समाचारं

Evergreen Laurel Hotel इत्यनेन क्षमायाचना कृता, अनेकेभ्यः मञ्चेभ्यः अपि तत् निष्कासितम्!

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव केचन नेटिजनाः एतत् वार्ताम् अङ्गीकृतवन्तः यत् पेरिस्-नगरस्य ओलम्पिक-क्रीडायाः समये यदा ते पेरिस्-नगरस्य एवरग्रीन-लॉरेल्-होटेल्-इत्यत्र स्थितवन्तः तदा ते आविष्कृतवन्तः यत् होटेलस्य लॉबी-मध्ये लम्बमानानाम् सहभागिनां देशानाम् ध्वजानां मध्ये चीन-ध्वजः एव अदृश्यः इति ते पृष्टवन्तः | होटेलप्रबन्धनं तत् लम्बयितुं किन्तु अङ्गीकृताः। एकदा एषा घटना उजागरिता तदा नेटिजनाः होटेलस्य व्यवहारस्य दृढप्रतिरोधं प्रकटितवन्तः । आधिकारिकजालस्थलस्य अनुसारं एवरग्रीन लॉरेल् होटेल् ताइवान एवरग्रीन् समूहेन निर्मितः होटेल् ब्राण्ड् अस्ति । सम्प्रति Ctrip, Meituan इत्यादयः बहवः मञ्चाः स्वस्य अलमार्यां होटेलम् अपसारितवन्तः ।

१५ अगस्तदिनाङ्के एवरग्रीन लॉरेल् होटेल् (शाङ्घाई) इत्यस्य आधिकारिकजालस्थलेन क्षमायाचनां विज्ञप्तिः प्रकाशिता, यत्र एवरग्रीन लॉरेल् होटेल् इति हस्ताक्षरं कृतम्, यत् एषः विषयः व्यापकरूपेण न निबद्धः, ताइवानजलसन्धिस्य उभयतः जनानां भावनां प्रभावितं कर्तुम् न इच्छति इति . नवीनतमवक्तव्ये उल्लिखितः राष्ट्रपतिः झाङ्ग रोङ्गफा ताइवानदेशस्य एवरग्रीनसमूहस्य संस्थापकः आसीत् सः १९२७ तमे वर्षे ताइवानदेशस्य यिलान्नगरे जन्म प्राप्य २०१६ तमे वर्षे स्वर्गं गतः। सः १९६८ तमे वर्षे एवरग्रीन-मरीन्-इत्यस्य स्थापनां कृतवान् ।दशकशः विकासस्य अनन्तरं तस्य व्यवसायः स्थलपरिवहनं, विमानयानं, होटेल् इत्यादिषु क्षेत्रेषु विस्तारितः अस्ति । २००८ तमे वर्षे वेन्चुआन्-भूकम्पस्य, २०१४ तमे वर्षे या'आन्-भूकम्पस्य, २०१४ तमे वर्षे लुडियान्-भूकम्पस्य च अनन्तरं सः आपदा-राहत-कार्ये सहायतार्थं आपदाक्षेत्रेभ्यः धनं दानं कृतवान् । तथाकथितस्य "ताइवान-स्वतन्त्रतायाः" विषये एकदा झाङ्ग-रोङ्गफा-महोदयेन सार्वजनिकरूपेण स्पष्टं कृतम् यत् "अवश्यं अहं सहमतः न भवितुम् अर्हति", "यतो हि ताइवान-देशः एकः लघुद्वीपः अस्ति, तथा च सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति यत् जनानां जीवनं स्थिरं भवेत्। एतत् इति सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति” इति । सः एकदा स्वस्य मौखिकलेखनेषु अवदत् यत् सः "ताइवानदेशीयः चीनीयः च" इति ।

स्रोतः - बीजिंगसमयः