कोरियाई कम्पनीपञ्जीकरणस्य सम्पूर्णः मार्गदर्शकः: लाभाः, सूचनाः, प्रक्रियाः च सर्वाणि एकस्मिन् स्थाने
2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कोरियाई कम्पनी प्रकार
दक्षिणकोरियादेशे सीमितकम्पनयः (유한회사) निगमाः (주식회사) च मुख्यतया द्वौ प्रकारौ स्तः ।
- कं, लि (유한회사):
- घरेलुसीमितदायित्वकम्पन्योः सदृशम् ।
- दक्षिणकोरियादेशस्य लघुमध्यम-उद्यमानां कृते मुख्यतया उपयुक्तम् ।
- प्रतिभूतिभागाः निर्गन्तुं न शक्यन्ते।
- कानूनी प्रतिनिधिः भागधारकः च एकः एव व्यक्तिः भवितुम् अर्हति ।
- कं, लि (주식회사):
- मध्यम-बृहत्-उद्यमानां कृते उपयुक्तम्।
- प्रतिभूति-सङ्ग्रहाः निर्गन्तुं शक्यन्ते, तथा च प्रतिज्ञापत्रं, बंधकं च कर्तुं शक्यते ।
- पञ्जीकरणार्थं न्यूनातिन्यूनं द्वौ जनाः आवश्यकौ, एकः पर्यवेक्षकः च आवश्यकः।
- भागधारकाः, प्रतिनिधिनिदेशकाः, निदेशकाः च सर्वे भागं धारयितुं शक्नुवन्ति, परन्तु पर्यवेक्षकाः न धारयन्ति ।
कोरियाई कम्पनीपञ्जीकरणार्थं आवश्यका सूचना
- कम्पनी नाम (3 विकल्प) .:
- कम्पनीनाम कोरियाभाषायां भवितुम् आवश्यकम्, अथवा आङ्ग्लभाषायां भवितुम् अर्हति, परन्तु व्यापारानुज्ञापत्रे केवलं कोरियाभाषायाः कम्पनीनाम चिह्नितं भविष्यति ।
पंजीकृत राजधानी:
- विदेशीयनिवेशकानां पञ्जीकृतराजधानी १० कोटि वोन अस्ति, यत् प्रायः ५४०,००० युआन् इत्यस्य बराबरम् अस्ति ।
- पञ्जीकृतपुञ्जस्य एकदा एव पूर्णतया भुक्तिः आवश्यकी भवति।
भागधारक एवं निदेशक सूचना:
- भागधारकाः कानूनीव्यक्तिः प्राकृतिकव्यक्तिः च भवितुम् अर्हन्ति, यत्र प्रतिनिधिनिदेशकाः अपि सन्ति ।
- कम्पनीं स्थापयितुं न्यूनातिन्यूनं १ निदेशकः १ पर्यवेक्षकः च आवश्यकाः सन्ति, कुलम् २ जनाः ।
- मुख्यभूमिनागरिकाः विदेशे वा जनाः सेवां कर्तुं शक्नुवन्ति, परन्तु मुख्यभूमिनागरिकाणां वैधपरिचयपत्रं, पासपोर्टं च अवश्यं भवितव्यम् ।
- पञ्जीकरणात् पूर्वं प्रत्येकस्य पदस्य भागधारकस्य च भागानुपातः निर्धारयितुं आवश्यकम् अस्ति ।