समाचारं

हुनान् चीनरेलवे अन्तर्राष्ट्रीययात्रासेवायाः द्विगुणं सम्मानं प्राप्तम् : पञ्चतारकयात्रासंस्था तथा च अध्ययनस्य अभ्यासशिक्षासेवासङ्गठनम्

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १२ दिनाङ्के हुनानप्रान्तीयसंस्कृतिपर्यटनविभागस्य आधिकारिकजालस्थले अस्मिन् वर्षे पञ्चतारकचतुर्तारकयात्रासंस्थानां समीक्षामूल्यांकनपरिणामानां आधिकारिकरूपेण घोषणा कृता कठोरसमीक्षायाः मूल्याङ्कनस्य च अनन्तरं हुनान् चीनरेलवे अन्तर्राष्ट्रीययात्रा एजेन्सी एकवारं पुनः उत्तमसेवागुणवत्तायाः, समृद्धपर्यटनउत्पादानाम्, उत्तमबाजारप्रतिष्ठायाः च सह "हुनानप्रान्तपञ्चतारकयात्रासंस्थायाः" उपाधिं निर्वाहितवती

तस्मिन् एव काले हुनान् चीनरेलवे अन्तर्राष्ट्रीययात्रासेवा लियान्चेङ्ग् शाखायाः चयनं क्षियाङ्गतान्-नगरे शोध-अभ्यास-शिक्षा-संस्थानां पञ्चम-समूहे सफलतया कृतम् एतेन सूचितं भवति यत् हुनान चीनरेलवे अन्तर्राष्ट्रीययात्रा एजेन्सी अध्ययनयात्राक्षेत्रे व्यावसायिकयोग्यता क्षमता च अस्ति तथा च बहुसंख्यकछात्राणां उच्चगुणवत्तायुक्तं अध्ययनयात्रानुभवं सन्तुष्टं कर्तुं शक्नोति।

एकः उद्यमः यः बहुवर्षेभ्यः पर्यटन-उद्योगे गहनतया संलग्नः अस्ति, हुनान-चीन-रेलवे-अन्तर्राष्ट्रीय-यात्रा-सेवा सर्वदा ग्राहक-केन्द्रित-दृष्टिकोणस्य पालनम् अकरोत्, सेवा-गुणवत्तायां, ग्राहक-सन्तुष्टौ च सुधारं कर्तुं केन्द्रीकृता अस्ति कम्पनीयाः न केवलं ६ सहायककम्पनयः, १९ शाखाः, हुनानप्रान्ते ३०० तः अधिकाः विक्रयकार्यालयाः च सन्ति, अपितु हुनानप्रान्ते १४ प्रान्ताः नगराणि च कवरयन् सेवाजालम् अपि अस्ति, तथा च बहिः देशे प्रथमस्तरीयनगरेषु कार्यालयानि स्थापितानि सन्ति हुनान् प्रान्ते ५०० तः अधिकाः शाखाः सन्ति, येषु ग्राहकाः व्यापकाः सुलभाः च यात्रासेवाः प्रदास्यन्ति ।