पुनः जीवितुं नूतन-क्रीडा-अनुभवं कर्तुं शक्नुवन्ति


"ब्लेड एण्ड् सोल्" इति नॉस्टेल्जिक सर्वरः २०१३ तः २०१४ पर्यन्तं "वाटर मून प्लेन्स्" इत्यस्य सर्वाधिकं क्लासिकं संस्करणं प्रति आगच्छति, यत्र एकस्मिन् समये प्रायः २० लक्षं जनाः ऑनलाइन भवन्ति क्रीडा स्पिरिट् तलवारबाजसहिताः ७ प्रमुखाः आरम्भव्यापाराः प्रारभन्ते, तथा च पूर्वस्य एकबिन्दुबोनसात् मुक्तिं प्राप्तुं व्यवसायानां कौशलं चालनं च समायोजयति उपकरणं यादृच्छिकं बून्दं तथा उपयोगाय सज्जं सेटिंग् अपि स्वीकरोति खिलाडयः कालकोठरी, जंगली BOSS, विश्व BOSS इत्यादीनां माध्यमेन उपकरणं प्राप्तुं शक्नुवन्ति, मञ्चवृद्धिसेटिंग् पूर्णतया रद्दं कृत्वा खिलाडयः विकासस्य दबावं न्यूनीकरोति। तस्मिन् एव काले आधुनिकजीवनस्य गतिं अनुकूलितुं ऋतु-आधारितं क्रीडा-प्रकरणं क्रीडा स्वीकुर्यात् । यदि क्रीडकाः व्यस्ताध्ययनस्य वा कार्यस्य इत्यादीनां कारणेन कस्यचित् ऋतुस्य ग्रहणं कर्तुं असफलाः भवन्ति चेदपि क्रीडकाः अग्रिमे ऋतौ पुनः आरम्भं कर्तुं शक्नुवन्ति तथा च सहजतया बृहत्दलस्य तालमेलं स्थापयितुं शक्नुवन्ति


"जियान वाङ्गस्य उत्पत्तिः ३" ।

"जियानवाङ्ग ३ मूल" इति 3D मार्शल आर्ट्स् MMORPG ग्राहक घरेलुक्रीडा Xishanju द्वारा विकसितम् अस्ति । क्रीडा "तण्डुलस्य वायुः सुगन्धः च" इत्यस्मात् आरभ्यते यदा जियाङ्गु इत्यस्य उत्पत्तिः अभवत्, तथा च मूलसंस्करणस्य कथानकस्य मुख्यमिशनरेखायाः च अनुसरणं करोति । विलोपिता कथा अत्यन्तं मौलिकं कथानक-अनुभवं आनयति, तथा च सम्पूर्णं कार्य-मार्गदर्शक-पूरकं उन्नयन-प्रक्रियाम् सुचारुतरं करोति तथा च शूरवीर-जनानाम् अत्यन्तं गभीर-मूल-कथा-अध्यायस्य अनुभवं कर्तुं साहाय्यं करोति


२६ जुलै दिनाङ्के अद्यतनं नवीनतमसंस्करणे अस्मिन् क्रीडने १० खिलाडयः आव्हानविधिः "रक्तयुद्धरणनीतिः" प्रारब्धा । जगति अफवाः सन्ति यत् एतत् आव्हानं आकाशवत् कठिनम् अस्ति! परन्तु भयं मा कुरुत, उच्चकठिनतायाः अर्थः उच्चपुरस्कारः! अस्मिन् समये दुर्लभाः बिन्दवः सन्ति यथा विशेष-प्रभावः पृष्ठ-माउण्टेड् "यी युए", बाध्य-प्रोपः "शेन्शा ज़ुआन्जिङ्ग्", अबाध्यः "क्सुआन्जिङ्ग्-खण्डः", ८४० सुव्यवस्थित-उपकरणं च भवतः प्रतीक्षां कुर्वन्ति! तस्मिन् एव काले सप्तदिवसीयः प्रवेश-कार्यक्रमः पूर्णतया प्रचलति, अण्टार्कटिक-लघु-पेङ्गुइन्-पक्षिणः येषां प्रतीक्षां शूरवीराः आसन्, ते भवन्तं मिलितुं दताङ्ग-नगरम् आगताः