2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एशिया-प्रशांत-विपणनं पुनः सर्वत्र उच्छ्रितम् अस्ति ।
जापानीयानां स्टॉक्स् पुनः उच्छ्रिताः भवन्ति
तेषु निक्केई २२५ सूचकाङ्कः १,००० बिन्दुभ्यः अधिकेन उच्छ्रितः ।
दक्षिणकोरिया, सिङ्गापुर, आस्ट्रेलिया इत्यादिषु देशेषु प्रमुखसूचकाङ्काः अपि वर्धिताः ।
विश्लेषणस्य अनुसारं पूर्वं अमेरिकी-खुदराविक्रय-दत्तांशैः आर्थिकमन्दतायाः विषये चिन्ता न्यूनीकृता ।
ए-शेयरस्य दृष्ट्या शङ्घाई-कम्पोजिट्-सूचकाङ्कः अन्ये च स्टॉक्-संस्थाः अपि सामूहिकरूपेण सुदृढाः अभवन् ।
हाङ्गकाङ्ग-समूहेषु हाङ्ग-सेङ्ग-सूचकाङ्कः, हैङ्ग-सेङ्ग-प्रौद्योगिकी-सूचकाङ्कः च १% अधिकं वर्धितः ।
अमेरिकी-खुदरा-विक्रयः जुलै-मासे अपेक्षाभ्यः दूरम् अतिक्रान्तवान्
गतरात्रौ अमेरिकादेशेन जुलाईमासस्य खुदराविक्रयदत्तांशः प्रकाशितः समग्ररूपेण खुदराविक्रयवृद्धिः सार्धवर्षे नूतनं उच्चतमं स्तरं प्राप्तवान्।
अमेरिकी-खुदरा-विक्रय-दत्तांशः प्रत्यक्षतया अमेरिकी-निवासिनां उपभोगस्य वृद्धिं न्यूनतां वा प्रतिबिम्बयति इति कथ्यते, अतः अमेरिकी-अर्थव्यवस्थायाः वर्तमानस्थितेः सम्भावनायाः च न्याये एषः आँकडा अतीव महत्त्वपूर्णां भूमिकां निर्वहति
जुलैमासे अमेरिकी खुदराविक्रयः मासे मासे १.०% वर्धितः, पूर्वमूल्यं च सपाटतः ०.२% न्यूनतां यावत् संशोधितम् इति अपेक्षा आसीत् । कोर खुदराविक्रयः मासे मासे ०.४% वर्धितः, पूर्वमूल्यं ०.४% वृद्धितः ०.५% वृद्धिं यावत् संशोधितः इति अपेक्षा आसीत् ।
जुलैमासे अमेरिकी आयातमूल्यसूचकाङ्कः वर्षे वर्षे १.६% वर्धितः, तथा च १.५% वृद्धिः अपेक्षिता आसीत्, यदा तु पूर्वमूल्यं मासे मासे ०.१% वर्धितम्, तथा च ०.१% न्यूनतां प्राप्नुयात्, अपेक्षितम् आसीत्; पूर्वमूल्यं च अपरिवर्तितम् अभवत्। निर्यातमूल्यसूचकाङ्कः वर्षे वर्षे १.४% वर्धितः, पूर्वमूल्ये ०.७% वृद्धिः अपेक्षिता आसीत्, पूर्वमूल्यं च अपरिवर्तितम् आसीत् ०.५% न्यूनतायाः ०.३% न्यूनतायाः यावत् ।
अमेरिकी औद्योगिकं उत्पादनं जुलैमासे मासे मासे ०.६% न्यूनीकृतम्, यत् पूर्वमूल्यं ०.६% वृद्ध्या ०.३% वृद्धिं यावत् न्यूनीभवति इति अपेक्षा आसीत् । क्षमतायाः उपयोगस्य दरः ७७.८% आसीत्, यत् अपेक्षितं ७८.५% आसीत् ।
तदतिरिक्तं गतसप्ताहे अमेरिकादेशे प्रारम्भिकानि बेरोजगारीदावानां संख्या २२७,००० आसीत्, यस्य तुलने पूर्वमूल्यं २३३,००० तः २३४,००० यावत् संशोधितम्, पूर्वमूल्यं २४०,७५० तः संशोधितम् 241,000 पर्यन्तं;अगस्तमासस्य 3 पर्यन्तं सप्ताहे बेरोजगारीलाभानां कृते आवेदनं कुर्वन्तः जनानां संख्या 1.864 मिलियनं आसीत्, यत् 1.875 मिलियनं भविष्यति इति अपेक्षा आसीत् पूर्वमूल्यं 1.875 मिलियनतः 1.871 मिलियनं यावत् संशोधितम्।
गतरात्रौ अमेरिकी-समूहस्य शेयर्-मध्ये वृद्धिः अभवत्
आँकडानां प्रकाशनानन्तरं त्रयः प्रमुखाः अमेरिकी-समूहसूचकाङ्काः रेखीयरूपेण वर्धिताः, समापनपर्यन्तं डाउ जोन्स औद्योगिकसरासरी १.३९%, एस एण्ड पी ५०० सूचकाङ्कः १.६१%, नास्डैक कम्पोजिट् सूचकाङ्कः २.३४% च वर्धितः सिस्को ६.८%, वालमार्ट् ६.५८% च वृद्धिः अभवत्, येन डाउ इत्यस्य अग्रणी अभवत् ।
टेस्ला ६.३४%, अमेजन इत्यस्य ४.४% वृद्धिः अभवत् । चीनीय अवधारणा-समूहेषु सामान्यतया वृद्धिः अभवत्, यत्र हेसाई-प्रौद्योगिकी १४.८८%, डाको न्यू एनर्जी ४.३६% च वर्धिता ।
सम्पादकः पेङ्ग बो
प्रूफरीडिंग : यांग शुक्सिन