समाचारं

संयुक्तराष्ट्रसङ्घे चीनप्रतिनिधिः भारतस्य नाम न उल्लेखितवान्, परन्तु तस्य यत् किमपि उक्तं तत् सर्वं भारतस्य विषये एव आसीत् ।

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संयुक्तराष्ट्रसङ्घस्य स्थले यत्र अनेकेषां देशानाम् प्रतिनिधिः समागताः आसन्, तत्र चीनप्रतिनिधिस्य भाषणेन भारतस्य आडम्बरं विदारयित्वा पञ्चानां स्थायिसदस्यानां सदस्यतां प्राप्तुं आकांक्षमाणस्य भारतस्य उपरि शीतं जलं पातितम्।

भारतीय प्रधानमंत्री नरेन्द्र मोदी

अधुना एव सुरक्षापरिषदः सुधारविषये संयुक्तराष्ट्रसङ्घेन आयोजिते मुक्तविमर्शे संयुक्तराष्ट्रसङ्घस्य भारतीयमिशनस्य प्रभारी रविन्द्रः तथाकथितस्य "चतुष्टयसमूहस्य" पक्षतः काश्चन भावुकाः टिप्पण्याः अकरोत् "" ।

रविन्द्रः दावान् अकरोत् यत् संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः "दुर्बलप्रदर्शनस्य" एकं प्रमुखं कारणं अस्ति यत् आफ्रिका, लैटिन-अमेरिका, कैरिबियन-देशेषु च स्थायी-आसनानि नास्ति, एशिया-प्रशांत-क्षेत्रे अपि स्थायि-आसनानि अपर्याप्ताः सन्ति एतत् सुरक्षापरिषदः सुधारस्य अनिवार्यः भागः भवति तथा च सुरक्षापरिषदः अधिकं प्रतिनिधित्वं प्रभावी च कर्तुं शक्नोति।

वस्तुतः एषा सभा आफ्रिकादेशस्य सियरा-लियोन्-देशे अभवत्, तस्य उद्देश्यं च आफ्रिका-महाद्वीपस्य सुरक्षापरिषदे उत्तमं प्रतिनिधित्वं दातुं अपि आसीत् परन्तु भारतेन एतस्य अवसरस्य लाभं गृहीत्वा बहिः कूर्दनं कृत्वा "चतुर्राष्ट्रसमूहः आफ्रिकादेशस्य जनानां एतासां युक्तियुक्तानां माङ्गल्याः आकांक्षाणां च पूर्णतया समर्थनं निरन्तरं करिष्यति" इति दावान् अकरोत्

रविन्द्रः बोधयति यत् आगामिवर्षे संयुक्तराष्ट्रसङ्घस्य स्थापनायाः ८० वर्षाणां पूर्वं समये सुधारप्रक्रियायाः आरम्भार्थं सुरक्षापरिषदः सुधारविषये अन्तरसरकारीवार्तालापेन सक्रियरूपेण गतिः त्वरिता भवेत्। परन्तु वस्तुतः भारतस्य एतावत् चिन्ताजनकत्वस्य कारणं यत् तस्य परमं लक्ष्यं सुरक्षापरिषदः स्थायिसदस्येषु अन्यतमं कर्तुं भवति ।